प्रौद्योगिकी साझेदारी

यांत्रिककीबोर्डस्य वर्गीकरणं के सन्ति ?

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यांत्रिककीबोर्डः एकः कीबोर्डः अस्ति यः पारम्परिकस्य झिल्लीकीबोर्डस्य अपेक्षया अधिकं स्थायित्वं, द्रुततरं, उत्तमं च अनुभवति । अस्य कीकैप्स्, बटन् च स्वतन्त्राः सन्ति, येन उत्तमं प्रतिक्रियावेगं, परिचालनस्य भावः च प्राप्यते । आधुनिकजीवने यांत्रिककीबोर्डस्य बहुधा उपयोगः भवति । तेषां लक्षणानाम् उपयोगपरिदृश्यानां च अनुसारं यांत्रिककीबोर्ड् निम्नलिखितवर्गेषु विभक्तुं शक्यते ।

1. अक्षवर्गीकरणम्

यांत्रिककीबोर्डं भिन्न-भिन्न-स्विच-अनुसारं हरित-स्विच्, भूर-स्विच्, रक्त-स्विच्, कृष्ण-स्विच् इत्यादिषु प्रकारेषु विभक्तुं शक्यते । तेषु हरित-अक्षस्य उच्चतमः शब्दः, सर्वाधिकं शक्तिशाली च क्रिया भवति । भूरेण वर्णस्य स्विचस्य लघुतमः ध्वनिः लघुतरः च भावः भवति, येन सः क्रीडकानां कृते उपयुक्तः भवति । रक्ता अक्षः तादृशेषु अवसरेषु उपयुक्तः भवति येषु नित्यं शल्यक्रिया आवश्यकी भवति, उत्तमः भावः च भवति । कृष्णाक्षस्य भावः रक्ताक्षस्य सदृशः भवति, परन्तु क्रियाबलं प्रबलतरं भवति, यत् सङ्गणकप्रोग्रामर इत्यादिभ्यः उपयुक्तम् अस्ति ।

2. प्रमुख संरचना वर्गीकरण

यांत्रिक कीबोर्ड कीलसंरचना अपि भिन्नाः सन्ति, तथा च द्वयोः प्रकारयोः विभक्ताः भवितुम् अर्हन्ति: T-आकारस्य कोष्ठकैः सह, T-आकारस्य कोष्ठकैः विना च । T-आकारस्य कोष्ठकयुक्तं यांत्रिकं कीबोर्डं प्रभावीरूपेण कील-जिटरं न्यूनीकर्तुं उपयोक्तृ-अनुभवं च सुधारयितुम् अर्हति । T-आकारस्य कोष्ठकं विना कीलानि अधिकसंवेदनशीलाः भवन्ति तथा च केषाञ्चन अनुप्रयोगानाम् कृते विशेषलाभाः सन्ति येषु प्रतिक्रियावेगस्य आवश्यकता भवति ।

3. संयोजनविधिनां वर्गीकरणं

यांत्रिककीबोर्डसंयोजनविधयः तारयुक्तसंयोजनं, वायरलेससंयोजनं च इति विभक्ताः सन्ति । तारयुक्ताः यांत्रिककीबोर्डाः शीघ्रं प्रसारयन्ति तथा च संकेतहानिः नास्ति । ताररहितरूपेण संयोजिताः यांत्रिककीबोर्डाः अधिकसुविधां आनेतुं शक्नुवन्ति, तारदीर्घतायाः कारणेन सीमिताः न सन्ति, कुत्रापि उपयोक्तुं शक्यन्ते, परन्तु निश्चिता संकेतस्य अस्थिरता भविष्यति

4. वर्णवर्गीकरणम्

यांत्रिककीबोर्डस्य वर्णेन अपि वर्गीकरणं कर्तुं शक्यते, यथा कृष्णः, श्वेतः, रजतः, धूसरः इत्यादयः । विभिन्नवर्णानां कीबोर्ड्-पट्टिकानां डिजाइन-भावना च भिन्नता भवति, येन उपयोक्तारः स्व-अनुकूल-शैलीं चिन्वितुं शक्नुवन्ति ।

संक्षेपेण, यांत्रिककीबोर्ड्-मध्ये कार्यस्य, रूपस्य च दृष्ट्या बहवः अनुकूलनविकल्पाः सन्ति, ये उपयोक्तृणां विविधाः आवश्यकताः पूर्तयितुं शक्नुवन्ति । भवान् गेमरः वा व्यावसायिकः वा, भवान् स्वस्य उपयोगाभ्यासानां आवश्यकतानां च अनुसारं सर्वाधिकं उपयुक्तं यांत्रिकं कीबोर्डं चिन्वितुं शक्नोति ।