2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर एच ८५० MCU इत्यस्य RTC (वास्तविकसमयघटिका) BCD (बाइनरी कोडितदशमलव) एन्कोडिंग् प्रारूपं स्वीकुर्वति, लीप् इयर् इत्यस्य स्वचालितपरिचयस्य समर्थनं करोति, तथा च सेकण्ड्, निमेष, घण्टा, दिवस, सप्ताह, मास, वर्ष च कृते कैरी कार्याणि सन्ति तेषु द्वितीयं ६० वहति, घण्टा १२ वा २४ वा वहति, सप्ताहं ७ वहति, दिवसं मासानुगुणं २८, २९, ३०, ३१ वहति, मासं १२ वहति, वर्षं च भवति इति ००~९९ ।
अधुना वयं Renesas इत्यस्य उपयोगं कुर्मःMCU RH850 इत्यस्य RTC इत्यस्य समयवाहन अपवादसमस्या अभवत् । UART मार्गेण समयचरस्य मुद्रणं कुर्वन् सेकण्ड्-निमेषयोः कैरी ६० इत्यस्य अपेक्षितं कैरी नासीत्, परन्तु ९० इत्यस्य कैरीरूपेण गलत्रूपेण दृश्यते इति ज्ञातम् एषा घटना अस्माकं ध्यानं आकर्षितवती ।
तथापि प्रत्यक्षतया निरीक्षणार्थं अनुकरणकस्य उपयोगःआर टी सीआन्तरिकं SEC, MIN इत्यादीन् रजिस्टर्-इत्येतत् दृष्ट्वा ज्ञातं यत् ते 0x59-पर्यन्तं प्राप्तेः अनन्तरं सामान्यतया वहन्ति स्म, येन ज्ञायते यत् आरटीसी-इत्यस्य एव समय-कार्यस्य समस्या नास्ति
सावधानीपूर्वकं अवलोकनानन्तरं वयं एकं प्रमुखं नियमं आविष्कृतवन्तः यत् यदा सेकण्ड् 09 अतिक्रमति तदा प्रदर्शितं मूल्यं प्रत्यक्षतया 16 यावत् कूर्दति, ततः वर्धमानं भविष्यति । एषा घटना सूचयति यत् समस्या दत्तांशस्वरूपस्य परिवर्तने एव भवितुम् अर्हति । यतः RTC आन्तरिकरूपेण BCD एन्कोडिंग् प्रारूपस्य उपयोगं करोति, तथा च वयं UART मार्गेण सीरियल् पोर्ट् डिबगिंग् सहायकं प्रति निर्गन्तुं दशमलवदत्तांशरूपेण संसाधयामः, अतः प्रदर्शने विचलनं जनयति
अस्याः समस्यायाः प्रतिक्रियारूपेण वयं तदनुसारं UART output processing format परिवर्तनं कृतवन्तः । समायोजनस्य अनन्तरं क्रमिक-पोर्ट् त्रुटिनिवारणसहायके प्रदर्शितः समयः अन्ततः सामान्यतां प्राप्तवान्, येन अस्माकं विश्लेषणं सम्यक् इति सत्यापितम् ।
सारांशतः, RH850 MCU इत्यस्य RTC आन्तरिकपञ्जिका एकं अद्वितीयं BCD एन्कोडिंग् प्रारूपं स्वीकुर्वति, यत् अस्माभिः सम्बन्धितदत्तांशस्य संसाधनकाले प्रारूपरूपान्तरणं प्रति विशेषं ध्यानं दातुं आवश्यकम् अस्ति अन्यथा तत्सदृशं दुर्बोधं समस्यां च जनयितुं सुलभम् ।