प्रौद्योगिकी साझेदारी

echarts-wordcloud: व्यक्तिगतं शब्दमेघपुस्तकालयं रचयन्तु

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

अद्यतनसूचनाविस्फोटयुगे विशालपाठदत्तांशतः उपयोगीसूचनाः कथं निष्कासितव्याः इति महत्त्वपूर्णं कार्यं जातम् । सहजज्ञानयुक्ता सुलभतया च दत्तांशदृश्यीकरणपद्धत्या पाठविश्लेषणस्य दृश्यीकरणस्य च क्षेत्रेषु शब्दमेघस्य व्यापकरूपेण उपयोगः भवति ।अस्मिन् लेखे आधारितं पद्धतिः परिचयः भविष्यतिecharts-wordcloud कार्यान्वितः शब्दमेघपुस्तकालयः उपयोक्तृभ्यः तस्य समृद्धकार्यस्य लचीलस्य अनुकूलनस्य च माध्यमेन पाठदत्तांशयोः मुख्यसूचनाः उत्तमरीत्या अन्वेष्टुं प्रदर्शयितुं च सहायं करोति ।


echarts-wordcloud परिचयः

echarts-शब्दमेघः इति एकप्रकारःecharts पुस्तकालयेन कार्यान्वितं शब्दमेघप्लग-इन् शब्दमेघचित्रं जनयितुं प्रदर्शयितुं च उपयुज्यते ।echarts इदं बैडु इत्यनेन विकसितं उत्तमं दत्तांशदृश्यपुस्तकालयम् अस्ति, तथा च...echarts-wordcloud इतिecharts इत्यस्य आधारेण विस्तारितं, पाठदत्तांशेषु कीवर्ड्स संसाधितुं प्रदर्शयितुं च विशेषतया उपयुज्यते । शब्दमेघचार्टः शब्दानां आवृत्त्याधारितः दृश्यीकरणविधिः अस्ति यत् शब्दान् आवृत्त्यानुसारं व्यवस्थित्य भिन्न-भिन्न-अङ्क-आकार-रङ्ग-आदिषु प्रदर्श्य, पाठदत्तांशेषु मुख्यसूचनाः दृग्गतरूपेण प्रस्तुतुं शक्नोतिecharts-wordcloud एतत् विन्यासविकल्पानां धनं प्रदाति यत् उपयोक्तुः आवश्यकतानुसारं अनुकूलितुं शक्यते, यथा शब्दानां फ़ॉन्ट् आकारः, वर्णः, विन्यासः इत्यादीनां समायोजनं, तथा च उपयोक्तृभ्यः पाठदत्तांशस्य उत्तमरीत्या अन्वेषणं विश्लेषणं च कर्तुं सक्षमं कर्तुं अन्तरक्रियाशीलकार्यं योजयितुं च

1. स्थापना

कुलम् द्वौ संकुलौ संस्थापनीयौ, एकः echarts मूलभूतं संकुलं, अन्यत् अस्तिecharts-wordcloud

npm install echarts
npm install echarts-wordcloud