प्रौद्योगिकी साझेदारी

Docker (11) इत्यनेन सह आरम्भः--जालविन्याससारांशः

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Docker पात्रप्रौद्योगिक्याः एकः मूललाभः अस्य लघुवर्चुअलाइजेशनं पृथक्करणं च अस्ति, तथा च Docker-जालं पात्रयोः मध्ये तथा पात्रयोः मध्ये तथा च बहिः जगतः मध्ये संचारस्य साक्षात्कारस्य कुञ्जी अस्ति Docker संजालस्य प्रमुखज्ञानबिन्दून् सारांशः निम्नलिखितम् अस्ति ।

1. Docker Network इत्यस्य अवलोकनम्

Docker networking इत्यनेन पात्राणि परस्परं बाह्यजालसहितं च संवादं कर्तुं शक्नुवन्ति । Docker भिन्नजालस्य आवश्यकतानां पूर्तये विविधाः संजालप्रकाराः चालकाः च प्रदाति:

  • सेतुः : पूर्वनिर्धारितः संजालप्रकारः, Docker संस्थापनस्य समये निर्मितः docker0 सेतुः, एकस्मिन् होस्ट् मध्ये पात्रान्तरसंयोजनाय उपयुक्तः ।
  • होस्ट् : पात्रं होस्ट् च जालपुटं साझां कुर्वन्ति, यत् परिदृश्यानां कृते उपयुक्तं भवति यत्र पात्रस्य होस्ट् च जालसंसाधनं साझां कर्तुं आवश्यकम् अस्ति ।
  • ओवरले: बहुविध-Docker-डेमन्-मध्ये वितरितं संजालम्, यत् कंटेनर-पार-होस्ट्-सञ्चारस्य कृते उपयुक्तम् अस्ति ।
  • Macvlan: पात्रेभ्यः स्वतन्त्रान् MAC-सङ्केतान् नियुक्तं कुर्वन्तु येन ते प्रत्यक्षतया भौतिकजालसङ्गणकेन सह सम्बद्धाः भवितुम् अर्हन्ति ।

2. Docker संजालविन्यासः

Docker संजालविन्यासे संजालस्य निर्माणं, संजाले पात्राणां संयोजनं, IP-सङ्केतानां विन्यासः इत्यादयः सन्ति:

  • नूतनं संजालं निर्मातुं docker network create इत्यस्य उपयोगं कुर्वन्तु ।
  • पात्रं विद्यमानजालसङ्गणकेन सह संयोजयितुं docker network connect इत्यस्य उपयोगं कुर्वन्तु ।
  • संजालविवरणं द्रष्टुं docker network inspect इत्यस्य उपयोगं कुर्वन्तु ।
  • पात्रस्य IP-सङ्केतं विन्यस्यताम्, यत् स्थिरं वा गतिशीलरूपेण वा नियुक्तं भवितुम् अर्हति ।

1. कस्टम् नेटवर्क् रचयन्तु

docker network create --driver bridge my-custom-network