प्रौद्योगिकी साझेदारी

Excel——REPLACE फंक्शन् संवेदनशीलसूचनायाः कोडिंग् साक्षात्करोति

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं सोपानम् : १.

उदाहरणरूपेण सामग्रीं Excel दस्तावेजं गृह्यताम् ।

F2 कोष्ठके "=REPLACE(B2,4,5,"*****")" इति फंक्शन् प्रविष्टं कुर्वन्तु, गणनां आरभ्य Enter कीलं नुदन्तु, अन्यक्षेत्राणि पूरयितुं च fill handle इत्यस्य उपयोगं कुर्वन्तु ।

अस्य कार्यस्य अर्थः अस्ति यत् : ४ अङ्कात् आरभ्य ५ सङ्ख्याः ५ "*" इत्यनेन प्रतिस्थापयन्तु ।

द्वितीयः चरणः : १.

G2 कोष्ठके "=REPLACE(C2,7,10,"************")" इति फंक्शन् प्रविष्टं कुर्वन्तु, ततः परं गणनां आरभ्य Enter कीलं नुदन्तु, तथा च अधः कर्षन्तु सूत्रं पूरयन्तु ।

अस्य कार्यस्य अर्थः अस्ति यत् : ७ अङ्कात् आरभ्यमाणानां १० सङ्ख्यानां स्थाने १० "*" स्थापयन्तु ।

कृपया ज्ञातव्यं : १.

1फंक्शन् मध्ये ये द्विगुणाः उद्धरणाः सन्ति ते आङ्ग्लभाषायां द्विगुणाः उद्धरणाः सन्ति।

2सूत्रे "*" इत्यस्य स्थाने अन्यैः वर्णैः प्रतिस्थापनं कृत्वा आवश्यकतानुसारं समायोजनं कर्तुं शक्यते ।

कार्यविश्लेषणम् : १.

REPLACE फंक्शन् स्ट्रिंग् मध्ये Old_text (पुराणं स्ट्रिंग्) इत्यस्य स्थाने New_text (नवीन स्ट्रिंग्) स्थापयति ।

वाक्य रचना: REPLACE (पुराना_पाठ, प्रारंभ_संख्या, संख्या_वर्ण,नया_पाठ)।

अनुवादः : REPLACE (मूल स्ट्रिंग्, आरम्भस्थानं, वर्णानाम् संख्या, नवीनं स्ट्रिंग्)।

Old_Text वर्णपाठं प्रतिनिधियति यस्य प्रतिस्थापनं आवश्यकम् अस्ति ।
Start_Num New_Text इत्यनेन प्रतिस्थापयितुं Old_Text इत्यस्मिन् वर्णानाम् आरम्भस्थानं प्रतिनिधियति ।
Num_Chars इत्यनेन सूचयति यत् REPLACE Old_Text इत्यस्मिन् वर्णसङ्ख्यां प्रतिस्थापयितुं New_Text इत्यस्य उपयोगं कर्तुम् इच्छति ।

New_Text Old_Text इत्यस्मिन् वर्णानाम् स्थाने उपयोक्तव्यं पाठं प्रतिनिधियति ।

यदि भवान् मूलस्ट्रिंग् मध्ये कीलसूचनाः अन्तर्धानं कर्तुं REPLACE फंक्शन् उपयोक्तुं इच्छति तर्हि विशेषवर्णैः प्रतिस्थापयितुं स्थाने केवलं नूतनस्ट्रिंग् मध्ये "*" चिह्नं विलोपयितुं आवश्यकम्, उदाहरणार्थं: "=REPLACE(B2 ,४,५," ")" इति । एवं प्रकारेण मूलतारस्य कीलसूचना निराकरणं कर्तुं शक्यते ।