2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
GitLab CI/CD सॉफ्टवेयरविकासाय GitLab इत्यस्मिन् एकीकृतानां निरन्तर-एकीकरणस्य (निरन्तर-एकीकरणम्), निरन्तर-वितरणस्य (निरन्तर-वितरणस्य) तथा निरन्तर-नियोजनस्य (निरन्तर-नियोजनस्य) उपकरणानां समुच्चयः अस्ति एषा प्रणाली विकासदलेभ्यः सॉफ्टवेयरवितरणप्रक्रियाम् स्वचालितं कर्तुं शक्नोति, कोडपरिवर्तनानां पत्ताङ्गीकरणात्, निर्माणात्, परीक्षणात्, अन्ते च परिनियोजनात् आरभ्य उत्पादनवातावरणपर्यन्तं
निरन्तर एकीकरण (CI) ९.
निरन्तर वितरण (CD) 1.1.
निरन्तरनियोजनम् (CD) २.
GitLab CI/CD GitLab मञ्चे एकीकृतानां सेवानां समुच्चयः अस्ति यः सॉफ्टवेयरविकासजीवनचक्रे निर्माणं, परीक्षणं, परिनियोजनप्रक्रियाः च प्रबन्धयति । इदं परियोजनायां .gitlab-ci.yml विन्याससञ्चिकां पठति यत् निरन्तरं एकीकरणस्य निरन्तरनियोजनस्य च लक्ष्यं प्राप्तुं विविधानि कार्याणि (Jobs) प्रक्रियाः (Pipelines) च परिभाषितुं शक्नोति
GitLab Runner वास्तविकः कार्यकर्ता अथवा निष्पादनइञ्जिनः अस्ति यः एतान् CI/CD प्रक्रियान् कार्यान्वयति । इदं पृथक् परिनियोजितं कार्यक्रमं यत् भिन्न-भिन्न-प्रचालन-प्रणालीषु (यथा Linux, macOS, Windows) संस्थाप्य GitLab-दृष्टान्तेषु पञ्जीकरणं कृत्वा बद्धं कर्तुं शक्यते । एकदा नूतनः कमिटः GitLab CI/CD प्रक्रियां प्रवर्तयति तदा GitLab .gitlab-ci.yml इत्यस्मिन् परिभाषितकार्यं निष्पादयितुं पञ्जीकृतं Runner इत्यस्य समयनिर्धारणं करिष्यति ।
सरलतया वक्तुं शक्यते यत् GitLab CI/CD योजनाकारः समन्वयकः च अस्ति, यः कार्याणि कदा कथं च कर्तव्यानि इति परिभाषितुं उत्तरदायी अस्ति, यदा तु GitLab Runner इति संस्था विशेषतया एतानि कार्याणि करोति धावकाः साझाः (बहुपरियोजनानां सेवां कुर्वन्तः) अथवा समर्पिताः (केवलं एकस्याः परियोजनायाः सेवां कुर्वन्तः) भवितुम् अर्हन्ति, तथा च परियोजनायाः आवश्यकतायाः आधारेण भिन्न-भिन्न-निष्पादन-वातावरणैः सह विन्यस्तुं शक्यन्ते (यथा निर्माण-वातावरणं पृथक् कर्तुं Docker-पात्रस्य उपयोगः)
# 安装
sudo rpm -ivh gitlab-runner-16.6.0-1.x86_64.rpm
# 查看是否安装成功
gitlab-runner -h