प्रौद्योगिकी साझेदारी

वसन्त मेघ अलीबाबा - सेंटिनल वितरित प्रणाली यातायात सेंटिनल

2024-07-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

सामग्रीसूची

अवलोकनम्

यथा यथा सूक्ष्मसेवाः अधिकं लोकप्रियाः भवन्ति तथा तथा सेवानां सेवानां च मध्ये स्थिरतायाः महत्त्वं वर्धते । सेन्टिनेल् वितरितस्य, बहुभाषिकविषमसेवावास्तुकलानां कृते यातायातप्रबन्धनघटकः अस्ति, यत्र मुख्यतया यातायातस्य उपयोगः प्रवेशबिन्दुरूपेण भवति, यत्र यातायातमार्गनिर्धारणं, यातायातनियन्त्रणं, यातायातस्य आकारः, सर्किटब्रेकरस्य क्षयः, प्रणाली अनुकूली अतिभारसंरक्षणं, हॉटस्पॉटयातायातसंरक्षणम् इत्यादयः सन्ति .विकासकानाम् सूक्ष्मसेवानां स्थिरतां सुनिश्चित्य सहायतां कर्तुं आयामः।

संक्षेपेण वक्तुं शक्यते यत् सेन्टिनेल् इति यातायातप्रबन्धनघटकः, यः स्प्रिंग क्लाउड् सर्करक् ब्रेकर इत्यस्य समकक्षः अस्ति ।

गुणः

  • समृद्धाः अनुप्रयोगपरिदृश्याः : सेन्टिनेल् इत्यनेन विगत 10 वर्षेषु अलीबाबा इत्यस्य डबल इलेवेन् यातायातप्रचारस्य मूलपरिदृश्यानि स्वीकृतानि, यथा फ्लैशविक्रयः (अर्थात्, बर्स्ट् यातायातस्य नियन्त्रणं तस्मिन् परिधिमध्ये भवति यत् प्रणालीक्षमता सहितुं शक्नोति), सन्देशशिखर-मुण्डनम् तथा घाटी-पूरणम्, तथा च क्लस्टर-यातायात-नियन्त्रणम् , अधःप्रवाह-अनुपलब्ध-अनुप्रयोगानाम् वास्तविक-समय-संलयनम् इत्यादि ।
  • सम्पूर्णं वास्तविकसमयनिरीक्षणम् : सेन्टिनेल् वास्तविकसमयनिरीक्षणकार्यं अपि प्रदाति । भवन्तः कन्सोल् मध्ये अनुप्रयोगेन सह सम्बद्धस्य एकस्य यन्त्रस्य द्वितीयस्तरीयं दत्तांशं द्रष्टुं शक्नुवन्ति, अपि च ५०० तः न्यूनानां यन्त्राणां समूहस्य सारांशसञ्चालनस्थितिः अपि द्रष्टुं शक्नुवन्ति
  • विस्तृतः मुक्तस्रोतपारिस्थितिकीतन्त्रः : सेन्टिनेल् अन्यैः मुक्तस्रोतरूपरेखाभिः/पुस्तकालयैः सह बहिः-बॉक्स-एकीकरण-मॉड्यूलान् प्रदाति, यथा स्प्रिंग-क्लाउड्, अपाचे-डब्बो, gRPC, तथा च क्वार्कस्-सहितं एकीकरणम् भवद्भिः केवलं तत्सम्बद्धानां आश्रयाणां परिचयः करणीयः तथा च Sentinel इत्यनेन सह शीघ्रं सम्बद्धतायै सरलविन्यासः कर्तव्यः । एकस्मिन् समये सेन्टिनेल् जावा/गो/सी इत्यादिषु बहुषु भाषासु देशीकार्यन्वयनानि प्रदाति ।
  • सम्पूर्णं SPI विस्तारतन्त्रम् : Sentinel एकं सुलभं, सम्पूर्णं SPI विस्तार-अन्तरफलकं प्रदाति । विस्तार-अन्तरफलकानि कार्यान्वयित्वा भवान् तर्कं शीघ्रं अनुकूलितुं शक्नोति । यथा, अनुकूलितनियमप्रबन्धनम्, गतिशीलदत्तांशस्रोतानां अनुकूलनम् इत्यादयः ।

