प्रौद्योगिकी साझेदारी

जावास्क्रिप्ट् सरणीनां सामान्यविधिविषये विस्तृतं पाठ्यक्रमम्

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जावास्क्रिप्ट् मध्ये एरे अतीव महत्त्वपूर्णा दत्तांशसंरचना अस्ति यस्य उपयोगः बहुमूल्यानां संग्रहणार्थं भवति । JS सरणीनां परिवर्तनार्थं बहवः अन्तःनिर्मितविधयः प्रदाति, येन आँकडासंसाधनं सुलभं अधिकं च कुशलं भवति । अस्मिन् लेखे विस्तरेण परिचयः भविष्यति केचन सामान्यतया प्रयुक्ताः जावास्क्रिप्ट् सरणीविधयः एतानि न केवलं दैनन्दिनविकासे सामान्यतया प्रयुक्तानि पद्धतयः सन्ति, अपितु साक्षात्कारस्य केन्द्रबिन्दुः अपि अस्ति

1. push() तथा pop() .

नोद()

push() मेथड् इत्यनेन एरे इत्यस्य अन्ते एकं वा अधिकं वा एलिमेण्ट् योजयित्वा नूतनस्य एरे इत्यस्य दीर्घतां प्रत्यागच्छति ।

  1. let arr = [1, 2, 3];
  2. let newLength = arr.push(4, 5); // newLength is 5, arr is [1, 2, 3, 4, 5]

पैरामीटर्: सरणीयाः अन्ते योजयितुं एकं वा अधिकं वा तत्त्वम् ।

return value: नूतनसरण्याः दीर्घता।

लोक()

pop() मेथड् एरे इत्यस्य अन्ते एकं एलिमेण्ट् अपसारयति, तत् एलिमेण्ट् च प्रत्यागच्छति ।

  1. let arr = [1, 2, 3, 4];
  2. let removedElement = arr.pop(); // removedElement is 4, arr is [1, 2, 3]

पैरामीटर्: न कश्चित्।

return value: लोपिततत्त्वम् ।

2. शिफ्ट() तथा अनशिफ्ट() .

विहरति()

shift() मेथड् इत्यस्य उपयोगः सरणीयाः आरम्भे एकं एलिमेण्ट् विलोपयितुं तत् एलिमेण्ट् प्रत्यागन्तुं च भवति ।

  1. let arr = [1, 2, 3, 4];
  2. let removedElement = arr.shift(); // removedElement is 1, arr is [2, 3, 4]

पैरामीटर्: न कश्चित्।

return value: लोपिततत्त्वम् ।

अनशिफ्ट() २.

unshift() मेथड् इत्यनेन एरे इत्यस्य आरम्भे एकं वा अधिकं वा एलिमेण्ट् योजयित्वा नूतनस्य एरे इत्यस्य दीर्घतां प्रत्यागच्छति ।

  1. let arr = [2, 3, 4];
  2. let newLength = arr.unshift(0, 1); // newLength is 5, arr is [0, 1, 2, 3, 4]

पैरामीटर्: सरणीयाः आरम्भे योजयितुं एकं वा अधिकं वा तत्त्वम् ।

return value: नूतनसरण्याः दीर्घता।

3. स्लाइस्() तथा स्प्लिस() .

अंश()

slice() मेथड् इत्यस्य उपयोगः आरम्भात् अन्ते (exclusive) यावत् चयनितं नूतनं सरणीं प्रत्यागन्तुं भवति । मूलसरणौ परिवर्तनं न भविष्यति ।

  1. let arr = [1, 2, 3, 4, 5];
  2. let newArr = arr.slice(1, 3); // newArr is [2, 3], arr is [1, 2, 3, 4, 5]

पैरामीटर्:

आरम्भ(वैकल्पिकम्): अस्मात् अनुक्रमणिकातः (तथा च समाविष्टं) निष्कर्षणं आरभत ।

अंत(वैकल्पिकम्): अस्य अनुक्रमणिकायाः ​​पूर्वं (तथा च न समाविष्टं) निष्कर्षणं समाप्तं कुर्वन्तु ।

return value:

from युक्तं नूतनं सरणी आरम्भ आगच्छतिअंत(अवहृत्य अंत)तत्त्वानि।

स्प्लिस() २.

स्प्लिस() २. विद्यमानतत्त्वानि निष्कास्य वा प्रतिस्थापयित्वा वा नूतनानि तत्त्वानि योजयित्वा वा सरणीयाः सामग्रीं परिवर्तयितुं पद्धतयः उपयुज्यन्ते । रिटर्न् मूल्यं विलोपितं तत्त्वं भवति ।

  1. let arr = [1, 2, 3, 4, 5];
  2. let removedElements = arr.splice(2, 2, 6, 7); // removedElements is [3, 4], arr is [1, 2, 6, 7, 5]

पैरामीटर्:

प्रारंभः: परिवर्तनस्य आरम्भस्थानं निर्दिशति ।

deleteCount इति(वैकल्पिकम्): निष्कासनीयानां तत्त्वानां संख्यां सूचयति पूर्णाङ्कः ।

मद१, मद२, ...(वैकल्पिकम्): सरणीयां योजयितुं नूतनं तत्त्वं ।

return value: विलोपितानि तत्त्वानि समाविष्टानि सरणी ।

4. कन्कट्() .

concat() २. द्वयोः वा अधिकयोः सरणीयोः विलयनार्थं प्रयुक्ता विधिः । एषा विधिः विद्यमानं सरणीं न परिवर्तयति, परन्तु नूतनं सरणीं प्रत्यागच्छति ।

  1. let arr1 = [1, 2, 3];
  2. let arr2 = [4, 5, 6];
  3. let newArr = arr1.concat(arr2, [7, 8]); // newArr is [1, 2, 3, 4, 5, 6, 7, 8]

पैरामीटर्: वर्तमानसरणौ विलीनं कर्तव्यं सरणी अथवा मूल्यम्।

return value: एकः नूतनः सरणी ।

5. प्रत्येकं कृते() .

