2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशकोशसञ्चालनार्थं SQL इत्यस्य उपयोगं कुर्वन् प्रायः अस्माकं दत्तांशं विलोपनीयं भवति । SQL एतत् कार्यं साधयितुं अनेकाः भिन्नाः आदेशाः प्रदाति, यथा DROP, DELETE, TRUNCATE च । यद्यपि त्रयः अपि आदेशाः दत्तांशं निष्कासयितुं उपयोक्तुं शक्यन्ते तथापि तेषां व्यवहारः प्रभावः च भिन्नः भवति । एतेषां भेदानाम् अवगमनं दत्तांशकोशानां कुशलतापूर्वकं सुरक्षिततया च प्रबन्धनार्थं महत्त्वपूर्णम् अस्ति । अस्मिन् लेखे एतेषां त्रयाणां आदेशानां भेदानाम् विषये विस्तरेण चर्चां करिष्यामः ।
DROP TABLE tableName;