2024-07-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लक्ष्यप्रयोक्तारः : साधारणाः एण्ड्रॉयड्-फोन-उपयोक्तारः येषां दैनन्दिनकार्याणां अभिलेखनं प्रबन्धनं च कर्तुं सरलं सुलभं च ज्ञापन-अनुप्रयोगं आवश्यकम् ।
उपयोक्तृपञ्जीकरणं : १. उपयोक्तारः खातं निर्माय उपयोक्तृनाम गुप्तशब्दं च प्रविष्टुं शक्नुवन्ति ।
उपयोक्तृप्रवेशः : १. उपयोक्तारः उपयोक्तृनाम्ना गुप्तशब्देन च अनुप्रयोगे प्रवेशं कर्तुं शक्नुवन्ति ।
उपयोक्तृसूचनाभण्डारणम् : १. उपयोक्तृनाम गुप्तशब्दं च SQLite दत्तांशकोशे संगृहीतं भवति ।
प्रवेशस्थितिप्रबन्धनम् : १. उपयोक्तुः प्रवेशानन्तरं यावत् उपयोक्ता प्रवेशं न करोति अथवा अनुप्रयोगः पुनः आरभ्यते तावत् सत्रस्य स्थितिः निर्वाह्यते ।
ज्ञापनपत्रं रचयन्तु : १. उपयोक्तारः नूतनानि ज्ञापनपत्राणि निर्मातुं, शीर्षकं सामग्रीं च प्रविष्टुं शक्नुवन्ति ।
ज्ञापनपत्रं सम्पादयतु : १. उपयोक्तारः विद्यमानं ज्ञापनपत्रं सम्पादयितुं शक्नुवन्ति ।
ज्ञापनं विलोपयन्तु : १. उपयोक्तारः तान् टिप्पण्यान् विलोपयितुं शक्नुवन्ति येषां आवश्यकता नास्ति ।
ज्ञापनपत्रं पश्यन्तु : १. उपयोक्तारः सर्वाणि निर्मिताः टिप्पण्यानि द्रष्टुं शक्नुवन्ति ।
अन्वेषणटिप्पणयः : १. उपयोक्तारः कीवर्डद्वारा ज्ञापनपत्राणि अन्वेष्टुं शक्नुवन्ति ।
वर्गीकरणप्रबन्धनम् : १. उपयोक्तारः ज्ञापनपत्राणां वर्गीकरणं प्रबन्धयितुं च शक्नुवन्ति ।
बैकअप तथा पुनर्स्थापनम् : १. उपयोक्तारः ज्ञापनदत्तांशस्य बैकअपं कृत्वा आवश्यकतायां पुनः स्थापयितुं शक्नुवन्ति
MemorandumApp/
├── src/
│ ├── com.example.memorandum/
│ │ ├── MainActivity.java
│ │ ├── CreateMemoActivity.java
│ │ ├── EditMemoActivity.java
│ │ ├── LoginActivity.java
│ │ ├── RegisterActivity.java
│ │ ├── MemoDatabaseHelper.java
│ │ ├── Memo.java
│ │ ├── User.java
│ │ ├── SessionManager.java
├── res/
│ ├── layout/
│ │ ├── activity_main.xml
│ │ ├── activity_create_memo.xml
│ │ ├── activity_edit_memo.xml
│ │ ├── activity_login.xml
│ │ ├── activity_register.xml
│ ├── values/
│ │ ├── strings.xml
│ │ ├── styles.xml
├── AndroidManifest.xml
├── build.gradle
└── README.md