प्रौद्योगिकी साझेदारी

सामान्यतया प्रयुक्तानि नियन्त्रणानि (3) .

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

QLineEdit इति इति

QLineEdit इत्यस्य उपयोगः एकपङ्क्तिनिवेशपेटिकां प्रतिनिधितुं भवति, यत् पाठस्य एकं भागं निवेशयितुं शक्नोति, परन्तु रेखाः लपेटितुं न शक्नोति;

मूलगुणाः : १.

गुणाःदृष्टान्तरूपेण दर्शयतु
पाठinput box इत्यस्मिन् पाठः
inputMaskसामग्रीस्वरूपप्रतिबन्धाः निवेशयन्तु
maxLength इतिअधिकतमदीर्घता
आबन्धसीमां योजयितव्यं वा
echoMode इति Display mode: 1. QLineEdit::Normal: एतत् पूर्वनिर्धारितं मूल्यम् अस्ति, पाठपेटिका प्रविष्टं पाठं प्रदर्शयिष्यति । 2. QLineEdit::Password: अस्मिन् मोड् मध्ये प्रविष्टाः वर्णाः गोपिताः भविष्यन्ति तथा च सामान्यतया (*) अथवा (=) इत्यनेन प्रतिस्थापिताः भविष्यन्ति 3. QLineEdit::NoEcho: अस्मिन् मोड् मध्ये पाठपेटी इत्यस्य किमपि इनपुट् वर्णं प्रतिध्वनितुं न शक्नोति
cursorPosition इतिकर्सर स्थिति
संरेखणम्पाठसंरेखणं, क्षैतिजं लम्बवत् च संरेखणं सेट् कुर्वन्तु
dragEnabled इतिकर्षणं अनुमन्यते वा
readOnly इतिकेवलं पठनीयं वा (कोऽपि परिवर्तनं न अनुमतम्)
स्थानधारकपाठःयदा निवेशपेटिकासामग्री रिक्तं भवति तदा कः प्रॉम्प्ट् सन्देशः प्रदर्शितः भवति?
clearButtonEnabled इति"Clear Button" स्वयमेव प्रदर्शितं भविष्यति वा

कोर संकेतः : १.

संकेतःदृष्टान्तरूपेण दर्शयतु
void cursorPositionChanged (int पुरातन, int नवीन)मूषकस्य चालने संकेतं उत्सर्जयन्तु, पुरातनं पूर्वस्थानं, नवीनं नूतनं स्थानं
void सम्पादनसमाप्त() .यदा return अथवा enter कीलम् नुदति, अथवा यदा रेखासम्पादकः फोकस नष्टं करोति तदा एषः संकेतः उत्सर्जितः भवति
void returnPressed () 1.1.इदं संकेतं तदा प्रवर्तते यदा return अथवा enter कीलम् नुदति यदि प्रमाणकर्ता सेट् भवति तर्हि तस्य उत्प्रेषणात् पूर्वं तस्य सत्यापनम् अवश्यं करणीयम् ।
void चयनपरिवर्तित () .यदा चयनितः पाठः परिवर्तते तदा एषः संकेतः उत्सर्जितः भवति
void पाठपरिवर्तित (const QString