[DevOps] HTTP त्रुटिसङ्केतसमस्यानां विश्लेषणं यत् प्रायः संचालनस्य अनुरक्षणस्य च समये सम्मुखीभवति (2)
2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामग्रीसूची
1. HTTP error 400 दुष्टानुरोधः
1. 400 Bad Request त्रुटिं अवगच्छन्तु
2. 400 Bad Request त्रुटयः समस्यानिवारणं कुर्वन्तु
3. सामान्यसमाधानम्
2. HTTP त्रुटिः 401 अनधिकृतः
1. अवगच्छन्तु 401 अनधिकृतदोषः
2. 401 अनधिकृतदोषाणां समस्यानिवारणम्
3. सामान्यसमाधानम्
एकम्,एचटीटीपीत्रुटिः ४०० दुष्टानुरोधः
विकासप्रक्रियायाः कालखण्डे वयं प्रायः विविधाः त्रुटयः सम्मुखीभवन्ति, येषु 400 Bad Request सर्वाधिकं सामान्यं भवितुम् अर्हति ।एषः दोषः इत्यर्थःसर्वरःभवतः अनुरोधं अवगन्तुं असमर्थः, अशुद्ध-अनुरोध-स्वरूपस्य, आवश्यक-मापदण्डानां गम्यतायाः, अथवा अमान्य-अनुरोध-सामग्रीणां कारणेन भवितुम् अर्हति ।
1. 400 Bad Request त्रुटिं अवगच्छन्तु
४०० दुष्टानुरोधः कग्राहिका त्रुटिः सूचयति यत् अनुरोधस्य एव समस्या अस्ति तथा च सर्वरः तत् सम्भालितुं न शक्नोति । प्रायः अस्य कारणं भवति : १.
- वाक्यविन्यासदोषस्य अनुरोधः : १.अनुरोधस्वरूपं HTTP प्रोटोकॉलविनिर्देशस्य अनुपालनं न करोति, यथा आवश्यकशीर्षकसूचना गम्यते अथवा गलत HTTP पद्धतिः उपयुज्यते ।
- आवश्यकाः मापदण्डाः अनुपलब्धाः सन्ति : १.सर्वरस्य अनुरोधस्य संसाधनार्थं कतिपयानि मापदण्डानि आवश्यकानि सन्ति, परन्तु एते मापदण्डाः अनुरोधात् लुप्ताः सन्ति ।
- अमान्य अनुरोधसामग्री : १.अनुरोधशरीरे अमान्यदत्तांशः भवति, यथा विकृतः JSON दत्तांशः अथवा सर्वरस्य अनुमतपरिधिं अतिक्रम्य सञ्चिकायाः आकारः ।
- असमर्थितमाध्यमप्रकाराः : १.सर्वरः अनुरोधे निर्दिष्टं माध्यमप्रकारस्य समर्थनं न करोति, उदाहरणार्थं, अनुरोधे असमर्थितं Content-Type शीर्षकं प्रयुक्तम् ।
2. 400 Bad Request त्रुटयः समस्यानिवारणं कुर्वन्तु
अनुरोधविधिं URL च पश्यन्तु:
- संसाधनं प्राप्तुं सम्यक् HTTP पद्धतिः (GET, POST, PUT, DELETE इत्यादीनि) उपयोक्तुं सुनिश्चितं कुर्वन्तु ।
- URL सम्यक् अस्ति इति सत्यापयन्तु, यत्र मार्गः, मापदण्डाः, प्रश्नमाला च सन्ति ।
अनुरोधशीर्षकं पश्यन्तु:
- अनुरोधे सर्वाणि आवश्यकानि शीर्षकसूचनाः सन्ति, यथा सामग्री-प्रकारः, स्वीकुर्वन्तु इत्यादयः इति सुनिश्चितं कुर्वन्तु ।
- शीर्षकमूल्यं सम्यक् अस्ति वा इति पश्यन्तु, उदाहरणार्थं, Content-Type मूल्यं अनुरोधशरीरसामग्रीप्रकारस्य मेलनं कर्तव्यम् ।
अनुरोधशरीरस्य जाँचं कुर्वन्तु : १.
