2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. DQL (Data Query Language) इत्यस्य मूलभूतसंकल्पनानि कार्याणि च अवगच्छन्तु।
2. SQL प्रश्नानां मूलभूतव्याकरणसंरचनायां निपुणतां कुर्वन्तु, यत्र SELECT, FROM, WHERE, GROUP BY, HAVING, ORDER BY इत्यादीनां खण्डानां उपयोगः भवति ।
3. सशर्त-छननार्थं WHERE-खण्डं अवगन्तुं, तस्य उपयोगं कर्तुं च समर्थाः भवेयुः, यत्र तार्किक-सञ्चालकानां (AND, OR, NOT) तथा तुलना-सञ्चालकानां (=, <>, >, <, >=, <=) उपयोगः अपि अस्ति
4. प्रश्नपरिणामानां समूहीकरणाय GROUP BY खण्डस्य उपयोगे निपुणतां कुर्वन्तु, तथा च आँकडानां सांख्यिकीयविश्लेषणार्थं समुच्चयकार्यस्य (यथा COUNT, SUM, AVG, MAX, MIN) उपयोगं कर्तुं समर्थाः भवेयुः।
5. समूहीकृतपरिणामान् सशर्तरूपेण छानयितुं HAVING वाक्यस्य उपयोगं कर्तुं शिक्षन्तु।
6. एकस्तम्भ-क्रमणं बहु-स्तम्भ-क्रमणं च सहितं प्रश्न-परिणामानां क्रमणार्थं ORDER BY-खण्डस्य उपयोगं अवगन्तुं, उपयोक्तुं च समर्थाः भवेयुः, तथा च क्रमण-दिशां निर्दिष्टुं ASC तथा DESC कीवर्ड-शब्दानां उपयोगं कुर्वन्तु
7. उपप्रश्नानां उपयोगे निपुणतां कुर्वन्तु, यत्र SELECT, FROM, WHERE इति खण्डेषु उपप्रश्नानां नेस्टिंग् अपि भवति ।
8. प्रश्नपरिणामेषु द्वितीयक-अभिलेखान् दूरीकर्तुं DISTINCT कीवर्डं अवगन्तुं, तस्य उपयोगं कर्तुं च समर्थाः भवेयुः।
9. प्रश्नपरिणामानां संख्यां सीमितुं LIMIT खण्डस्य उपयोगं कर्तुं शिक्षन्तु।
DQL (Data Query Language) SQL (Structured Query Language) इत्यस्य महत्त्वपूर्णः भागः अस्ति, यस्य उपयोगः विशेषतया आँकडाधारात् आँकडानां पुनः प्राप्त्यर्थं भवति । एतेन उपयोक्तारः दत्तांशस्य एव परिवर्तनं विना प्रश्नकथनानि लिखित्वा दत्तांशकोशात् सूचनां याचयितुम् अर्हन्ति । DQL इत्यस्य मूलं SELECT स्टेट्मेण्ट् अस्ति, यत् दत्तांशकोशप्रश्नेषु सर्वाधिकं प्रयुक्तेषु आदेशेषु अन्यतमम् अस्ति ।
SELECT
clause इत्यस्य उपयोगः दत्तांशकोशात् पुनः प्राप्तव्याः स्तम्भाः निर्दिष्टुं भवति । एतत् एकं स्तम्भनाम, बहुस्तम्भनाम, अथवा सर्वेषां स्तम्भानां चयनार्थं ताराचिह्नस्य (*) उपयोगः भवितुम् अर्हति ।
SELECT column1, column2, ...
FROM table_name;
FROM
कस्मात् सारणीतः अथवा सारणीभ्यः दत्तांशं पुनः प्राप्तुं शक्यते इति निर्दिष्टुं खण्डस्य उपयोगः भवति ।
SELECT column1, column2, ...
FROM table_name;
WHERE
खण्डस्य उपयोगः परिणामसमूहं फ़िल्टर कर्तुं भवति तथा च केवलं निर्दिष्टानि शर्ताः पूरयन्तः अभिलेखाः प्रत्यागच्छन्ति ।
SELECT column1, column2, ...
