प्रौद्योगिकी साझेदारी

जावा डिजाइन पैटर्न (6)-प्रोटोटाइप पैटर्न

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. आदर्श परिचयः

आद्यरूपविधिः : १.
सृजनात्मकप्रतिमानानाम् एकः आद्यरूपाधारितवस्तूनाम् निर्माणम् अर्थात् वस्तुनः निर्माणं आद्यतः न आरभ्यते ।
यस्य वस्तुनः पूर्वमेव निश्चितः आद्यरूपः अस्ति तस्मात् प्रत्यक्षतया क्लोन् कुर्वन्तु, ततः तत् आवश्यकवस्तुनि परिवर्तयन्तु । वस्तुनिर्माणे समयस्य रक्षणं कुर्वन्तु।

दृश्यानि प्रयोक्तव्यानि
यदि वस्तुनिर्माणव्ययः तुल्यकालिकरूपेण अधिकः भवति, उदाहरणार्थं, वस्तुस्थदत्तांशस्य प्राप्तुं दत्तांशकोशस्य अभिगमनस्य आवश्यकता भवति;
तथा च एकस्यैव वर्गस्य भिन्न-भिन्न-वस्तूनाम् मध्ये बहु अन्तरं नास्ति (अधिकांशं क्षेत्रं समानम् अस्ति) अस्मिन् परिदृश्ये, भवान् प्रोटोटाइप्-प्रतिमानस्य उपयोगं विचारयितुं शक्नोति ।

2. आद्यरूपविधिः

1. कार्यान्वयनविधिः
अतल्लीनप्रतिलिपिः: केवलं प्रतिलिपिकृतस्य वस्तुनः प्रतिलिपिं करोति (अर्थात् वस्तुनः एव गुणानाम् प्रतिलिपिं करोति, केवलं आधारवर्गस्य विशेषताः, तथा च कस्टम् वर्गस्य विशेषताः न समाविष्टाः), न तु तस्य सन्दर्भवस्तुनः (कस्टम् क्लास्) प्रतिलिपिं करोति , सन्दर्भवस्तु तदेव सूचयति | Object क्लास् द्वारा प्रदत्तं clone मेथड् केवलं वस्तुनः एव प्रतिलिपिं करोति
कार्यान्वयनपदार्थाः : १.

第一步:定义原型类,需实现Cloneable接口,重写clone方法 super.clone()