2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Git इति वितरितसंस्करणनियन्त्रणप्रणाली अस्ति या सञ्चिकासु परिवर्तनं निरीक्षयति तथा च एतान् परिवर्तनान् अभिलेखयति, येन दलस्य सदस्याः सहकारेण कोडं सम्पादयितुं प्रबन्धयितुं च शक्नुवन्ति ।
Git इत्यस्य मूलभूतसंकल्पनासु निम्नलिखितपक्षाः सन्ति ।
भण्डारः : Git इत्यस्मिन् भण्डारः एकं स्थानं भवति यत्र कोड् ऐतिहासिकसंस्करणं च संगृहीतं भवति । तत्र स्थानीयगोदामाः, दूरस्थगोदामाः च भवितुम् अर्हन्ति ।
शाखा : शाखा मुख्यशाखायाः (प्रायः मास्टर) आधारेण निर्मितस्य कोडस्य प्रतिलिपिः भवति । शाखाः निर्माय परिवर्तनं च कृत्वा मुख्यशाखां न प्रभावितं कृत्वा स्वस्य कोडं विकसितुं परिवर्तयितुं च शक्नुवन्ति । अनेन एकस्मिन् समये बहुविधकार्यं वा विशेषतां वा विकसितुं सुकरं भवति ।
Commit: Submission इति परिवर्तितं कोडं Git भण्डारे रक्षितुं प्रक्रियां निर्दिशति । प्रत्येकं प्रस्तुतिः एकं अद्वितीयं प्रस्तुतीकरणं ID जनयति, यत् कोडपरिवर्तनं लेखकसूचना च अभिलेखयति ।
Merge: Merge इति द्वयोः वा अधिकयोः शाखायोः कोडं एकत्र विलीनीकरणस्य प्रक्रिया । यदा कस्यापि शाखायाः विकासकार्यं समाप्तं भवति तदा तस्याः मुख्यशाखायां अन्यशाखासु वा विलीनीकरणं कर्तुं शक्यते ।
दूरस्थः : दूरस्थः संजाले स्थितं Git गोदामं निर्दिशति यत् एतत् दलस्य सदस्यैः साझां कृते सर्वरे गोदामं भवितुम् अर्हति, अथवा कोडहोस्टिंग् मञ्चे (यथा GitHub, Bitbucket इत्यादिषु) गोदामः भवितुम् अर्हति ।
Git इत्यस्य उपयोगेन निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।
गोदामस्य आरम्भं कुर्वन्तु: आदेशस्य उपयोगं कुर्वन्तुgit init
वर्तमाननिर्देशिकां Git भण्डारे आरम्भं कर्तुं ।
सञ्चिकाः योजयन्तु: आदेशस्य उपयोगं कुर्वन्तुgit add
मञ्चनक्षेत्रे अनुसरणीयानि सञ्चिकानि योजयन्तु ।
सञ्चिकां प्रस्तौतु: आदेशस्य उपयोगं कुर्वन्तुgit commit
मञ्चनक्षेत्रे सञ्चिकाः गोदामे प्रस्तूयताम्।
शाखाः रचयन्तु परिवर्तनं च कुर्वन्तु : आदेशानां उपयोगं कुर्वन्तुgit branch
शाखां निर्मातुं आदेशस्य उपयोगं कुर्वन्तुgit checkout
शाखाः परिवर्तयन्तु।
शाखानां विलयनम् : आदेशस्य उपयोगं कुर्वन्तुgit merge
एकस्मात् शाखातः अन्यस्मिन् शाखायां कोडं विलीनं कुर्वन्तु ।
दूरस्थं संचालनम् : आदेशानां उपयोगःgit remote
दूरस्थं गोदामस्य प्रबन्धनार्थं आदेशस्य उपयोगं कुर्वन्तुgit push
स्थानीयगोदामस्य कोडं दूरस्थगोदामस्य कृते धक्कायन्तु।
संस्करणं रोलबैक्: आदेशस्य उपयोगं कुर्वन्तुgit checkout
वाgit reset
पुनः विशिष्टसंस्करणं प्रति गच्छन्तु ।
उपरिष्टाद् Git इत्यस्य मूलभूतसंकल्पनाः उपयोगः च सन्ति, ये दलस्य सदस्येभ्यः कोडविकासे प्रबन्धने च उत्तमरीत्या सहकार्यं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।