FROM table_name
WHERE condition;
GROUP BY
क्लाजस्य उपयोगः परिणामसमूहे आँकडानां समूहीकरणाय भवति, प्रायः समुच्चयकार्यैः सह उपयुज्यते, यथा COUNT(), SUM(), AVG(), MAX(), MIN(), इत्यादि ।
SELECT column1, COUNT(column2)
FROM table_name
GROUP BY column1;
HAVING
वाक्यस्य प्रयोगः भवतिGROUP BY
खण्डेन प्रत्यागतः परिणामसमूहः सशर्तरूपेण छानितः भवति, सदृशःWHERE
वाक्यम्, किन्तुHAVING
समुच्चयकार्यस्य उपयोगः कर्तुं शक्यते ।
SELECT column1, COUNT(column2)
FROM table_name
GROUP BY column1
HAVING COUNT(column2) > 10;
ORDER BY
clause इत्यस्य उपयोगः परिणामसमूहस्य क्रमणार्थं भवति, एकं वा अधिकं वा स्तम्भं निर्दिष्टुं शक्यते, तथा च क्रमणस्य दिशा (आरोही ASC अथवा अवरोही DESC) निर्दिष्टुं शक्यते ।
SELECT column1, column2, ...
FROM table_name
ORDER BY column1 ASC, column2 DESC;
SQL इत्यस्मिन् .WHERE
दत्तांशकोशसारणीतः दत्तांशं पुनः प्राप्तुं शर्ताः निर्दिष्टुं खण्डानां उपयोगः भवति । तार्किकसञ्चालकानां (AND, OR, NOT) तथा तुलनासञ्चालकानां (=, <>, >, <, >=, <=) उपयोगेन, भवान् स्वदत्तांशं छानयितुं जटिलप्रश्नस्थितीनां निर्माणं कर्तुं शक्नोति ।
एतेषां संचालकानाम् उपयोगस्य केचन उदाहरणानि अत्र सन्ति ।
तुलनासञ्चालकानां उपयोगं कुर्वन्तु : १.
=
समान<>
न समः>
अधिकं<
न्यूनम्>=
महत्तरं वा समं वा<=
न्यूनाधिकं वा समं वातार्किकसञ्चालकानां उपयोगं कुर्वन्तु : १.
AND
बहुशर्तानाम् संयोजनाय उपयुज्यते येन सर्वाणि शर्ताः सत्याः सन्ति चेत् एव अभिलेखः चयनितः भविष्यति ।OR
बहुशर्तानाम् संयोजनाय उपयुज्यते यावत् एकः शर्तः सत्यः भवति तावत् अभिलेखः चयनितः भविष्यति ।NOT
शर्तस्य परिणामं विपर्ययितुं प्रयुक्तम् । एतेषां संचालकानाम् उपयोगं कुर्वन् भवद्भिः संचालकानाम् प्राधान्यं प्रति ध्यानं दातव्यम् । SQL इत्यस्मिन् .NOT
सर्वाधिकं प्राथमिकता अस्ति, तदनन्तरं भवतिAND
,तदनन्तरम् OR
.यदि भवान् प्राधान्यविषये अनिश्चितः अस्ति तर्हि कोष्ठकस्य उपयोगं कर्तुं शक्नोति()
क्रियाक्रमं स्पष्टतया निर्दिष्टुं ।
SQL प्रश्ने, .ASC
तथाDESC
स्तम्भस्य क्रमाङ्कनदिशां निर्दिष्टुं कीवर्ड्-शब्दानां उपयोगः भवति ।ASC
आरोहणक्रमः (अधः उच्चतरं यावत्) इत्यर्थः, यदा तुDESC
अवरोहणक्रमं (उच्चतः निम्नपर्यन्तं) सूचयति । पूर्वनिर्धारितरूपेण, यदि कोऽपि क्रमाङ्कनदिशा निर्दिष्टा नास्ति, तर्हि SQL प्रश्नाः आरोही क्रमणस्य उपयोगं करिष्यन्ति ।
SELECT * FROM employees
ORDER BY salary ASC;
एषा प्रश्नः वेतनेन क्रमबद्धान् सर्वान् कर्मचारी-अभिलेखान् आरोहणक्रमेण प्रत्यागमिष्यति ।
SELECT * FROM employees
ORDER BY salary DESC;
एषा प्रश्नः वेतनद्वारा क्रमबद्धान् सर्वान् कर्मचारी-अभिलेखान् अवरोहणक्रमेण प्रत्यागमिष्यति ।
GROUP BY
तथाHAVING
वाक्यानां क्रमः : १.SELECT department, AVG(salary) AS avg_salary
FROM employees
GROUP BY department
HAVING AVG(salary) > 50000
ORDER BY avg_salary DESC;
एषा प्रश्ना प्रत्येकस्य विभागस्य औसतवेतनं प्रत्यागमिष्यति तथा च केवलं ते विभागाः समाविष्टाः भविष्यन्ति यत्र औसतवेतनं ५०,००० तः अधिकं भवति । परिणामाः औसतवेतनेन अवरोहणक्रमेण क्रमिताः भविष्यन्ति।
图片来源于https://www.bilibili.com/video/BV1Kr4y1i7ru?p=24&spm_id_from=पृष्ठड्राइवर&vd_स्रोत=1f3140ce51cb028326bf69f5117609d8