2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुकी इति पाठसूचनायाः लघुखण्डः, प्रायः सर्वरेण ब्राउजर् प्रति प्रेषितः, ततः ब्राउजर् द्वारा स्थानीयतया संगृहीतः । अस्मिन् कील-मूल्ययुग्मानि सन्ति ये उपयोक्तुः विषये सूचनां संगृह्णन्ति । ब्राउजर् प्रत्येकं समानजालस्थलस्य अनुरोधं कृत्वा एतानि कुकीजं सर्वरं प्रति प्रेषयति, अतः सत्रस्य स्थितिः निर्वाह्यते । प्रायः उपयोक्तृप्रमाणीकरणं कार्यान्वितुं, उपयोक्तृव्यवहारं निरीक्षितुं, उपयोक्तृप्राथमिकतानां रक्षणार्थम् इत्यादिषु कुकीजस्य उपयोगः भवति ।