- यदि अनुरोधे अनुरोधस्य निकायः अस्ति तर्हि तत् सम्यक् प्रारूपे अस्ति वा इति पश्यन्तु, उदाहरणार्थं, JSON दत्तांशः JSON विनिर्देशस्य अनुपालनं कर्तव्यः ।
- अनुरोधशरीरे दत्तांशः सम्पूर्णः अस्ति तथा च कोऽपि आवश्यकः क्षेत्रः अनुपलब्धः अथवा अमान्यमूल्यानि सन्ति इति सत्यापयन्तु ।
- अनुरोधशरीरस्य आकारः सर्वरसीमाम् अतिक्रमति वा इति पश्यन्तु ।
सर्वर-लॉग्स् पश्यन्तु:
- त्रुटिसम्बद्धविवरणानां कृते सर्वर-लॉग्स् पश्यन्तु, यथा त्रुटिसङ्केतः, अनुरोधमार्गः, अनुरोधमापदण्डाः च ।
- लॉगसूचना त्रुटिकारणं इति सूचकानि दातुं शक्नोति ।
त्रुटिनिवारणसाधनानाम् उपयोगं कुर्वन्तु:
- अनुरोध-प्रतिसाद-विवरणानि, यथा अनुरोध-शीर्षकाणि, अनुरोध-शरीराणि, प्रतिक्रिया-स्थिति-सङ्केतानि च द्रष्टुं स्वस्य ब्राउजर्-विकासक-उपकरणानाम् अन्येषां वा संजाल-दोष-निवारण-उपकरणानाम् उपयोगं कुर्वन्तु ।
- त्रुटिनिवारणसाधनं भवन्तं अनुरोधप्रक्रियायाः गहनतया अन्वेषणं प्राप्तुं त्रुटिपरिचये च सहायकं भवितुम् अर्हति ।
3. सामान्यसमाधानम्
- प्रूफरीडिंग अनुरोध वाक्यविन्यासः : १.अनुरोधस्वरूपं सावधानीपूर्वकं पश्यन्तु यत् एतत् HTTP प्रोटोकॉलविनिर्देशानां अनुपालनं करोति इति सुनिश्चितं भवति ।
- अनुपलब्धाः मापदण्डाः योजयन्तु : १.अनुरोधे सर्वे आवश्यकाः मापदण्डाः समाविष्टाः इति पुष्टिं कुर्वन्तु तथा च मापदण्डमूल्यानि सम्यक् सन्ति इति परीक्ष्यताम् ।
- सुधारानुरोधसामग्री : १.अनुरोधशरीरस्वरूपं सामग्रीं च पश्यन्तु यत् एतत् सर्वरस्य आवश्यकतां पूरयति इति सुनिश्चितं भवति ।
- माध्यमप्रकारं परिवर्तयन्तु : १.यदि सर्वरः अनुरोधे माध्यमप्रकारस्य समर्थनं न करोति तर्हि अन्यस्य समर्थितस्य माध्यमप्रकारस्य उपयोगं कर्तुं प्रयतस्व ।
400 Bad Request त्रुटिः सामान्यतया अनुरोधस्य समस्या अस्ति इति अर्थः अस्ति यत् त्रुटिस्य कारणं ज्ञात्वा तत् निवारयितुं भवद्भिः अनुरोधस्वरूपं, शीर्षकसूचना, अनुरोधशरीरम्, सर्वर-लॉग् इत्यादीनां सावधानीपूर्वकं जाँचः करणीयः
2. HTTP त्रुटिः४०१ अनधिकृतः
सर्वरेण सह अन्तरक्रियायां भवन्तः 401 अनधिकृतदोषं प्राप्नुवन्ति, यस्य अर्थः अस्ति यत् सर्वरेण भवतः अनुरोधः अङ्गीकृतः यतः भवतः संसाधनं प्राप्तुं पर्याप्ताः अनुमतिः नास्ति प्रायः अस्य अर्थः अस्ति यत् संरक्षितसंसाधनानाम् अभिगमनाय भवद्भिः वैधप्रमाणीकरणप्रमाणपत्राणि प्रदातव्यानि ।
अस्मिन् लेखे 401 अनधिकृतदोषाणां समस्यानिवारणं कथं करणीयम् इति विस्तरेण वर्णितं भविष्यति तथा च केचन सामान्यसमाधानाः प्रदास्यन्ति ।
1. अवगच्छन्तु 401 अनधिकृतदोषः
401 अनधिकृतः प्रमाणीकरणदोषः अस्ति यस्य अर्थः अस्ति यत् सर्वरेण अनुरोधितं संसाधनं प्राप्तुं प्रमाणीकरणसूचनाः प्रदातुं आवश्यकाः सन्ति । प्रायः अस्य कारणं भवति : १.
