मम सम्पर्कसूचना
मेलmesophia@protonmail.com
2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा वर्चुअल् मशीन् (JVM) जावा मञ्चस्य मूलघटकः अस्ति, यः जावा कार्यक्रमान् मञ्चेषु चालयितुं समर्थयति । JVM न केवलं जावा बाइटकोड् निष्पादनस्य उत्तरदायी अस्ति, अपितु स्मृतिविनियोगः, कचरासंग्रहणं च इत्यादीनि प्रमुखकार्यं प्रबन्धयति । JVM कथं कार्यं करोति इति गहनबोधः प्रभावी कार्यप्रदर्शनस्य ट्यूनिङ्गस्य कृते अत्यावश्यकः अस्ति । अयं लेखः JVM इत्यस्य कार्यसिद्धान्तस्य विस्तरेण परिचयं करिष्यति, यत्र स्मृतिप्रतिरूपं, कचरासंग्रहणतन्त्रं, तथा च केचन व्यावहारिकाः JVM प्रदर्शनट्यूनिङ्गप्रविधयः साझाः भविष्यन्ति
जेवीएम मुख्यतया निम्नलिखितभागाः सन्ति ।
JVM स्मृतिप्रतिरूपं मुख्यतया निम्नलिखितक्षेत्रेषु विभक्तम् अस्ति ।
जेवीएम इत्यस्य कचरासंग्रहणतन्त्रं मुख्यतया तान् वस्तुषु पुनःप्रयोगं कृत्वा स्मृतिस्थानं मुक्तं कर्तुं उत्तरदायी भवति । कचरासंग्रहणं मुख्यतया निम्नलिखितपदेषु विभक्तम् अस्ति ।
जेवीएम विविधाः कचरासंग्रहकाः प्रदाति, यथा-
अनुप्रयोगस्य लक्षणानाम् आधारेण समुचितं कचरासंग्रहकं चयनं कार्यप्रदर्शनस्य ट्यूनिङ्गस्य प्रथमं सोपानम् अस्ति ।
ढेरस्मृतेः आकारं सम्यक् सेट् कृत्वा कचरासंग्रहणस्य कार्यक्षमतां वर्धयितुं शक्यते । सामान्यतया, heap memory इत्येतत् निम्नलिखितमापदण्डानां माध्यमेन ट्यून् कर्तुं शक्यते ।
JVM विविधानि कार्यप्रदर्शननिरीक्षणसाधनं प्रदाति, यथा-
एतेषां साधनानां माध्यमेन JVM इत्यस्य चालनस्थितिः वास्तविकसमये निरीक्षितुं शक्यते तथा च कार्यप्रदर्शनस्य अटङ्काः समये एव आविष्कृताः भवितुम् अर्हन्ति ।
ArrayList
प्रत्याहृLinkedList
स्मृतिप्रयोगं न्यूनीकर्तुं शक्नोति।मानातु अस्माकं कृते ऑनलाइन शॉपिंग मञ्चः अस्ति यत् पृष्ठं शिखरसमये धीरेण लोड् भवति, तत् JVM कार्यप्रदर्शनसमस्या इति शङ्का भवति।
JVM कार्यक्षमतायाः निरीक्षणं कुर्वन्तु: JVM इत्यस्य CPU उपयोगस्य, स्मृतिस्य उपयोगः, कचरासंग्रहणस्य आवृत्तिः च निरीक्षितुं jconsole इत्यस्य उपयोगं कुर्वन्तु ।
ढेरस्मृतिप्रयोगस्य विश्लेषणं कुर्वन्तु: jvisualvm इत्यस्य माध्यमेन heap memory इत्यस्य उपयोगस्य विश्लेषणं कृत्वा पुरातनपीढीयाः उपयोगः अत्यधिकः इति ज्ञातव्यम् ।
ढेरस्मृति आकारं समायोजयन्तु: प्रारम्भिकं ढेरस्मृतिं 512MB तः 1024MB यावत् अधिकतमं ढेरस्मृतिं 1024MB तः 2048MB यावत् वर्धयन्तु ।
कचरासंग्रहकं प्रतिस्थापयन्तु: विरामसमयं न्यूनीकर्तुं पूर्वनिर्धारित Parallel GC तः G1 GC इति कचरासंग्रहकं परिवर्तयन्तु ।
कोडं अनुकूलितं कुर्वन्तु: कोडं पश्यन्तु तथा च ज्ञातव्यं यत् केचन अनावश्यकवस्तूनि निर्माणानि संसाधनानि च सन्ति ये समये न मुक्ताः भवन्ति, तान् अनुकूलयन्तु च ।
