2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाधानं कृतम्: ModuleNotFoundError: 'nltk' इति नाम्ना कोऽपि मॉड्यूलः नास्ति।
प्राकृतिकभाषासंसाधनार्थं वा पाठविश्लेषणार्थं वा पायथन् इत्यस्य उपयोगं कुर्वन्तः वयं प्रायः अस्माकं कार्यस्य सहायार्थं विविधपुस्तकालयानां उपयोगं कुर्मः । तेषु nltk (Natural Language Processing Toolkit) इति लोकप्रियं पुस्तकालयम् अस्ति । तथापि, कदाचित् nltk पुस्तकालयं आयातयितुं प्रयतमाने, भवान् "ModuleNotFoundError: 'nltk' इति नामकं मॉड्यूल् नास्ति" इति त्रुटिं प्राप्नुयात् । प्रायः अस्तित्वहीनं मॉड्यूल् आयातयितुं प्रयतमाने एषा त्रुटिः भवति ।
निम्नलिखितम् एकं कोडं उदाहरणं यत् "ModuleNotFoundError: No module named 'nltk'" त्रुटिं जनयितुं शक्नोति:
import nltk # 错误的模块名,应该是nltk的拼写错误
# 接下来的代码会因为无法导入模块而中断执行