2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मया पूर्वं नाकोस् इत्यस्य उपयोगं पञ्जीकरणकेन्द्ररूपेण कर्तुं ज्ञातम् अस्मिन् खण्डे वयं नाकोस् इत्यस्य अन्यत् मूलकार्यं ज्ञास्यामः।配置中心
。
नाकोस् गतिशीलसेवाआविष्कारस्य विन्यासप्रबन्धनस्य च सुलभं मञ्चम् अस्ति । विन्यासकेन्द्रत्वेन नाकोस् निम्नलिखितमूलकार्यं लाभं च प्रदाति ।
गतिशील विन्यास प्रबन्धन: Nacos उपयोक्तृभ्यः सेवां पुनः आरभ्य विना विन्याससूचनाः गतिशीलरूपेण परिवर्तयितुं धक्कायितुं च अनुमतिं ददाति, विन्यासस्य वास्तविकसमयस्य अद्यतनं प्राप्तुं शक्नोति।
केन्द्रीकृतभण्डारणं विन्यस्यताम्: Nacos एकं केन्द्रीकृतं विन्यासभण्डारं प्रदाति, येन विन्याससूचनाः प्रबन्धयितुं परिपालनं च सुलभं भवति, तथा च विभिन्नेषु वातावरणेषु प्रणालीषु च विन्यासस्य विकीर्णतायाः समस्यां परिहरति
संस्करणनियन्त्रणं विन्यस्यताम्: Nacos विन्याससंस्करणनियन्त्रणस्य समर्थनं करोति, यत् विन्यासपरिवर्तन-इतिहासस्य निरीक्षणं कर्तुं शक्नोति तथा च रोलबैक-सञ्चालनस्य सुविधां कर्तुं शक्नोति ।
साझेदारी विन्यस्तं कुर्वन्तु: Nacos सेवासु विन्याससाझेदारीम् अनुमन्यते, विन्यासपुनःप्रयोगक्षमतायां सुधारं करोति, अतिरेकं च न्यूनीकरोति ।
पृथक्करणं विन्यस्यताम्: नामस्थानस्य अवधारणायाः माध्यमेन नाकोस् भिन्नपर्यावरणानां (यथा विकासः, परीक्षणं, उत्पादनं च) विन्यासपृथक्करणस्य समर्थनं करोति यत् वातावरणानां मध्ये विन्यासाः परस्परं बाधां न जनयिष्यन्ति इति सुनिश्चितं करोति
श्रवणं धक्कानं च विन्यस्यताम्: Nacos एकं विन्यासनिरीक्षणकार्यं प्रदाति यदा विन्यासः परिवर्तते तदा विन्यासस्य उष्णं अद्यतनं प्राप्तुं सक्रियरूपेण क्लायन्ट् प्रति अद्यतनं धक्कायितुं शक्नोति।
सुरक्षा: Nacos विन्यासप्रवेशनियन्त्रणं अनुमतिप्रबन्धनं च समर्थयति यत् सुनिश्चितं करोति यत् केवलं अधिकृतप्रयोक्तारः विन्यासान् अभिगन्तुं वा परिवर्तयितुं वा शक्नुवन्ति।
बहुविधपर्यावरणसमर्थनम्: Nacos विविधपरियोजनवातावरणानां समर्थनं करोति तथा च विभिन्नपरिमाणानां आवश्यकतानां च विन्यासप्रबन्धनं पूरयितुं शक्नोति।
वसन्तमेघेन सह एकीकृत्य: Nacos Spring Cloud इत्यनेन सह कठिनतया एकीकृतम् अस्ति तथा च spring-cloud-starter-alibaba-nacos-config इत्यादीन् घटकान् प्रदाति, येन Spring Cloud अनुप्रयोगेषु Nacos विन्यासकेन्द्रस्य उपयोगस्य प्रक्रिया सरलं भवति
उपयोगस्य सुगमता: Nacos एकं मैत्रीपूर्णं उपयोक्तृ-अन्तरफलकं प्रदाति, येन विन्यासानां दर्शनं, परिवर्तनं, प्रबन्धनं च सहजं सरलं च भवति ।
विन्यासकेन्द्रत्वेन नाकोस् सूक्ष्मसेवावास्तुकला, मेघदेशीयअनुप्रयोगाः, वितरितप्रणाली च इत्येतयोः कृते उपयुक्तः अस्ति येषां गतिशीलविन्यासप्रबन्धनस्य आवश्यकता भवति । विन्यासानां केन्द्रीयरूपेण प्रबन्धनं कृत्वा नाकोस् उद्यमानाम् विन्यासप्रबन्धनस्य दक्षतां सुरक्षां च सुधारयितुम्, विकासस्य संचालनस्य, अनुरक्षणस्य च कार्यस्य सरलीकरणं च करोति
उपयोगस्य निर्देशाः आधिकारिकदस्तावेजेषु विस्तरेण अभिलेखिताः सन्ति, दस्तावेजीकरणं द्रष्टुं क्लिक् कुर्वन्तुhttps://nacos.io/zh-cn/docs/v2/ecology/वसन्त-मेघ-सह-नाकोस-उपयोग.html。
विन्यासकेन्द्रस्य उपयोगाय प्रथमं भवद्भिः आश्रयाणि योजयितव्यानि ।
<dependency>
<groupId>com.alibaba.cloud</groupId>