प्रत्येकं कृते() . मेथड् एरे इत्यस्य प्रत्येकस्य एलिमेण्ट् इत्यस्य कृते एकवारं प्रदत्तं फंक्शन् निष्पादयति ।

  1. let arr = [1, 2, 3, 4];
  2. arr.forEach((element, index) => {
  3. console.log(`Element at index ${index} is ${element}`);
  4. });
  5. // Output:
  6. // Element at index 0 is 1
  7. // Element at index 1 is 2
  8. // Element at index 2 is 3
  9. // Element at index 3 is 4

पैरामीटर्: एकं फंक्शन् यत् वर्तमानं तत्त्वं, एलिमेण्ट् इन्डेक्सं, स्वयं सरणीं च पैरामीटर् रूपेण स्वीकुर्वति ।

return value: न कश्चित्।

6. नक्शा() .

नक्शा() २. मेथड् नूतनं सरणीं निर्माति यस्य परिणामः अस्ति यत् सरणीयां प्रत्येकं एलिमेण्ट् प्रदत्तस्य फंक्शन् इत्यस्य आह्वानस्य रिटर्न् वैल्यू अस्ति ।

  1. let arr = [1, 2, 3, 4];
  2. let newArr = arr.map(element => element * 2); // newArr is [2, 4, 6, 8]

पैरामीटर्: एकं फंक्शन् यत् वर्तमानं तत्त्वं, एलिमेण्ट् इन्डेक्सं, स्वयं सरणीं च पैरामीटर् रूपेण स्वीकुर्वति ।

return value: एकः नूतनः सरणी ।

7. फ़िल्टर() .

फ़िल्टर() २. मेथड् एकं नूतनं सरणीं निर्माति यस्मिन् प्रदत्तस्य फंक्शन् द्वारा कार्यान्वितस्य परीक्षणस्य सर्वाणि तत्त्वानि सन्ति ।

  1. let arr = [1, 2, 3, 4, 5];
  2. let newArr = arr.filter(element => element > 2); // newArr is [3, 4, 5]

पैरामीटर्: एकं फंक्शन् यत् वर्तमानं एलिमेण्ट्, एलिमेण्ट् इन्डेक्स्, तथा च स्वयं सरणीं पैरामीटर् रूपेण स्वीकुर्वति तथा च बूलियन् मूल्यं प्रत्यागच्छति ।

return value: एकः नूतनः सरणी ।

8. न्यूनीकरोति() .

लघू करोतु() मेथड् भवता प्रदत्तं रिड्यूसर फंक्शन् (आरोहणक्रमेण) सरणीयां प्रत्येकं एलिमेण्ट् इत्यत्र निष्पादयति, तस्य परिणामान् एकस्मिन् रिटर्न् वैल्यू मध्ये सारांशं ददाति ।

  1. let arr = [1, 2, 3, 4];
  2. let sum = arr.reduce((accumulator, currentValue) => accumulator + currentValue, 0); // sum is 10

पैरामीटर्:न्यूनीकरो एकं संचयकं वर्तमानमूल्यं च तर्करूपेण स्वीकुर्वति इति कार्यम् ।

initialValue इति(वैकल्पिकम्): प्रथमवारं कॉलबैक् फंक्शन् आह्वयति समये प्रथमस्य पैरामीटर् इत्यस्य मूल्यरूपेण ।

return value: सञ्चित परिणाम।

9. अन्वेष्टुम्() .

अन्वेषय() विधिः प्रदत्तं परीक्षणकार्यं पूरयति इति सरणीयां प्रथमस्य तत्त्वस्य मूल्यं प्रत्यागच्छति ।अन्यथा प्रत्यागच्छतुअनिर्दिष्टः

  1. let arr = [1, 2, 3, 4];
  2. let foundElement = arr.find(element => element > 2); // foundElement is 3

पैरामीटर्: एकं फंक्शन् यत् वर्तमानं एलिमेण्ट्, एलिमेण्ट् इन्डेक्स्, तथा च स्वयं सरणीं पैरामीटर् रूपेण स्वीकुर्वति तथा च बूलियन् मूल्यं प्रत्यागच्छति ।

return value: प्रथमं तत्त्वमूल्यं यत् परीक्षणं उत्तीर्णं करोति।

10. समावेशयति() .

समावेशयति() . एरे निर्दिष्टं मूल्यं भवति वा इति निर्धारयितुं विधिः उपयुज्यते परिस्थित्यानुसारं यदि तस्मिन् अस्ति तर्हि तत् प्रत्यागमिष्यतिसत्यम्‌, अन्यथा प्रत्यागच्छति असत्य

  1. let arr = [1, 2, 3, 4];
  2. let hasElement = arr.includes(3); // hasElement is true
  3. let notIncluded = arr.includes(5); // notIncluded is false

पैरामीटर्:

valueToFind इति: तत्त्वमूल्यं ज्ञातव्यम्।

अनुक्रमणिकातः(वैकल्पिकम्): अस्मिन् अनुक्रमणिकायां अन्वेषणं आरभत।

return value: बूलियन मूल्य।

एतानि सामान्यानि जावास्क्रिप्ट्-सरणविधयः ज्ञात्वा वयं पृष्ठभागेन पारितं दत्तांशं अधिकतया संसाधितुं शक्नुमः, अधिकं संक्षिप्तं पठनीयं च कोडं लिखितुं शक्नुमः । आशास्ति यत् एषः लेखः भवतः सहायकः भविष्यति!