प्रौद्योगिकी साझेदारी

अहं मम सेलफोनेन एतावत् आहतः अभवम् यत् अहं एतावत् क्षीणः अभवम्।

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शयनागमनात् पूर्वं अहं केवलं लघु-वीडियो-दर्शनं समाप्तवान्, एतावत् बोरः च अभवम्। शून्यतायाः तरङ्गाः मम उपरि आगताः। समयं पश्यन्तु, अहो, एतत् निष्पद्यते यत् अहं कार्यात् अवतरित्वा ६ वादनतः ११ वादनपर्यन्तं विडियो पश्यन् आस्मि।

हे, अहं पुनः निद्रां गन्तुं प्रवृत्तः अस्मि, स्पष्टतया अहं महाविद्यालये, उच्चविद्यालये, कनिष्ठविद्यालये, प्राथमिकविद्यालये अपि मम स्मृतौ एतादृशं न अनुभूतवान् .मम स्थितिः लु बु इत्यस्य सदृशी अस्ति, मम मोबाईलफोनेन आहतः , एतावत् क्षीणः अभवत्।

अहं ६ वर्षाणि यावत् कार्यं करोमि तदतिरिक्तं प्रथमवर्षे भावेन अध्ययनं कृत्वा द्वितीयवर्षे यदा कदा व्यायामं करोमि, तृतीयवर्षे शिशुं जनयन् मोबाईलफोनेन क्रीडन् च, मोबाईलफोनेन क्रीडितुं शिशुं परिचर्याम् चतुर्थे वर्षे प्रायः सर्वकालं पञ्चमे षष्ठे च । अहं कार्ये मम मोबाईल-फोनस्य उपयोगं करोमि, कार्यात् अवतरित्वा मम मोबाईल-फोनस्य उपयोगं करोमि, अहं चलन् मोबाईल-फोनस्य उपयोगं करोमि, भोजने च मम मोबाईल-फोनस्य उपयोगं करोमि। मोबाईलफोनाः मम जीवनस्य भागः अभवन् इव ।

किं भवन्तः मोबाईल-फोनं विना जीवितुं न शक्नुवन्ति? तदा अहं चिन्तितवान्, वाह, मया चिरकालात् एतत् न चिन्तितम् किं मया जीवनस्य, परिवारस्य, बालकानां पालनस्य विषये च चिन्तनीयम्?

अन्तर्जालः सर्वदा सर्वविधतर्कैः तर्कैः च परिपूर्णः भवति अहं कदापि चिन्तयामि यत् मम दृष्टिकोणाः सम्यक् सन्ति वा इति अहं सर्वदा मम भावनायाः आधारेण अन्येषां विचारान् अवशोषयामि। अद्य एतत् सम्यक्, श्वः सम्यक् भविष्यति। अन्तर्जालस्य उपरि कः सम्यक् अस्ति, कः कस्य नियन्त्रणं करोति?अहं कदापि तस्य विषये न चिन्तितवान्, न चिन्तितवान् अपि।

अहं सहसा अवगच्छामि यत् अहं मम मोबाईलफोनेन, अन्तर्जालस्य विविधप्रलोभनैः च अज्ञाय नियन्त्रितः अस्मि । मया चिन्तितम् आसीत् यत् अहं अन्तर्जालतः बहु किमपि ज्ञातवान् इदानीं यदा अहं चिन्तयामि तदा तत् वस्तुतः हास्यकरं यत् अहं तस्य विषये न चिन्तितवान्, तथा च यत्किमपि चेतावनी बधिरकर्णेषु पतति । किं च, यथार्थतया उत्तमवस्तूनि कदापि अन्तर्जालद्वारा न सन्ति।

अद्यतः लघु-वीडियो-प्रेक्षणं त्यक्त्वा स्वस्य मोबाईल-फोनस्य उपयोगं त्यजन्तु । अधिकं चिन्तयितुं, पूर्वदोषाणां विषये चिन्तयितुं, बालकानां शिक्षणस्य विषये, मातापितृणां प्रति पुत्रत्वस्य विषये, जीवनस्य भविष्यस्य दिशायाः विषये चिन्तयितुं च समयं भवतु।

एतत् पदं विश्वं सचेष्टयितुं अत्रैव स्थापितं भवति।