प्रौद्योगिकी साझेदारी

कम्प्यूटर संजाल नोटसाझेदारी (अध्यायः ६ अनुप्रयोगस्तरः) २.

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पवर्तयति
सङ्गणकजालस्य शिक्षणप्रक्रियायां मया केचन प्रमुखबिन्दवः संकलिताः येषां परीक्षणं परीक्षायां न भवति इति आशासे।

6. अनुप्रयोगस्तरः

6.1 डोमेन नाम प्रणाली DNS

पतासंकल्पः, डोमेननामानि IP-सङ्केतेषु परिवर्तनम्

पार्सिंग् कृते द्वौ प्रश्नविधौ

पुनरावर्तनीयः प्रश्नः

पुनरावर्तनीयः प्रश्नः

6.2 सञ्चिकास्थापनप्रोटोकॉल FTP

TCP इत्यस्य आधारेण, यतः सञ्चिकास्थापनं भ्रष्टं गन्तुं न शक्नोति

सरल स्थानान्तरण प्रोटोकॉल TFTP

क्षत्रियसंस्करणं UDP डाटाग्रामस्य उपयोगं करोति तथा च केवलं सञ्चिकास्थापनस्य समर्थनं करोति परन्तु अन्तरक्रियायाः समर्थनं न करोति ।

6.3 दूरस्थं टर्मिनल् प्रोटोकॉल TELNET

टर्मिनल् अनुकरणप्रोटोकॉल इति अपि ज्ञायते, कार्यान्वयनम् जटिलं नास्ति, अधुना दुर्लभतया उपयुज्यते ।

TCP संयोजनस्य उपयोगः भवति, तथा च उपयोक्तुः कीलप्रहाराः अन्यनिवेशाः च परिवर्तयितुं मध्ये NVT प्रारूपस्य उपयोगः भवति ततः लक्ष्यान्तः तत् तत्सम्बद्धप्रणाल्याः आवश्यके प्रारूपे परिवर्तयितुं शक्नोति

6.4 विश्वव्यापी जालम् WWW

बृहत्-परिमाणेन, ऑनलाइन-सूचना-भण्डारः

अर्थात् साइट् अन्येन साइट् इत्यनेन सह लिङ्क् करोति, distributed इत्यस्य उपयोगेन

अनुप्रयोगः - यथा, रेखांकितेषु नीलशब्देषु क्लिक् कृत्वा अन्यस्मिन् जालपुटे कूर्दति ।
यदि World Wide Web नास्ति तर्हि उपयोक्तारः केवलं जटिलादेशान् एव कूर्दितुं उपयोक्तुं शक्नुवन्ति, तथा च प्रत्यक्षतया लिङ्क् क्लिक् कर्तुं न शक्नुवन्ति ।

विश्वव्यापी जालम् एकः वितरितः अतिमाध्यमप्रणाली अस्ति तथा च अतिपाठप्रणाल्याः विस्तारः, ध्वनयः, चित्राणि इत्यादीनि योजयति ।

एकरूप संसाधन अन्वेषक URL

विश्वजालपुटे विभिन्नदस्तावेजानां चिह्नं करणम्

अतिपाठ स्थानान्तरण प्रोटोकॉल HTTP

TCP संयोजनस्य उपयोगं कुर्वन्तु, परन्तु HTTP इत्यस्य एव संयोजनं नास्ति, अर्थात् HTTP सन्देशानां आदानप्रदानात् पूर्वं HTTP संयोजनस्य स्थापनायाः आवश्यकता नास्ति ।

  • HTTP अनुरोधसन्देशं TCP इत्यस्य तृतीयचरणरूपेण पारयन्तु, ततः HTTP प्रतिक्रियासन्देशं प्राप्नुवन्तु

राज्यरहितः, ब्राउजर् न स्मरिष्यति यत् उपयोक्ता कियत्वारं गतवान्, सामग्री च अभिगता, प्रत्येकस्य भ्रमणस्य प्रतिक्रिया च समाना भविष्यति ।

प्रॉक्सी सर्वर

मध्ये सञ्चयस्य स्तरः योजितः भवति यदि संग्रहे दत्तांशः अस्ति तर्हि संसाधनं प्राप्तुं अन्तर्जालं न गन्तुं प्रत्यक्षतया ग्राहकाय प्रतिक्रिया भविष्यति ।

HTTP सन्देशसंरचना

1. आरम्भरेखा

  • अनुरोधः : अनुरोधपङ्क्तिः (विधिः (GET, POST...), URL, संस्करणम्, CRLF)
  • प्रतिक्रिया: स्थितिपङ्क्तिः (संस्करणं, स्थितिसङ्केतः, वाक्यांशः, CRLF)

2. प्रथमा पङ्क्तिः

3. सत्ता विषयः

  • अनुरोधः अनुरोधः निकायः
  • प्रतिक्रिया: प्रतिक्रिया शरीर

युक्तयः : स्थितिसङ्केतेषु अन्तर्भवति

  • २०० ठीकम्
  • ३०४ पुनर्निर्देशनम्
  • ४०० क्लायन्ट् त्रुटिः
  • ५०० सर्वरदोष इत्यादयः ।
विश्वजालस्य कृते HTML दस्तावेजीकरणम्