<artifactId>spring-cloud-starter-alibaba-nacos-config</artifactId>
</dependency>
गुली मॉल परियोजनायां यतः सर्वासु सेवासु नाकोस् विन्यासकेन्द्रस्य उपयोगः अवश्यं करणीयः, अतः एषा निर्भरता सामान्यमॉड्यूले योजिता भवति ।
परियोजनायाः अथवा मॉड्यूलस्य संसाधननिर्देशिकायां, bootstrap.properties इत्यस्मिन् Nacos सर्वरस्य पतां सेवानाम च घोषयन्तु ।
spring.cloud.nacos.config.server-addr=127.0.0.1:8848
spring.application.name=gulimall-coupon
Create Configuration इत्यत्र क्लिक् कृत्वा निम्नलिखितपृष्ठं दृश्यते ।
अस्ति Nacos Spring Cloud
मध्यं,Data Id
इत्यस्य सम्पूर्णं प्रारूपं निम्नलिखितम् अस्ति ।
${prefix}-${spring.profiles.active}.${file-extension}
prefix
पूर्वनिर्धारितं अस्तिspring.application.name
मूल्यं विन्यासवस्तुद्वारा अपि पारितुं शक्यतेspring.cloud.nacos.config.prefix
विन्यस्तं कर्तुं ।spring.profiles.active
वर्तमानपर्यावरणानुरूप इत्यर्थःprofile
, विस्तरेण कृपया Spring Boot दस्तावेजीकरणं पश्यन्तु । नोटः- कदाspring.profiles.active
यदा रिक्तं भवति तदा तत्सम्बद्धः संयोजकः - न भविष्यति, dataId इत्यस्य स्प्लिसिंग् प्रारूपं च भवति${prefix}.${file-extension}
file-exetension
सामग्रीयाः दत्तांशस्वरूपं विन्यस्तुं भवन्तः विन्यासवस्तुं पारयितुं शक्नुवन्तिspring.cloud.nacos.config.file-extension
विन्यस्तं कर्तुं ।सम्प्रति केवलं समर्थयतिproperties
तथाyaml
प्रकारः।वयं प्रथमं परियोजनाविन्याससञ्चिकायां सूचनां स्थापयामः, तथा च कूपनमॉड्यूलस्य विन्याससञ्चिकायां application.properties इत्यत्र निम्नलिखितसूचनाः विन्यस्यामः:
coupon.user.name=lcy
coupon.age=22
विन्याससञ्चिकायां विन्याससूचनायाः उपयोगाय Controller मध्ये एकं विधिं योजयन्तु ।
@Value("${coupon.user.name}")
private String userName;
@Value("${coupon.user.age}")
private String userAge;
@RequestMapping("test")
public R test(){
return R.ok().put("name", userName).put("age", userAge);
}
ध्यानं कुर्वन्तु यत् उपरिष्टाद् कोड् मध्ये वयं विन्याससञ्चिकायां विद्यमानं विन्यासं @Value इति एनोटेशनद्वारा क्लास् चर मध्ये इन्जेक्ट् कुर्मः, ततः मेथड् मध्ये तस्य सन्दर्भं दद्मः ।
सेवां आरभ्य स्वस्य ब्राउजरे निम्नलिखितपतेः प्रविशन्तु ।
http://localhost:7000/coupon/coupon/test
विन्याससञ्चिकायां सूचना पठिता इति सूचयति यत् आउटपुट् निम्नलिखितम् अस्ति ।
विन्यस्तं कर्तुं कूपनसेवा उदाहरणरूपेण गृह्यताम् ।
सम्पादन-अन्तरफलकं प्रविष्टुं विन्याससञ्चिकासूचिकायाः दक्षिणभागे सम्पादनबटनं नुदन्तु ।
ध्यानं कुर्वन्तु यत् विन्यासकेन्द्रविन्याससञ्चिकायाः स्थानीयविन्याससञ्चिकायाः च मध्ये अन्तरं, संयोजनं च स्पष्टीकर्तुं पूर्वपदे वयं स्थानीयविन्यासं न विलोपयामः
सम्प्रति, विन्यासकेन्द्रे केवलमेकं विन्यासः विन्यस्तः अस्ति, एतत् विन्यासः स्थानीयविन्यासे अपि उपलभ्यते, परन्तु मूल्यं भिन्नम् अस्तिcoupon.user.name=lcy
, विन्यासकेन्द्रम् अस्तिcoupon.user.name=lcy2
。
सेवां पुनः आरभ्य ब्राउजर् ताजगीं कुर्वन्तु परिणामाः निम्नलिखितरूपेण सन्ति।
स्पष्टतया, नामस्य मूल्यं स्थानीयविन्याससञ्चिकायाः अपेक्षया विन्यासकेन्द्रात् गृह्यते ।विन्यासकेन्द्रे मूल्यं स्थानीयविन्याससञ्चिकायां मूल्यं अधिलेखयिष्यति ।。