2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य द्रुतगत्या परिवर्तमानस्य ऑनलाइन-जगति WebKit प्रमुखेषु ब्राउजर्-इञ्जिनेषु अन्यतमम् अस्ति, तस्य कैशिंग्-तन्त्रं च जालपुटस्य लोडिंग्-वेगं सुधारयितुम्, सर्वर-भारं न्यूनीकर्तुं, उपयोक्तृ-अनुभवं च सुधारयितुम् महत्त्वपूर्णां भूमिकां निर्वहति अयं लेखः WebKit इत्यस्य संग्रहणतन्त्रे गहनतया गमिष्यति तथा च प्रकाशयिष्यति यत् एतत् कथं बुद्धिपूर्वकं जालपुटसंसाधनानाम् संग्रहणं, पुनः प्राप्तिः, अमान्यीकरणं च करोति ।
WebKit इत्यस्य कैशिंग् तन्त्रं एकं जटिलं प्रणाली अस्ति यस्मिन् संसाधनानाम् लोडिंग्, भण्डारणं, पुनः प्राप्तिः, अवधिः च प्रबन्धनं भवति । cache इत्यस्य सम्यक् उपयोगेन WebKit इत्यनेन नेटवर्क् इत्यस्य उपरि निर्भरतां न्यूनीकर्तुं पृष्ठस्य लोडिंग् इत्यस्य त्वरितता च कर्तुं शक्यते ।
द्रुतप्रवेशार्थं दत्तांशस्य अस्थायीसञ्चयस्य एकः तकनीकः कैशिंग् अस्ति । WebKit इत्यस्मिन् मुख्यतया निम्नलिखितप्रकारस्य संसाधनानाम् संग्रहणार्थं cache इत्यस्य उपयोगः भवति ।
WebKit भिन्न-भिन्न-उपयोग-परिदृश्यानां अनुकूलतायै बहुविध-सञ्चयस्य उपयोगं करोति:
WebKit इत्यस्य संग्रहणरणनीतिः HTTP शीर्षकसूचनायाः आधारेण भवति, यथा... Cache-Control
、Expires
तथाETag
:
Cache-Control
इत्यस्यno-store
तथाno-cache
निर्देशाः, संसाधनाः न संगृहीताः भविष्यन्ति।ETag
वाLast-Modified
, ब्राउजर् संसाधनं अद्यतनं जातम् इति पृच्छितुं अनुरोधं प्रेषयिष्यति ।WebKit इत्यस्य संग्रहणं कील-मूल्ययुग्मरूपेण संगृह्यते, यत्र कुञ्जी संसाधनस्य URL भवति मूल्यं च संसाधनस्य मेटाडाटा सामग्री च भवति ।
WebKit समये समये भण्डारणस्थानं मुक्तं कर्तुं अवधिसमाप्तं संग्रहणप्रविष्टिं स्वच्छं करोति । तदतिरिक्तं यदा कश्चन संग्रहणप्रविष्टिः अमान्यः इति चिह्निता भवति तदा WebKit अग्रिमे अनुरोधे जालपुटात् संसाधनं पुनः लोड् करोति ।
यद्यपि WebKit इत्यस्य कैशिंग् तन्त्रं मुख्यतया ब्राउजर् इत्यस्य अन्तः कार्यान्वितं भवति तथापि HTTP हेडर् सेट् कृत्वा कैशिंग् व्यवहारं प्रभावितं कर्तुं शक्नुमः:
<!-- 在 HTML 中设置缓存控制 -->
<meta http-equiv="Cache-Control" content="max-age=3600" />
<!-- 或者在服务器端设置响应头部 -->
HTTP/1.1 200 OK
Content-Type: text/html
Cache-Control: max-age=3600
<!-- HTML 内容 -->
<!DOCTYPE html>
<html>
<head>
<title>缓存示例</title>
</head>
<body>
<p>这是一个缓存示例页面。</p>
</body>
</html>
WebKit इत्यस्य कैशिंग् तन्त्रं एकं कुशलं बुद्धिमान् च प्रणाली अस्ति यत् उचितकैशिंग् रणनीत्याः भण्डारणप्रबन्धनस्य च माध्यमेन जालसंसाधनानाम् द्रुतभारं अद्यतनीकरणं च सुनिश्चितं करोति अस्य लेखस्य विस्तृतविश्लेषणस्य माध्यमेन इदानीं भवद्भिः WebKit इत्यस्य caching तन्त्रस्य गहनबोधः भवितुम् अर्हति ।
WebKit इत्यस्य संग्रहणतन्त्रस्य अवगमनं सम्यक् उपयोगः च भवन्तं जालपुटस्य कार्यक्षमतां अनुकूलितुं विकासप्रक्रियायाः समये उपयोक्तृअनुभवं सुधारयितुं च सहायकं भवितुम् अर्हति । वेब प्रौद्योगिक्याः निरन्तरविकासेन सह WebKit इत्यस्य कैशिंग् तन्त्रमपि निरन्तरं विकसितं भवति, भविष्ये च अधिकं नवीनतां अनुकूलनं च आनयिष्यति WebKit इत्यस्मिन् नवीनतमविकासानां विषये निरन्तरं ध्यानं दत्त्वा आधुनिकजाल-अनुप्रयोगानाम् निर्माणे भवन्तः अधिकं सहजतां प्राप्नुयुः ।