प्रौद्योगिकी साझेदारी

वास्तुकला साक्षात्कार-दत्तांशकोश अनुकूलन प्रश्न

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेख निर्देशिका

मन्दप्रश्नानां स्थानं कथं ज्ञातव्यम्

मन्दप्रश्नानां स्थानं दत्तांशकोशानुकूलनस्य प्रमुखं सोपानम् अस्ति, विशेषतः MySQL तथा PostgreSQL इत्यादीनां सम्बन्धात्मकदत्तांशकोशानां कृते । अत्र मन्दप्रश्नानां स्थाननिर्धारणाय अनुकूलनार्थं च सामान्यपदार्थाः सन्ति ।

1. मन्दप्रश्नवृत्तं सक्षमं कुर्वन्तु

अधिकांशः सम्बन्धात्मकदत्तांशकोशः मन्दप्रश्नवृत्तीकरणस्य समर्थनं करोति, यत् SQL कथनानां अभिलेखनार्थं सहायतां कर्तुं शक्नोति येषां निष्पादनसमयः निर्धारितदहलीजम् अतिक्रमति । प्रथमं भवद्भिः मन्दप्रश्नवृत्तीकरणं सक्षमम् इति सुनिश्चितं कर्तव्यम् ।

MySQL उदाहरणम् : १.
  • अस्तिmy.cnfवाmy.iniविन्याससञ्चिकायां निम्नलिखितपङ्क्तयः योजयन्तु परिवर्तनं वा कुर्वन्तु ।

    [mysqld]
    slow_query_log = 1
    slow_query_log_file = /var/log/mysql/slow.log
    long_query_time = 2