2024-07-08
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः तः आगतः अपाचे सीटा आधिकारिक दस्तावेजीकरण, अधिकगहनलेखान् द्रष्टुं आधिकारिकजालस्थलं गन्तुं स्वागतम्।
अयं लेखः तः आगतःअपाचे सीटा आधिकारिक दस्तावेजीकरण, अधिकगहनलेखान् द्रष्टुं आधिकारिकजालस्थलं गन्तुं स्वागतम्।
Seata इत्यस्य अनुप्रयोगपक्षस्य (RM, TM) स्टार्टअप प्रक्रियायाः समये प्रथमं कार्यं समन्वयकपक्षेण (TC) सह संचारं स्थापयितुं सीटा इत्यस्य वितरितव्यवहारसमन्वयं पूर्णं कर्तुं पूर्वापेक्षा अस्ति ततः सीटा इत्यस्य आरम्भीकरणं सम्पन्नं भवति अनुप्रयोगपक्षे तथा समन्वयकेन सह संवादं करोति टीसी-संयोजनस्य स्थापनस्य प्रक्रियायाः कालखण्डे, तत् अस्तिटीसी लेनदेन समन्वयकस्य क्लस्टरं पतनं च कथं ज्ञातव्यम् इत्यस्य?पुनःविन्यासमॉड्यूलतः विविधाः विन्याससूचनाः कथं प्राप्तव्याः किम् ? एतत् अस्य लेखस्य केन्द्रबिन्दुः अस्ति ।
मध्यवेयर-स्तरीयः अन्तर्निहितघटकरूपेण, Seata विशिष्टकार्यन्वयनार्थं तृतीयपक्षरूपरेखाः परिचययितुं अतीव सावधानः अस्ति इच्छुकाः छात्राः Seata इत्यस्य SPI तन्त्रस्य गहनसमझं प्राप्तुं शक्नुवन्ति तथा च Seata कथं बहूनां विस्तारबिन्दुनाम् (Extensions) उपयोगं करोति इति द्रष्टुं शक्नुवन्ति घटकानां विशिष्टकार्यन्वयनस्य उपरि निर्भरं भवति तथा च तस्य स्थाने अमूर्त-अन्तरफलकेषु निर्भरं भवति microservice frameworks. ”, येन विविधप्रौद्योगिक्याः ढेरस्य उपयोगं कुर्वतां वातावरणेषु Seata इत्यस्य परिचयः सुलभः भवति ।
अयं लेखः सर्वेषां समीपं भवितुं अभिप्रेतः अस्तियदा प्रथमवारं मया परीक्षणप्रयोगाय Seata इति परिचयः कृतःscenario, निम्नलिखित परिचये, चयनं कुर्वन्तुआवेदन पक्षकृते योग्यताः यथा सन्ति- प्रयोगःविन्यासकेन्द्रं पञ्जीकरणकेन्द्रं च इति रूपेण सञ्चिकां कुर्वन्तु, आधारितं चस्प्रिंगबूटstart up इति ।
एतत् योग्यतां मनसि कृत्वा, ज्ञातुं Seata स्रोतसङ्केते गोतां कुर्मः ।
अस्ति Seata क्लायन्ट् स्टार्टअप प्रक्रियायाः विश्लेषणम् (1) . , वयं Seata अनुप्रयोगपक्षे TM तथा RM इत्येतयोः आरम्भस्य विश्लेषणं कृतवन्तः, तथा च अनुप्रयोगपक्षः कथं Netty Channel निर्माय TC Server कृते पञ्जीकरणानुरोधं प्रेषयति इति। तदतिरिक्तं RM आरम्भप्रक्रियायाः समये Seata इत्यस्य अन्ये मॉड्यूल्स् (पञ्जीकरणकेन्द्रं, विन्यासकेन्द्रं, भारसन्तुलनं) अपि एकस्य पश्चात् अन्यस्य दृश्यन्ते स्म, ये परस्परं सहकार्यं कृत्वा TC Server इत्यनेन सह सम्बद्धतायाः प्रक्रियां पूर्णं कुर्वन्ति स्म
TC Server: NettyClientChannelManager.Channreconnect() इत्यनेन सह पुनः संयोजनस्य Client इत्यस्य पद्धतिं निष्पादयन् प्रथमं भवद्भिः आवश्यकम्लेनदेन समूहीकरणउपलब्धानां TC Server पतानां सूचीं प्राप्नुवन्तु:
/**
* NettyClientChannelManager.reconnect()
* Reconnect to remote server of current transaction service group.
*
* @param transactionServiceGroup transaction service group
*/
void reconnect(String transactionServiceGroup) {
List