2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
leetcode पता: 1.1.द्विचक्रीयवृक्षे अधिकतमः मार्गयोगः
द्विचक्रीयवृक्षे मार्गः क्रमे प्रत्येकस्य समीपस्थग्रन्थयुगलस्य मध्ये धारयुक्तेन ग्रन्थिक्रमः इति परिभाषितः । स एव नोडः अधिकतया एकवारं मार्गक्रमे दृश्यते । मार्गे न्यूनातिन्यूनम् एकः ग्रन्थिः भवति, मूलग्रन्थिं न गच्छति इति अनिवार्यम् ।
मार्गयोगः मार्गे प्रत्येकस्य नोड् इत्यस्य मूल्यानां योगः भवति ।
द्विचक्रीयवृक्षस्य मूलनोड् मूलं दत्त्वा तस्य अधिकतममार्गयोगं प्रत्यागच्छतु ।
उदाहरणम् १ : १.
निवेशः मूलम् = [१,२,३] ।
उत्पादनम् : 6
व्याख्या : इष्टतमः मार्गः २ - ९ ।