2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य सम्पादकः भवन्तं दर्शयिष्यति यत् APPID कृते कथं आवेदनं कर्तव्यम् यदि भवान् लघुः कार्यक्रमविकासकः अस्ति तर्हि भवतां समीपे एतत् ID अवश्यं भवति।
Mini Program पञ्जीकरणपृष्ठं गत्वा Mini Program खातं पञ्जीकरणं कुर्वन्तु
सूचनां पूरयित्वा पञ्जीकरणं प्रस्तूयताम्
भवन्तः स्वस्य ईमेलमध्ये स्वस्य खातासक्रियीकरणस्य पुष्ट्यर्थं लिङ्कं प्राप्नुवन्ति। भवतः ईमेलमध्ये लिङ्क् उद्घाट्य भवन्तः स्वस्य वास्तविकनामसूचनाः प्रविष्टुं प्रेरिताः भविष्यन्ति केवलं प्रॉम्प्ट् अनुसृत्य।
पञ्जीकरणस्य समाप्तेः अनन्तरं लघुकार्यक्रमपृष्ठभागे प्रवेशं कुर्वन्तु:
WeChat सार्वजनिक मंच mp.weixin.qq.com/
उपरि पञ्जीकृतेन ईमेलेन प्रवेशं कुर्वन्तु
"Develop"-"Development Management" इति मेन्यू मध्ये लघुकार्यक्रमं पश्यन्तुAppID.
परियोजनायाः आयातानन्तरं वयं manifest.json सञ्चिकां उद्घाट्य mini प्रोग्राम् इत्यस्य AppID परिवर्तयामः ।
वयं चयनं एप्लेट् सिमुलेटर् प्रति चालयामः
WeChat Developer Tools इत्यस्य चयनं कुर्वन् यदि तत् संस्थापितम् नास्ति तर्हि भवन्तः प्रेरिताः भविष्यन्ति
डाउनलोड् कर्तुं निर्दिष्टमार्गं गत्वा, स्वसङ्गणकानुसारं च डाउनलोड् कुर्वन्तु
डाउनलोड् समाप्तस्य अनन्तरं प्रत्यक्षतया संस्थापनं प्रति गच्छन्तु
ततः hbuilderx मध्ये संस्थापननिर्देशिकां चिनोतु
पुनः चालयन्तु, यदि त्रुटिः निवेदिता भवति:
[WeChat Mini Program Developer Tools] × #initialize-error: त्रुटिः: ENOENT: एतादृशी सञ्चिका वा निर्देशिका वा नास्ति, 'C:UsersPC6AppDa...... इति उद्घाटयन्तु।
वयं WeChat विकाससाधनं मैन्युअल् रूपेण उद्घाटयामः, सेटिङ्ग्स् प्रविश्य, सेवा पोर्ट् उद्घाटयामः च
ततः वयं पुनः hbuilderx इत्यत्र गच्छामः चालयितुं, ततः WeChat developer tool स्वयमेव चालयितुं pop up भविष्यति:
अस्मिन् क्षणे चालितप्रकल्पः सम्पन्नः भवति ।
अहं साझां करोमिउत्तमवस्तूनि पाठ्यक्रमः स्रोतसङ्केतःलाओ लुओ, ध्यानं दातुं स्वागतम्, भविष्ये अधिकं रोमाञ्चकं स्रोतसङ्केतसाझेदारी भविष्यति!