2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखनविचाराः : १.
निम्नलिखित मुख्यतया websocket विषये अनेकपक्षेभ्यः लिखति, यत्र निम्नलिखितम् अस्ति: webSocket इति किम्, webSocket इत्यस्य लाभहानिः, webSocket कथं कार्यं करोति, webSocket हस्तप्रहारस्य उदाहरणानि, webSocket इत्यस्य उपयोगः कथं भवति (webSocket इत्यस्य उपयोगस्य उदाहरणम्), अनुप्रयोगपरिदृश्यानि च . .
WebSocket इति एकस्मिन् TCP संयोजने पूर्ण-द्वैधसञ्चारस्य प्रोटोकॉलः अस्ति ।
इदं २०११ तमे वर्षे IETF द्वारा RFC 6455 इति मानकीकृतम् आसीत् तथा च Web IDL इत्यस्मिन् WebSocket API द्वारा समर्थितम् अस्ति ।
पारम्परिक HTTP इत्यस्य काश्चन सीमाः अतिक्रम्य, विशेषतः यत्र वास्तविकसमयदत्तांशसञ्चारस्य आवश्यकता भवति, तत्र क्लायन्ट्-सर्वर्-योः मध्ये दीर्घकालीन-द्विपक्षीय-सञ्चार-मार्गान् स्थापयितुं एतत् विनिर्मितम् अस्ति