सेन्टिनेल् इत्यस्य मुख्यविशेषताः : १.
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

मूलभूत अवधारणा

संसाधनम्

सेन्टिनेल् इत्यस्मिन् संसाधनं प्रमुखा अवधारणा अस्ति । इदं जावा-अनुप्रयोगस्य अन्तः किमपि भवितुम् अर्हति, यथा अनुप्रयोगेन प्रदत्ता सेवा, अथवा अनुप्रयोगेन आहूता अन्येन अनुप्रयोगेन, अथवा कोडस्य एकः भागः अपि भवितुम् अर्हति । निम्नलिखितदस्तावेजेषु वयं कोडखण्डानां वर्णनार्थं संसाधनानाम् उपयोगं करिष्यामः ।

यावत् सेन्टिनेल् एपिआइ मार्गेण परिभाषितः कोडः संसाधनः अस्ति तावत् यावत् सेन्टिनेल् द्वारा रक्षितुं शक्यते । अधिकांशतया, संसाधनानाम् अभिज्ञानार्थं भवान् विधिहस्ताक्षराणि, URLs, सेवानामानि अपि संसाधननामरूपेण उपयोक्तुं शक्नोति ।

नियम
संसाधनानाम् वास्तविकसमयस्थितेः परितः निर्धारितनियमेषु प्रवाहनियन्त्रणनियमाः, सर्किटब्रेकरक्षयनियमाः, प्रणालीसंरक्षणनियमाः च समाविष्टाः भवितुम् अर्हन्ति । सर्वे नियमाः वास्तविकसमये गतिशीलरूपेण समायोजितुं शक्यन्ते । (Sentinel console, yml configuration, java code च नियमाः सेट् कर्तुं शक्यन्ते)

सेन्टिनेल् संस्थापयन्तु

सेन्टिनेल् इत्यस्य उपयोगः द्वयोः भागयोः विभक्तुं शक्यते : १.

  • कोर लाइब्रेरी (Java client): कस्यापि ढाञ्चायाः/पुस्तकालयस्य उपरि निर्भरं नास्ति तथा च चालयितुं शक्नोति जावा ८ उपरि चरनटाइम् वातावरणस्य संस्करणं, तथा च Dubbo/Spring Cloud इत्यादीनां ढाञ्चानां कृते अपि उत्तमं समर्थनम् अस्ति ।
  • डैशबोर्ड् : डैशबोर्ड् मुख्यतया पुशनियमानां प्रबन्धनस्य, निरीक्षणस्य, यन्त्रसूचनायाः प्रबन्धनस्य च उत्तरदायी भवति ।

डाउनलोड् मार्गः : १.https://github.com/alibaba/Sentinel/विमोचनं करोति

डाउनलोड् कृत्वा jar संकुलं अन्विष्य Sentinel console आरभ्य आदेशं चालयन्तु ।

java -jar sentinel-dashboard-xxx.jar

स्थानीयवातावरणं jdk8 अथवा ततः अधिकं भवितुमर्हति, तथा च पोर्ट् 8080 कब्जितः नास्ति (Sentinel console port)
Sentinel 1.6.0 तः आरभ्य, Sentinel console मूलभूतप्रवेशकार्यं परिचययति पूर्वनिर्धारितं उपयोक्तृनाम गुप्तशब्दं च द्वौ अपि sentinel Access URL: http://localhost:8080
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

सूक्ष्मसेवासु सेन्टिनेल्-प्रवेशस्य प्रकरणम्

नूतनं सूक्ष्मसेवां रचयन्तु, Nacos तथा Sentinel इत्येतयोः परिचयं कुर्वन्तु, Nacos इत्यत्र सेवां पञ्जीकरणं कुर्वन्तु, सेवायां यातायातनिरीक्षणं, सर्किटब्रेकरं, अवनयनं च कुर्वन्तु।

आश्रितानां परिचयं कुर्वन्तु