2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Go भाषायां `strings` संकुलं `HasSuffix` इति कार्यं प्रदाति, यत् स्ट्रिंग् निर्दिष्टेन प्रत्ययेन समाप्तं भवति वा इति परीक्षितुं उपयुज्यते । इदं फंक्शन् एकं बूलियन-मूल्यं प्रत्यागच्छति यत् `true` प्रेषयति यदि स्ट्रिंग् निर्दिष्टेन प्रत्ययेन समाप्तं भवति, अन्यथा `false` ।
`HasSuffix` फंक्शन् इत्यस्य मूलभूतं उपयोगोदाहरणं निम्नलिखितम् अस्ति ।
```गच्छ
संकुल मुख्य
आयात (
"fmt" इति ।
"ताराः" ।
)
func मुख्य () { 1 .
//उदाहरण स्ट्रिंग
str := "नमस्कार.txt"।
// स्ट्रिंग् ".txt" इत्यनेन समाप्तं भवति वा इति पश्यन्तु ।
if strings.HasSuffix (स्ट्रिंग, ".txt") {
fmt.Println("स्ट्रिंग् '.txt' इत्यनेन समाप्तं भवति")
} उत {
fmt.Println("स्ट्रिंग् '.txt' इत्यनेन समाप्तं न भवति")
}
// स्ट्रिंग् ".go" इत्यनेन समाप्तं भवति वा इति पश्यन्तु ।
if strings.HasSuffix (स्ट्रिंग, ".गो") {
fmt.Println("स्ट्रिंग् '.go' इत्यनेन समाप्तं भवति")
} उत {
fmt.Println("स्ट्रिंग् '.go' इत्यनेन समाप्तं न भवति")
}
}
```
यदा भवान् उपरिष्टात् कोडं चालयति तदा आउटपुट् भविष्यति:
```
स्ट्रिंग् '.txt' इत्यनेन समाप्तं भवति ।
स्ट्रिंग् '.go' इत्यनेन समाप्तं न भवति ।
```
एतत् उदाहरणं दर्शयति यत् `strings.HasSuffix` फंक्शन् इत्यस्य उपयोगः कथं भवति यत् स्ट्रिंग् विशिष्टेन प्रत्ययेन समाप्तं भवति वा इति परीक्षितुं शक्यते । ध्यानं कुर्वन्तु यत् प्रत्ययपरीक्षणं केस-संवेदनशीलं भवति, अतः ".Txt" ".txt" च भिन्नप्रत्ययरूपेण व्यवह्रियते । यदि भवन्तः केस-असंवेदनशीलपरीक्षणस्य आवश्यकतां अनुभवन्ति तर्हि `HasSuffix` इति आह्वानात् पूर्वं स्ट्रिंग् अथवा प्रत्ययं लघु-अक्षर-बृहत्-अक्षर-रूपेण परिवर्तयितुं शक्नुवन्ति ।
यथा - केस-असंवेदनशीलप्रत्ययपरीक्षां कर्तुं : १.
```गच्छ
प्रत्यय := ".txt" ।
if strings.HasSuffix (स्ट्रिंग्स.ToLower (str), स्ट्रिंग्स.ToLower (प्रत्यय)) {
fmt.Println("स्ट्रिंग् (केस-असंवेदनशील) '.txt' इत्यनेन समाप्तं भवति")
}
```