2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पवर्तयति
सङ्गणकजालस्य शिक्षणप्रक्रियायां मया केचन प्रमुखबिन्दवः संकलिताः येषां परीक्षणं परीक्षायां न भवति इति आशासे।
पतासंकल्पः, डोमेननामानि IP-सङ्केतेषु परिवर्तनम्
पुनरावर्तनीयः प्रश्नः
पुनरावर्तनीयः प्रश्नः
TCP इत्यस्य आधारेण, यतः सञ्चिकास्थापनं भ्रष्टं गन्तुं न शक्नोति
क्षत्रियसंस्करणं UDP डाटाग्रामस्य उपयोगं करोति तथा च केवलं सञ्चिकास्थापनस्य समर्थनं करोति परन्तु अन्तरक्रियायाः समर्थनं न करोति ।
टर्मिनल् अनुकरणप्रोटोकॉल इति अपि ज्ञायते, कार्यान्वयनम् जटिलं नास्ति, अधुना दुर्लभतया उपयुज्यते ।
TCP संयोजनस्य उपयोगः भवति, तथा च उपयोक्तुः कीलप्रहाराः अन्यनिवेशाः च परिवर्तयितुं मध्ये NVT प्रारूपस्य उपयोगः भवति ततः लक्ष्यान्तः तत् तत्सम्बद्धप्रणाल्याः आवश्यके प्रारूपे परिवर्तयितुं शक्नोति
बृहत्-परिमाणेन, ऑनलाइन-सूचना-भण्डारः
अर्थात् साइट् अन्येन साइट् इत्यनेन सह लिङ्क् करोति, distributed इत्यस्य उपयोगेन
अनुप्रयोगः - यथा, रेखांकितेषु नीलशब्देषु क्लिक् कृत्वा अन्यस्मिन् जालपुटे कूर्दति ।
यदि World Wide Web नास्ति तर्हि उपयोक्तारः केवलं जटिलादेशान् एव कूर्दितुं उपयोक्तुं शक्नुवन्ति, तथा च प्रत्यक्षतया लिङ्क् क्लिक् कर्तुं न शक्नुवन्ति ।
विश्वव्यापी जालम् एकः वितरितः अतिमाध्यमप्रणाली अस्ति तथा च अतिपाठप्रणाल्याः विस्तारः, ध्वनयः, चित्राणि इत्यादीनि योजयति ।
विश्वजालपुटे विभिन्नदस्तावेजानां चिह्नं करणम्
TCP संयोजनस्य उपयोगं कुर्वन्तु, परन्तु HTTP इत्यस्य एव संयोजनं नास्ति, अर्थात् HTTP सन्देशानां आदानप्रदानात् पूर्वं HTTP संयोजनस्य स्थापनायाः आवश्यकता नास्ति ।
राज्यरहितः, ब्राउजर् न स्मरिष्यति यत् उपयोक्ता कियत्वारं गतवान्, सामग्री च अभिगता, प्रत्येकस्य भ्रमणस्य प्रतिक्रिया च समाना भविष्यति ।
प्रॉक्सी सर्वर
मध्ये सञ्चयस्य स्तरः योजितः भवति यदि संग्रहे दत्तांशः अस्ति तर्हि संसाधनं प्राप्तुं अन्तर्जालं न गन्तुं प्रत्यक्षतया ग्राहकाय प्रतिक्रिया भविष्यति ।
HTTP सन्देशसंरचना
1. आरम्भरेखा
2. प्रथमा पङ्क्तिः
3. सत्ता विषयः
युक्तयः : स्थितिसङ्केतेषु अन्तर्भवति
- २०० ठीकम्
- ३०४ पुनर्निर्देशनम्
- ४०० क्लायन्ट् त्रुटिः
- ५०० सर्वरदोष इत्यादयः ।
केवलं अवगच्छन्तु यत् एतत् जालपुटम् अस्ति
मया किञ्चित् ज्ञातस्य अग्रभागस्य ज्ञानेन सह निकटतया सम्बद्धम् अस्ति।html css js
सर्वे जानन्ति यत् एतत् किम् अस्ति, अत्र च बहु सूचना अस्ति, अतः अहम् अत्र विस्तरेण न गमिष्यामि ।
अन्वेषणयन्त्रम् : विश्वजालपुटे अन्वेषणार्थं प्रयुक्तं साधनं (पूर्णपाठसन्धानं, श्रेणी अन्वेषणम्)
ब्लॉग् ब्लॉग् व्यक्तिगतदस्तावेजानां डायरीनां च साझेदारी अस्ति
वेइबो एकः सूक्ष्मब्लॉगः अस्ति यः केवलं तुच्छखण्डान् अभिलेखयति, प्रश्नस्य उत्तरं च ददाति।
facebook、youtube、tiktok ...