केवलं अवगच्छन्तु यत् एतत् जालपुटम् अस्ति
मया किञ्चित् ज्ञातस्य अग्रभागस्य ज्ञानेन सह निकटतया सम्बद्धम् अस्ति।html css js सर्वे जानन्ति यत् एतत् किम् अस्ति, अत्र च बहु सूचना अस्ति, अतः अहम् अत्र विस्तरेण न गमिष्यामि ।

विश्वव्यापी जालसूचनापुनर्प्राप्तिप्रणाली

अन्वेषणयन्त्रम् : विश्वजालपुटे अन्वेषणार्थं प्रयुक्तं साधनं (पूर्णपाठसन्धानं, श्रेणी अन्वेषणम्)

ब्लॉग्स् तथा वेइबो

ब्लॉग् ब्लॉग् व्यक्तिगतदस्तावेजानां डायरीनां च साझेदारी अस्ति

वेइबो एकः सूक्ष्मब्लॉगः अस्ति यः केवलं तुच्छखण्डान् अभिलेखयति, प्रश्नस्य उत्तरं च ददाति।

सामाजिक संजालस्थल

facebook、youtube、tiktok ...

६.५ ईमेल

सरलं मेल स्थानान्तरणप्रोटोकॉल SMTP

अन्तर्जालपाठसन्देशस्वरूपं RFC

SMTP प्रोटोकॉलस्य उपयोगः TCP तस्य परिवहनस्तरप्रोटोकॉलरूपेण

6.6 डायनामिक होस्ट् विन्यासप्रोटोकॉल DHCP

आपूर्ति प्लग एण्ड् प्ले नेटवर्किंग तन्त्रम्

यदा सङ्गणकः जालपुटे सम्मिलितः भवति तदा स्वयमेव IP-सङ्केतं नियुक्तं भवति ।

इदानीं प्रत्येकं संजाले न्यूनातिन्यूनम् एकः DHCP रिले एजेण्ट् अस्ति

6.7 सरलं संजालप्रबन्धनप्रोटोकॉल SNMP

प्रबन्धन कार्यक्रम, प्रक्रिया आदि।

6.8 सम्पूर्णे जालपुटे अनुप्रयोगप्रक्रियासञ्चारः

यदा अनुप्रयोगप्रक्रियायाः जालस्य उपयोगेन संवादस्य आवश्यकता भवति तदा निर्गतम्सिस्टम् आह्वानम्, प्रचालनतन्त्रं तस्य कृते **"socket"** निर्मातुं अनुरोधयन् यथा संजालसञ्चारार्थं आवश्यकाः प्रणालीसंसाधनाः अनुप्रयोगप्रक्रियायां आवंटिताः भवितुम् अर्हन्ति ।
ऑपरेटिंग् सिस्टम् एतेषां संसाधनानाम् योगं सॉकेट् डिस्क्रिप्टर् इति सङ्ख्यायाः सह प्रतिनिधियति ।
अनुप्रयोगप्रक्रियाद्वारा क्रियमाणानि सर्वाणि संजालक्रियाणि एतस्य सॉकेट्-वर्णकस्य उपयोगः अवश्यं करणीयः ।
संचारस्य समाप्तेः अनन्तरं अनुप्रयोगप्रक्रिया सॉकेटं बन्दं कर्तुं सिस्टम्-आह्वानस्य माध्यमेन सॉकेट्-वर्णकेन सह सम्बद्धानि सर्वाणि संसाधनानि पुनः प्राप्तुं प्रचालनतन्त्रं सूचयति

अनेकाः सामान्यतया प्रयुक्ताः सिस्टम्-आह्वानाः

यदा कस्यापि अनुप्रयोगप्रक्रियायाः जालस्य उपयोगेन संवादस्य आवश्यकता भवति तदा सा प्रणाली-आह्वानं निर्गच्छति ।
TCP/IP अनुप्रयोगप्रोग्रामिंग-अन्तरफलक-API इत्यस्य उपयोगेन भवान् अन्तर्जाल-आधारित-जाल-अनुप्रयोगं लिखितुं शक्नोति ।
एपिआइ आह्वयति समये उपयोक्तारः TCP सेवाः अथवा अन्यसेवाः यथा UDP इत्यादीनां उपयोगं कर्तुं शक्नुवन्ति ।
TCP संयोजन-उन्मुखसेवाः प्रदाति ।
TCP सेवानां उपयोगाय ३ चरणान् गन्तुं आवश्यकम् अस्ति:

  • संयोजन स्थापना चरण
  • आँकडा स्थानांतरण चरण
  • संयोजनविमोचनचरणम्

6.9 P2P अनुप्रयोगाः

सञ्चिकानां अपलोड्, डाउनलोड् च अन्तर्भवति

P2P सॉफ्टवेयर इति सॉफ्टवेयरं यत् उच्चगति-अवलोकनं प्राप्तुं P2P सिद्धान्तानां उपयोगं करोति, यथा: Thunder