2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतदशके गहनशिक्षणस्य उदयेन कृत्रिमबुद्धेः सम्पूर्णक्षेत्रे महत् प्रभावः अभवत्, यत् प्रायः प्रत्येकस्मिन् कार्ये पारम्परिकं अतल्लीनशिक्षणपद्धतिं अतिक्रम्य प्रदर्शनं दर्शयति एतेन परिवर्तनेन न केवलं प्रौद्योगिकीप्रगतिः प्रवर्धिता, अपितु हार्डवेयर-विपण्ये विशेषतः ग्राफिक्स्-कार्ड्-मध्ये अपि गहनः प्रभावः अभवत् । अयं लेखः अतल्लीनशिक्षणस्य अपेक्षया गहनशिक्षणस्य लाभस्य, तेषां पृष्ठतः कारणानां, हार्डवेयर-आवश्यकतासु अस्याः प्रवृत्तेः प्रभावस्य च गहनं विश्लेषणं प्रदास्यति
गहनशिक्षणप्रतिमानाः, विशेषतः गहनन्यूरलजालस्य, दत्तांशस्य उच्चस्तरीयविशेषताः ज्ञातुं क्षमतायाः कारणात् बहुषु क्षेत्रेषु उत्तमं प्रदर्शनं प्रदर्शितवन्तः गहनशिक्षणप्रतिमानाः प्रतिबिम्बपरिचयः, प्राकृतिकभाषासंसाधनं, वाक्परिचयः इत्यादिषु कार्येषु उद्योगस्य मानकं जातम् ।
उथल-शिक्षण-प्रतिमानानाम् तुलने गहन-शिक्षण-प्रतिमानाः अधिकजटिल-उच्च-आयामी-दत्तांशं सम्भालितुं शक्नुवन्ति । एतेन गहनशिक्षणं पाठः, चित्राणि, भिडियो इत्यादीनां असंरचितदत्तांशस्य संसाधने अधिकं लचीलं कुशलं च भवति ।
पारम्परिकं उथलं शिक्षणं हस्तचलितविशेषतानिष्कासनस्य उपरि निर्भरं भवति, यत् समयग्राहकं भवति तथा च मानवचयनस्य कारणेन आदर्शप्रदर्शनं सीमितं कर्तुं शक्नोति । तस्य विपरीतम् गहनशिक्षणं स्वयमेव प्रसंस्करणस्य बहुस्तरद्वारा दत्तांशस्य लक्षणं ज्ञायते, येन विशेषज्ञज्ञानस्य आश्रयः न्यूनीकरोति ।
गहनशिक्षणस्य लोकप्रियतायाः सङ्गमेन उच्चप्रदर्शनसङ्गणकसंसाधनानाम् आग्रहः अपि महतीं वर्धितः अस्ति । गहनशिक्षणप्रतिमानानाम्, विशेषतः प्रशिक्षणचरणस्य, बहुगणनाशक्तिः आवश्यकी भवति, यत् प्रत्यक्षतया GPU (ग्राफिक्स् प्रोसेसिंग यूनिट्) माङ्गल्याः वृद्धिं चालयति
GPU समानान्तरप्रक्रियाक्षमतायाः कारणात् गहनशिक्षणगणनायाः कृते विशेषतया उपयुक्तः अस्ति, तथा च CPU इत्यस्मात् द्रुततरं प्रशिक्षणवेगं प्रदातुं शक्नोति । एषा माङ्गल्याः एनवीडिया, एएमडी इत्यादीनां कम्पनीनां कार्यक्षमतायाः विशेषविशेषतानां च तीव्रप्रगतिः अभवत् ।
यथा यथा माङ्गल्यं वर्धितम् तथा तथा GPU मूल्येषु अपि महती वृद्धिः अभवत् । गहनशिक्षणस्य अतिरिक्तं क्रिप्टोमुद्राखननेन जीपीयू-माङ्गं अपि तीव्रं जातम्, येन मूल्यानि अधिकं वर्धितानि ।
एआइ-संशोधनस्य अनुप्रयोगानाञ्च आवश्यकतानां पूर्तये ग्राफिक्स्-कार्ड-निर्मातृभिः एआइ-कृते अनुकूलिताः अधिकानि उत्पादनानि प्रारब्धानि, यथा एनवीडिया-संस्थायाः टेस्ला-क्वाड्रो-श्रृङ्खला-कार्ड्-इत्येतत्, ये विशेषतया उद्यमानाम् वैज्ञानिक-संशोधन-संस्थानां च गहन-शिक्षण-आवश्यकतानां कृते विनिर्मिताः सन्ति
गहनशिक्षणस्य उदयेन खलु कृत्रिमबुद्धेः परिदृश्यं बहुधा परिवर्तितम्, जटिलसमस्यानां संसाधनं अधिकं कार्यक्षमम् अभवत् उच्चव्ययस्य संसाधन-गहनतायाः च अभावानाम् अभावेऽपि गहनशिक्षणम् अद्यापि वर्तमान-भविष्यत्-प्रौद्योगिकी-विकासस्य मुख्यधारा-दिशा अस्ति तस्मिन् एव काले, अतल्लीनशिक्षणम् अद्यापि न्यूनदत्तांशयुक्तेषु परिदृश्येषु अथवा उच्चतरप्रतिरूपव्याख्याक्षमतायाः आवश्यकतासु स्वस्य प्रयोज्यतां धारयति । भविष्ये द्वयोः विकासः एकप्रतिस्थापनस्य अपेक्षया पूरकतायां अधिकं ध्यानं दातुं शक्नोति, तथा च संयुक्तरूपेण प्रौद्योगिकीप्रगतिं नवीनतां च प्रवर्धयितुं शक्नोति।