- प्रमाणीकरणसूचनाः अनुपलब्धाः : १.अनुरोधे कोऽपि प्रमाणीकरणसूचना, यथा उपयोक्तृनाम गुप्तशब्दः वा एपिआइ-कुंजी वा न समाविष्टा ।
- अमान्यप्रमाणीकरणसूचनाः १.प्रदत्ता प्रमाणीकरणसूचना अशुद्धा अस्ति, यथा गलत् उपयोक्तृनाम, गुप्तशब्दः, अथवा अवधिः समाप्तः एपिआइ कुञ्जी ।
- अपर्याप्ताः अनुमतिः : १.प्रमाणीकरणं सफलं भवति चेदपि भवतः संसाधनं प्राप्तुं अनुमतिः नास्ति ।
2. 401 अनधिकृतदोषाणां समस्यानिवारणम्
अनुरोधशीर्षकं पश्यन्तु:
- अनुरोधे आवश्यकानि प्रमाणीकरणशीर्षकाणि समाविष्टानि सन्ति इति सुनिश्चितं कुर्वन्तु, यथा Authorization शीर्षकम् ।
- Authorization शीर्षकस्य मूल्यं सम्यक् अस्ति वा इति पश्यन्तु उदाहरणार्थं, Basic प्रमाणीकरणाय Base64-एन्कोड् कृतं उपयोक्तृनाम गुप्तशब्दं च आवश्यकम् ।
प्रमाणीकरणसूचनाः सत्यापयन्तु : १.
- उपयोक्तृनाम गुप्तशब्दं वा API कुञ्जी वा सम्यक् अस्ति इति पुष्टिं कुर्वन्तु ।
- एपिआइ कुञ्जी अवधिः समाप्तः अथवा अक्षमः अस्ति वा इति पश्यन्तु ।
अनुमतिः पश्यन्तु : १.
- संसाधनं प्राप्तुं भवतः अनुमतिः अस्ति इति पुष्टिं कुर्वन्तु ।
- यदि एपिआइ-अनुरोधः अस्ति तर्हि आवश्यकानां अनुमतिनां अभिगमननियन्त्रणतन्त्राणां च कृते कृपया एपिआइ-दस्तावेजं पश्यन्तु ।
सर्वर-वृत्तलेखं पश्यन्तु:
- त्रुटिसम्बद्धविवरणानां कृते सर्वर-वृत्तलेखान् पश्यन्तु, यथा त्रुटिसङ्केतः, अनुरोधमार्गः, अनुरोधशीर्षकाः च ।
- लॉगसूचना त्रुटिकारणं इति सूचकानि दातुं शक्नोति ।
त्रुटिनिवारणसाधनानाम् उपयोगं कुर्वन्तु:
- अनुरोध-प्रतिसाद-विवरणानि, यथा अनुरोध-शीर्षकाणि, अनुरोध-शरीराणि, प्रतिक्रिया-स्थिति-सङ्केतानि च द्रष्टुं स्वस्य ब्राउजर्-विकासक-उपकरणानाम् अन्येषां वा संजाल-दोष-निवारण-उपकरणानाम् उपयोगं कुर्वन्तु ।
- त्रुटिनिवारणसाधनं भवन्तं अनुरोधप्रक्रियायाः गहनतया अन्वेषणं प्राप्तुं त्रुटिपरिचये च सहायकं भवितुम् अर्हति ।
3. सामान्यसमाधानम्
- सम्यक् प्रमाणीकरणसूचनाः प्रदातव्याः : १.अनुरोधे वैधं उपयोक्तृनाम, गुप्तशब्दं, एपिआइ-कुंजी वा अन्तर्भवति इति सुनिश्चितं कुर्वन्तु ।
- समीचीनप्रमाणीकरणपद्धतिं उपयुज्यताम् : १.अनुरोधे प्रयुक्ता प्रमाणीकरणविधिः सर्वर-आवश्यकताभिः सह सङ्गता इति पुष्टिं कुर्वन्तु, यथा Basic प्रमाणीकरणं, OAuth 2.0 इत्यादि ।
- अनुमतिः पश्यन्तु : १.संसाधनं प्राप्तुं भवतः अनुमतिः अस्ति इति पुष्टिं कुर्वन्तु, आवश्यके सति आवश्यकानि अनुमतिः प्राप्तुं प्रशासकेन सह सम्पर्कं कुर्वन्तु ।
- एपिआइ कुञ्जी अद्यतनं कुर्वन्तु:यदि एपिआइ कुञ्जी अवधिः समाप्तः अथवा अक्षमः अस्ति तर्हि नूतनं एपिआइ कुञ्जी उत्पन्नं कुर्वन्तु तथा च अनुरोधानाम् कृते नूतनं कुञ्जीम् उपयुज्यताम् ।
401 अनधिकृतदोषस्य प्रायः अर्थः अस्ति यत् संरक्षितसंसाधनं प्राप्तुं भवद्भिः वैधप्रमाणीकरणसूचनाः प्रदातव्याः । अनुरोधशीर्षकाणां जाँचं कृत्वा, प्रमाणीकरणसूचनाः सत्याप्य, अनुमतिः परीक्ष्य, सर्वर-वृत्तलेखान् दृष्ट्वा च, भवान् त्रुटिकारणं अन्वेष्टुं, तत् निवारयितुं च सहायं कर्तुं शक्नोति ।