प्रौद्योगिकी साझेदारी

पायथन् SQLite3 आँकडाधारं परिवर्तनं, विलोपनं, परिवर्तनं, प्रश्नं च कर्तुं संचालयति

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पायथन् SQLite3 आँकडाधारं परिवर्तनं, विलोपनं, परिवर्तनं, प्रश्नं च कर्तुं संचालयति

1. SQLite3 आँकडाधारं रचयन्तु

Navicat graphical software इत्यस्य माध्यमेन निर्मातुं शक्यते:
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

2. सारणी रचयन्तु

निर्मातुं Navicat ग्राफिकल सॉफ्टवेयरस्य उपयोगं कुर्वन्तु:
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
SQLite-दत्तांशकोशे संगृहीतस्य प्रत्येकस्य मूल्यस्य (अथवा दत्तांशकोश-इञ्जिनेण हेरफेरस्य) निम्नलिखित-भण्डारण-प्रकारेषु एकः भवति ।

NULL.मूल्यं शून्यम् अस्ति ।
INTEGER.मूल्यं हस्ताक्षरितं पूर्णाङ्कं भवति, मूल्यस्य आकारानुसारं 1, 2, 3, 4, 6 अथवा 8 बाइट् मध्ये संगृहीतम् अस्ति ।
REAL मूल्यं प्लवमानबिन्दुसङ्ख्या अस्ति, 8-बाइट् IEEE प्लवमानबिन्दुसङ्ख्यारूपेण संगृहीतः ।
TEXT ।
BLOB.मूल्यं यथा निवेशितम् आसीत् तथा संगृहीतस्य दत्तांशस्य खण्डः ।

3. योजयन्तु, विलोपयन्तु, परिवर्तयन्तु, जाँचयन्तु च

संहिता : १.

# -*- coding: utf-8 -*-

"