प्रौद्योगिकी साझेदारी

अन्तर-प्रक्रिया संचार - पाइप

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

1. प्रक्रियासञ्चारस्य परिचयः

१.१ प्रक्रियाणां मध्ये संचारस्य आवश्यकता किमर्थम्

प्रक्रियाणां मध्ये सहकार्यस्य आवश्यकता भवति । यथा - विद्यालये सर्वे प्रबन्धनस्तराः परस्परं सम्बद्धाः सन्ति, तेषां लम्बवत् प्रबन्धनं कर्तुं न शक्यते । यतो हि प्रक्रियाणां सहकार्यस्य आवश्यकता वर्तते यत् प्रक्रियाणां संचारस्य आवश्यकता भवति केचन दत्तांशाः सूचनायै सज्जाः सन्ति, केचन दत्तांशाः केवलं प्रसारितदत्तांशाः सन्ति

तथ्यम् : प्रक्रियाः स्वतन्त्राः सन्ति, प्रक्रिया = कर्नेल् दत्तांशसंरचना, कोडः प्रक्रियायाः दत्तांशः च

प्रक्रियासञ्चारस्य उद्देश्यम् : १.

  • दत्तांशस्थापनम् : एकस्याः प्रक्रियायाः स्वस्य दत्तांशं अन्यस्मिन् प्रक्रियायां प्रेषयितुं आवश्यकम्
  • संसाधनसाझेदारी : बहुप्रक्रियाणां मध्ये समानसंसाधनसाझेदारी।
  • सूचनाघटना: प्रक्रियायाः अन्यप्रक्रियायाः अथवा प्रक्रियासमूहस्य कृते सन्देशं प्रेषयितुं आवश्यकं यत् तस्मै (तेषां) सूचयितुं यत् कश्चन घटना घटिता अस्ति (यथा प्रक्रिया समाप्ते मातापितृप्रक्रियायाः सूचनां दातुं)।
  • प्रक्रियानियन्त्रणम् : केचन प्रक्रियाः अन्यस्य प्रक्रियायाः (यथा Debug प्रक्रिया इव) निष्पादनं पूर्णतया नियन्त्रयितुं आशां कुर्वन्ति ।

१.२ प्रक्रियाः कथं संवादं कुर्वन्ति

प्रक्रियाणां मध्ये संचारस्य व्ययः किञ्चित् अधिकः भवितुम् अर्हति : प्रक्रियाः स्वतन्त्राः भवन्ति, एकया प्रक्रियायाः उद्घाटिताः केचन संसाधनाः अन्यप्रक्रियायाः कृते न दृश्यन्ते यदा वयं पूर्वं मातापितृ-सन्तति-प्रक्रियायाः विषये चर्चां कृतवन्तः तदा माता-पिता-प्रक्रियायाः दत्तांशः बाल-प्रक्रियायाः उत्तराधिकारः नासीत् तथा सर्वदा सूचनां प्रसारयितुं शक्नुवन्।

अन्तर-प्रक्रियासञ्चारस्य आधारः : प्रथमं भिन्नाः प्रक्रियाः एकमेव (प्रचालनतन्त्रं) संसाधनं ("स्मृतेः एकः भागः") पश्यन्तु । प्रक्रियाद्वयं स्वतन्त्रम् अस्ति प्रचालनतन्त्रं किमर्थं एतत् करोति तस्य कारणं उपयोक्त्रा निर्धारितं भवति ।
संसाधनं निर्मातुं प्रचालनतन्त्रं कथं वक्तव्यम् : १.

  1. भवितुमर्हति यत् कस्यापि प्रक्रियायाः प्रथमं संवादः करणीयः अस्ति तथा च ओएस साझां संसाधनं निर्मातुम् अर्हति ।
  2. ओएस इत्यनेन अनेकाः सिस्टम्-आह्वानाः प्रदातव्याः येन प्रक्रियाः सिस्टम्-आह्वानद्वारा सिस्टम्-सम्पदां कृते आवेदनं कर्तुं शक्नुवन्ति ।
    ओएस द्वारा निर्मिताः भिन्नाः साझाः संसाधनाः भिन्नाः सिस्टम्-कॉल-अन्तरफलकाः च भिन्न-प्रकारस्य अन्तर-प्रक्रिया-सञ्चारस्य निर्धारणं कुर्वन्ति ।

