प्रौद्योगिकी साझेदारी

GIT इत्यस्य मूलभूतसंकल्पनाः सरलप्रयोगविधयः च

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Git इति वितरितसंस्करणनियन्त्रणप्रणाली अस्ति या सञ्चिकासु परिवर्तनं निरीक्षयति तथा च एतान् परिवर्तनान् अभिलेखयति, येन दलस्य सदस्याः सहकारेण कोडं सम्पादयितुं प्रबन्धयितुं च शक्नुवन्ति ।

Git इत्यस्य मूलभूतसंकल्पनासु निम्नलिखितपक्षाः सन्ति ।

  1. भण्डारः : Git इत्यस्मिन् भण्डारः एकं स्थानं भवति यत्र कोड् ऐतिहासिकसंस्करणं च संगृहीतं भवति । तत्र स्थानीयगोदामाः, दूरस्थगोदामाः च भवितुम् अर्हन्ति ।

  2. शाखा : शाखा मुख्यशाखायाः (प्रायः मास्टर) आधारेण निर्मितस्य कोडस्य प्रतिलिपिः भवति । शाखाः निर्माय परिवर्तनं च कृत्वा मुख्यशाखां न प्रभावितं कृत्वा स्वस्य कोडं विकसितुं परिवर्तयितुं च शक्नुवन्ति । अनेन एकस्मिन् समये बहुविधकार्यं वा विशेषतां वा विकसितुं सुकरं भवति ।

  3. Commit: Submission इति परिवर्तितं कोडं Git भण्डारे रक्षितुं प्रक्रियां निर्दिशति । प्रत्येकं प्रस्तुतिः एकं अद्वितीयं प्रस्तुतीकरणं ID जनयति, यत् कोडपरिवर्तनं लेखकसूचना च अभिलेखयति ।

  4. Merge: Merge इति द्वयोः वा अधिकयोः शाखायोः कोडं एकत्र विलीनीकरणस्य प्रक्रिया । यदा कस्यापि शाखायाः विकासकार्यं समाप्तं भवति तदा तस्याः मुख्यशाखायां अन्यशाखासु वा विलीनीकरणं कर्तुं शक्यते ।

  5. दूरस्थः : दूरस्थः संजाले स्थितं Git गोदामं निर्दिशति यत् एतत् दलस्य सदस्यैः साझां कृते सर्वरे गोदामं भवितुम् अर्हति, अथवा कोडहोस्टिंग् मञ्चे (यथा GitHub, Bitbucket इत्यादिषु) गोदामः भवितुम् अर्हति ।

Git इत्यस्य उपयोगेन निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।

  1. गोदामस्य आरम्भं कुर्वन्तु: आदेशस्य उपयोगं कुर्वन्तुgit initवर्तमाननिर्देशिकां Git भण्डारे आरम्भं कर्तुं ।

  2. सञ्चिकाः योजयन्तु: आदेशस्य उपयोगं कुर्वन्तुgit addमञ्चनक्षेत्रे अनुसरणीयानि सञ्चिकानि योजयन्तु ।

  3. सञ्चिकां प्रस्तौतु: आदेशस्य उपयोगं कुर्वन्तुgit commitमञ्चनक्षेत्रे सञ्चिकाः गोदामे प्रस्तूयताम्।

  4. शाखाः रचयन्तु परिवर्तनं च कुर्वन्तु : आदेशानां उपयोगं कुर्वन्तुgit branchशाखां निर्मातुं आदेशस्य उपयोगं कुर्वन्तुgit checkoutशाखाः परिवर्तयन्तु।

  5. शाखानां विलयनम् : आदेशस्य उपयोगं कुर्वन्तुgit mergeएकस्मात् शाखातः अन्यस्मिन् शाखायां कोडं विलीनं कुर्वन्तु ।

  6. दूरस्थं संचालनम् : आदेशानां उपयोगःgit remoteदूरस्थं गोदामस्य प्रबन्धनार्थं आदेशस्य उपयोगं कुर्वन्तुgit pushस्थानीयगोदामस्य कोडं दूरस्थगोदामस्य कृते धक्कायन्तु।

  7. संस्करणं रोलबैक्: आदेशस्य उपयोगं कुर्वन्तुgit checkoutवाgit resetपुनः विशिष्टसंस्करणं प्रति गच्छन्तु ।

उपरिष्टाद् Git इत्यस्य मूलभूतसंकल्पनाः उपयोगः च सन्ति, ये दलस्य सदस्येभ्यः कोडविकासे प्रबन्धने च उत्तमरीत्या सहकार्यं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।