प्रौद्योगिकी साझेदारी

leetcode--द्विचक्रीयवृक्षे अधिकतमः मार्गयोगः

2024-07-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

leetcode पता: 1.1.द्विचक्रीयवृक्षे अधिकतमः मार्गयोगः
द्विचक्रीयवृक्षे मार्गः क्रमे प्रत्येकस्य समीपस्थग्रन्थयुगलस्य मध्ये धारयुक्तेन ग्रन्थिक्रमः इति परिभाषितः । स एव नोडः अधिकतया एकवारं मार्गक्रमे दृश्यते । मार्गे न्यूनातिन्यूनम् एकः ग्रन्थिः भवति, मूलग्रन्थिं न गच्छति इति अनिवार्यम् ।

मार्गयोगः मार्गे प्रत्येकस्य नोड् इत्यस्य मूल्यानां योगः भवति ।

द्विचक्रीयवृक्षस्य मूलनोड् मूलं दत्त्वा तस्य अधिकतममार्गयोगं प्रत्यागच्छतु ।

उदाहरणम् १ : १.
![अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु](https://i-blog.csdnimg.cn/direct/bbb8777d4de24c8e9c32da9cb9e1f00f.png

निवेशः मूलम् = [१,२,३] ।
उत्पादनम् : 6
व्याख्या : इष्टतमः मार्गः २ - ९ ।