प्रौद्योगिकी साझेदारी

XML योजना विविध डेटा प्रकार

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

XML योजना विविध डेटा प्रकार

XML Schema XML दस्तावेजेषु तत्त्वानां विशेषतानां च संरचनां सामग्रीं च परिभाषितुं विविधानि आँकडाप्रकाराः प्रदाति । सामान्यसरलप्रकारस्य (यथा स्ट्रिंग्, पूर्णाङ्काः, तिथयः इत्यादयः) जटिलप्रकाराः (यथा तत्त्वानां विशेषतानां च संयोजनस्य) अतिरिक्तं, XML Schema इत्यस्मिन् विविधदत्तांशप्रकाराः अपि समाविष्टाः सन्ति ये विशिष्टदत्तांशस्वरूपं प्रमाणीकरणस्य आवश्यकतां च सम्पादयन्ति . अस्मिन् लेखे केचन सामान्यतया प्रयुक्ताः XML Schema विविधदत्तांशप्रकाराः परिचयः भविष्यति तथा च तेषां उपयोगपरिदृश्यानि लक्षणानि च व्याख्यास्यन्ति ।

1. anyType इति

anyType XML Schema इत्यस्मिन् सर्वाधिकं मूलभूतं विविधं दत्तांशप्रकारं भवति तथा च कस्यापि वैधस्य XML तत्त्वस्य प्रतिनिधित्वं करोति । anyType इत्यस्मिन् पाठः, उपतत्त्वानि, विशेषताः इत्यादयः समाविष्टाः किमपि प्रकारस्य सामग्रीः भवितुम् अर्हन्ति । जटिलप्रकारं परिभाषयन्ते सति, भवान् anyType इत्यस्य उपयोगं कर्तुं शक्नोति यत् तत्त्वानि कस्यापि प्रकारस्य सामग्रीं समाविष्टुं शक्नुवन्ति । उदाहरणतया:

<xs:complexType name="Person">
  <xs:sequence>
    <xs:element name="name" type="xs:string"/>
    <xs:element name="age" type="xs:int"/>
    <xs:element name="address" type="xs:anyType"/>
  </xs:sequence>
</xs:complexType>
  • 1
  • 2
  • 3
  • 4
  • 5
  • 6
  • 7

उपरिष्टाद् उदाहरणे Person प्रकारे address इति नामकं तत्त्वं भवति यस्य प्रकारः anyType अस्ति, यस्य अर्थः अस्ति यत् address element इत्यस्मिन् किमपि प्रकारस्य सामग्रीं भवितुं शक्नोति ।

2. anyURI

anyURI एकः एकरूपः संसाधनपरिचयः (URI&