सरलं मेल स्थानान्तरणप्रोटोकॉल SMTP
अन्तर्जालपाठसन्देशस्वरूपं RFC
SMTP प्रोटोकॉलस्य उपयोगः TCP तस्य परिवहनस्तरप्रोटोकॉलरूपेण
आपूर्ति प्लग एण्ड् प्ले नेटवर्किंग तन्त्रम्
यदा सङ्गणकः जालपुटे सम्मिलितः भवति तदा स्वयमेव IP-सङ्केतं नियुक्तं भवति ।
इदानीं प्रत्येकं संजाले न्यूनातिन्यूनम् एकः DHCP रिले एजेण्ट् अस्ति
प्रबन्धन कार्यक्रम, प्रक्रिया आदि।
यदा अनुप्रयोगप्रक्रियायाः जालस्य उपयोगेन संवादस्य आवश्यकता भवति तदा निर्गतम्सिस्टम् आह्वानम्, प्रचालनतन्त्रं तस्य कृते **"socket"** निर्मातुं अनुरोधयन् यथा संजालसञ्चारार्थं आवश्यकाः प्रणालीसंसाधनाः अनुप्रयोगप्रक्रियायां आवंटिताः भवितुम् अर्हन्ति ।
ऑपरेटिंग् सिस्टम् एतेषां संसाधनानाम् योगं सॉकेट् डिस्क्रिप्टर् इति सङ्ख्यायाः सह प्रतिनिधियति ।
अनुप्रयोगप्रक्रियाद्वारा क्रियमाणानि सर्वाणि संजालक्रियाणि एतस्य सॉकेट्-वर्णकस्य उपयोगः अवश्यं करणीयः ।
संचारस्य समाप्तेः अनन्तरं अनुप्रयोगप्रक्रिया सॉकेटं बन्दं कर्तुं सिस्टम्-आह्वानस्य माध्यमेन सॉकेट्-वर्णकेन सह सम्बद्धानि सर्वाणि संसाधनानि पुनः प्राप्तुं प्रचालनतन्त्रं सूचयति
यदा कस्यापि अनुप्रयोगप्रक्रियायाः जालस्य उपयोगेन संवादस्य आवश्यकता भवति तदा सा प्रणाली-आह्वानं निर्गच्छति ।
TCP/IP अनुप्रयोगप्रोग्रामिंग-अन्तरफलक-API इत्यस्य उपयोगेन भवान् अन्तर्जाल-आधारित-जाल-अनुप्रयोगं लिखितुं शक्नोति ।
एपिआइ आह्वयति समये उपयोक्तारः TCP सेवाः अथवा अन्यसेवाः यथा UDP इत्यादीनां उपयोगं कर्तुं शक्नुवन्ति ।
TCP संयोजन-उन्मुखसेवाः प्रदाति ।
TCP सेवानां उपयोगाय ३ चरणान् गन्तुं आवश्यकम् अस्ति:
सञ्चिकानां अपलोड्, डाउनलोड् च अन्तर्भवति
P2P सॉफ्टवेयर इति सॉफ्टवेयरं यत् उच्चगति-अवलोकनं प्राप्तुं P2P सिद्धान्तानां उपयोगं करोति, यथा: Thunder