प्रौद्योगिकी साझेदारी

सॉफ्टवेयर मूलभूतं एनिमेट् कुर्वन्तु: लेयर्स् तथा लेयर फोल्डर्स् निर्मातुं

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Animate software इत्यस्मिन् layers तथा layer folders इति द्वौ महत्त्वपूर्णौ कार्यौ स्तः ।

लेयर रचयन्तु

भवता लेयर निर्मितस्य अनन्तरं चयनितस्य लेयरस्य उपरि दृश्यते । नवनिर्मितं स्तरं सक्रियस्तरं भविष्यति ।

कृपया निम्नलिखितयोः एकं कुर्वन्तु ।

  • समयरेखायाः उपरि दक्षिणकोणे "New Layer" इति बटन् नुदन्तु ।

  • Insert > Timeline > Layer इति चिनोतु ।

  • Timeline मध्ये एकं लेयर-नाम राइट्-क्लिक् (Windows) अथवा Control-क्लिक् (Macintosh) कृत्वा सन्दर्भ-मेनूतः Insert Layer इति चिनोतु ।

लेयर फोल्डर् रचयन्तु

कृपया निम्नलिखितयोः एकं कुर्वन्तु ।

  • Timeline मध्ये एकं लेयर अथवा फोल्डर् चित्वा Insert > Timeline > Layer Folder इति चिनोतु ।

  • Timeline मध्ये एकं लेयर-नाम राइट्-क्लिक् (Windows) अथवा Control-क्लिक् (Macintosh) कृत्वा सन्दर्भ-मेनूतः Insert Folder इति चिनोतु । चयनितस्य लेयरस्य अथवा फोल्डर् इत्यस्य उपरि नूतनं पुटं दृश्यते ।

  • समयरेखायाः उपरि दक्षिणकोणे "New Folder" इति चिह्नं नुदन्तु । चयनितस्य लेयरस्य अथवा फोल्डर् इत्यस्य उपरि नूतनं पुटं दृश्यते ।

उपर्युक्ताः स्क्रीनशॉट् Animate2022 इत्यस्य सन्ति, सर्वाणि सामग्रीः केवलं सन्दर्भार्थम् एव अस्ति! Animate सॉफ्टवेयरस्य सर्वैः संस्करणैः सह कार्यं न कर्तुं शक्नोति!