प्रौद्योगिकी साझेदारी

[MySQL] SQL मध्ये DROP, DELETE तथा TRUNCATE इत्येतयोः मध्ये अन्तरम्

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


प्रस्तावना

दत्तांशकोशसञ्चालनार्थं SQL इत्यस्य उपयोगं कुर्वन् प्रायः अस्माकं दत्तांशं विलोपनीयं भवति । SQL एतत् कार्यं साधयितुं अनेकाः भिन्नाः आदेशाः प्रदाति, यथा DROP, DELETE, TRUNCATE च । यद्यपि त्रयः अपि आदेशाः दत्तांशं निष्कासयितुं उपयोक्तुं शक्यन्ते तथापि तेषां व्यवहारः प्रभावः च भिन्नः भवति । एतेषां भेदानाम् अवगमनं दत्तांशकोशानां कुशलतापूर्वकं सुरक्षिततया च प्रबन्धनार्थं महत्त्वपूर्णम् अस्ति । अस्मिन् लेखे एतेषां त्रयाणां आदेशानां भेदानाम् विषये विस्तरेण चर्चां करिष्यामः ।


1. DROP, DELETE तथा TRUNCATE इत्येतयोः भेदाः

  • DROP: एषः आदेशः भण्डारणस्थानं मुक्तं कर्तुं सम्पूर्णं सारणीसंरचनां, आँकडानां च निष्कासनं करिष्यति । एकवारं निष्पादितं जातं चेत् सर्वाणि दत्तांशं सारणीपरिभाषा च स्थायिरूपेण विलोपिताः भविष्यन्ति, पुनः स्थापयितुं न शक्यन्ते । तदतिरिक्तं सारणीसम्बद्धाः अनुक्रमणिकाः, ट्रिगरः, बाधाः इत्यादयः अपि विलोपिताः भविष्यन्ति । उदाहरणतया:
DROP TABLE tableName;