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

2. पाइपलाइन

२.१ अनामिका पाइपलाइन

२.१.१ सञ्चिकावर्णकः पाइपलाइनं अवगत्य

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

पाइपलाइन् मूलतः स्मृतिस्तरीयसञ्चिका अस्ति यस्याः डिस्कं प्रति प्रवाहयितुं आवश्यकता नास्ति ।
प्रथमं, मातापितृप्रक्रिया पठन-लेखन-विधाने द्विवारं सञ्चिकां उद्घाटयति स्वतन्त्रसूचकानाम् उपयोगं कुर्वन्तु एवं पठनं लेखनं च परस्परं न प्रभावितं करिष्यति।पठन-लेखन-सूचकः वर्तमानसञ्चिका-पठन-लेखन-स्थानं अभिलेखयति, कstruct file सञ्चिकायां केवलं एकः पठन-लेखन-सूचकः अस्ति at the original position and cannot Read the content just written, अतः भवद्भिः एकां सञ्चिकां द्विवारं भिन्नरीत्या उद्घाटयितुं आवश्यकम् । ततः बालप्रक्रियायाः निर्माणं कुर्वन्तु process can pass file descriptor No. 4 to the file . मातापितृ-बाल-प्रक्रियाः समानं स्मृति-बफरं पश्यन्ति, यत् वयम् अत्र पाइप्-सञ्चिकां वदामः । नलिकां सरलतायाः कारणात् केवलं एकदिशायाः संचारस्य अनुमतिं ददति ।

मातापितृ-बाल-प्रक्रियाः किमर्थं तस्मिन् एव निरीक्षक-टर्मिनल्-मध्ये आँकडान् मुद्रयन्ति ?
यतः तत्सम्बद्धा बालप्रक्रिया मातापितृप्रक्रियायाः अनुरूपं सञ्चिकावर्णकसारणीं उत्तराधिकारं प्राप्स्यति, ततः समानसञ्चिकां दर्शयिष्यति, यस्य अर्थः अस्ति यत् मातापितृप्रक्रिया सञ्चिकां टङ्कयिष्यति, बालप्रक्रिया अपि सञ्चिकां टङ्कयिष्यति, तथा च समानं लिखितं भविष्यति ।


प्रक्रिया पूर्वनिर्धारितरूपेण त्रीणि मानकनिवेशं मानकनिर्गमं च उद्घाटयिष्यति: 0, 1, 2... पूर्वनिर्धारितरूपेण 0, 1, 2 कथं उद्घाटयितव्यम्?
सर्वे आदेशाः सन्तिbashबालप्रक्रिया, यावत्bashयदा एतत् चालू भवति तदा सर्वाणि बालप्रक्रियाः पूर्वनिर्धारितरूपेण चालू भवन्ति ।


मातापितृप्रक्रियायाः मॉनिटरसञ्चिकायाः ​​निरन्तरप्रयोगं न प्रभावितं विना बालप्रक्रिया सक्रियरूपेण (0/1/2) किमर्थं बन्दं करोति?
स्मृति-स्तरीय सन्दर्भगणना--, यदा स्मृतिस्तरीयसन्दर्भगणना 0 यावत् न्यूनीभवति तदा सञ्चिकासंसाधनाः मुक्ताः भवन्ति ।


मातापितृ-सन्तति-प्रक्रिया अनावश्यकसञ्चिकावर्णकान् बन्दं करोति, पूर्वं तेषां उद्घाटनस्य आवश्यकता किमर्थम् आसीत्?
बालप्रक्रियायाः उत्तराधिकारं प्राप्तुं अनुमतिं दातुं। तस्य पिधानस्य आवश्यकता नास्ति, परन्तु आकस्मिकलेखनस्य निवारणाय तस्य पिधानं करणीयम् ।


पाइप्स् एकदिशासञ्चारः किमर्थम् ?
विधिः सरलः अस्ति, विकासस्य व्ययः न्यूनीकरोति, केवलं एकदिशायाः संचारस्य अनुमतिं ददाति च कोऽपि सञ्चिका बफरमध्ये ताजगीकृतः भवति, ततः दत्तांशः सञ्चिकायां ताजगीकृतः भवति ।
जीवने वयं ये सरलाः नलिकां पश्यामः ते सर्वे एकदिशाः सन्ति, यथा जलनलिकाः, एकेन प्रवेशद्वारं, एकः निर्गमः च भवति, ये नलिकेः लक्षणं अनुरूपाः सन्ति

२.१.२ अन्तरफलकस्य उपयोगः

उपयोक्तुं शक्नोतिpipeअनामिकं पाइप् निर्मातुं, पैरामीटर् कृते सञ्चिकामार्गस्य सञ्चिकानामस्य च आवश्यकता नास्ति

int pipe(int pipefd[2]);