समवर्ती ट्यूनिंग: थ्रेड्-उपयोगं अनुकूलितं कुर्वन्तु, ताला-प्रतिस्पर्धां न्यूनीकरोतु, समवर्ती-प्रदर्शने च सुधारं कुर्वन्तु ।
पुनः निरीक्षणं कुर्वन्तु: ट्यूनिंग्-करणानन्तरं पुनः jconsole इत्यस्य उपयोगं कृत्वा JVM-प्रदर्शनस्य निरीक्षणं कुर्वन्तु तथा च ज्ञातुं शक्नुवन्ति यत् CPU-उपयोगः स्मृति-उपयोगः च सुदृढः अभवत्, कचरा-सङ्ग्रहस्य आवृत्तिः च न्यूनीकृता अस्ति
उपर्युक्तानां ट्यूनिङ्ग-पदार्थानाम् अनन्तरं शिखर-समये ऑनलाइन-शॉपिङ्ग्-मञ्चस्य पृष्ठ-भार-वेगः महत्त्वपूर्णतया सुधरितः, उपयोक्तृ-प्रतिक्रिया च उत्तमः अभवत्
JVM प्रदर्शन-ट्यूनिङ्ग् एकः जटिलः प्रक्रिया अस्ति यस्याः कृते कचरासंग्रहकर्तृचयनस्य, ढेरस्मृतिसमायोजनस्य, कोड-अनुकूलनस्य इत्यादीनां पक्षेषु व्यापकविचारः आवश्यकः भवति JVM कार्यप्रदर्शननिरीक्षणसाधनानाम् सम्यक् उपयोगेन तथा प्रभावी ट्यूनिङ्ग् उपायान् कृत्वा जावा अनुप्रयोगानाम् कार्यक्षमतायाः महत्त्वपूर्णं सुधारः कर्तुं शक्यते ।
पृच्छतु: JVM इत्यस्य heap memory size कथं निर्धारयितुं शक्यते? उत्तरम् : JVM इत्यस्य heap memory आकारस्य निर्धारणं अनुप्रयोगस्य स्मृति आवश्यकतानां आधारेण सर्वरस्य भौतिकस्मृतेः च आधारेण व्यापकरूपेण विचारणीयम् अस्ति सामान्यतया, भवान् निरीक्षणसाधनद्वारा अनुप्रयोगस्य स्मृतिप्रयोगं अवलोकयितुं शक्नोति तथा च क्रमेण ढेरस्मृतिआकारं समायोजयितुं शक्नोति यावत् भवान् उपयुक्तं विन्यासं न प्राप्नोति ।
पृच्छतु: कचरासंग्रहकस्य स्थाने किमर्थं भवतः आवश्यकता अस्ति ? उत्तरम् : भिन्न-भिन्न-कचरा-संग्रहकर्तृणां भिन्न-भिन्न-प्रदर्शन-लक्षणं, प्रयोज्य-परिदृश्यं च भवति । अनुप्रयोगस्य आवश्यकतानां अनुकूलतायै कचरासंग्रहकं प्रतिस्थापितं भवति, उदाहरणार्थं विरामसमयं न्यूनीकर्तुं वा थ्रूपुटं वर्धयितुं वा ।
पृच्छतु: स्मृति-लीकं कथं ज्ञातुं शक्यते ? उत्तरम् : JVM द्वारा प्रदत्तानां कार्यप्रदर्शननिरीक्षणसाधनानाम् माध्यमेन स्मृतिलीकं ज्ञातुं शक्यते, यथा VisualVM । heap memory इत्यस्य उपयोगस्य निरीक्षणेन यदि भवान् पश्यति यत् केषाञ्चन वस्तूनाम् स्मृतिप्रयोगः निरन्तरं वर्धते, कचराणां संग्रहणं कर्तुं न शक्यते, तर्हि स्मृतेः लीकः भवितुम् अर्हति
पृच्छतु: समवर्तीप्रदर्शनस्य ट्यूनिङ्ग् कुर्वन् अस्माभिः किं विषये ध्यानं दातव्यम् ? उत्तरम् : समवर्तीप्रदर्शन-ट्यूनिङ्ग्-करणाय थ्रेड्-संसाधनानाम् तर्कसंगत-उपयोगे ध्यानं आवश्यकं भवति तथा च अत्यधिक-थ्रेड्-निर्माणं परिहरन्तु । तत्सह, तालानां उपयोगं न्यूनीकर्तुं, तालानां दाणिकाकारं अनुकूलितुं च समवर्तीप्रदर्शनस्य उन्नयनस्य कुञ्जिकाः सन्ति ।
JVM इत्यस्य कार्यसिद्धान्तानां गहनतया अवगमनेन तथा च कार्यक्षमतायाः ट्यूनिङ्ग-प्रविधिषु निपुणतां प्राप्य विकासकाः जावा-अनुप्रयोगानाम् कार्यक्षमतां अधिकप्रभावितेण अनुकूलितुं शक्नुवन्ति तथा च उपयोक्तृ-अनुभवं सुधारयितुम् अर्हन्ति