2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकलप्रतिरूपः सुनिश्चितं करोति यत् कस्यचित् वर्गस्य केवलम् एकः उदाहरणः भवति, स्वयमेव उदाहरणं करोति तथा च एतत् दृष्टान्तं सम्पूर्णं प्रणाल्यां प्रदाति
एकलप्रतिमानस्य मुख्यं कार्यं भवति यत् वर्गस्य एकः एव दृष्टान्तः अस्ति इति सुनिश्चितं भवति
प्रयोक्तव्याः दृश्याः : १.
● क्रमाङ्कजनरेटररूपेण
● जालपुटस्य काउण्टरः प्रत्येकं वारं दत्तांशकोशे ताजगीकृते प्रौद्योगिकीम् योजयितुं परिहरति, प्रथमं च संग्रहणं करोति ।
● अत्यधिकसंसाधनानाम् उपभोगं कुर्वन्ति वस्तूनि रचयन्तु, यथा I/O तथा च आँकडाधारसंयोजनम् इत्यादयः।
एकलप्रतिमानस्य ७ कार्यान्वयनविधयः सन्ति
मुख्यतया हङ्ग्री मेन् शैल्या, लेजी मेन् शैल्या च विभक्तम्
Hungry Chinese style: क्लास् लोडिंग् इत्यनेन एकल इन्स्टन्स् ऑब्जेक्ट् निर्मितं भविष्यति
आलस्यशैली : क्लास् लोडिंग् इत्यनेन एक-दृष्टान्त-वस्तुनः निर्माणं न भवति, परन्तु प्रथमवारं वस्तुनः उपयोगः कृतः चेत् निर्मितः भवति ।
अत्र एकलप्रतिरूपस्य कार्यान्वयनस्य सर्वोत्तममार्गस्य प्रदर्शनं भवति: एकलप्रतिरूपं गणनारूपेण कार्यान्वितं कृत्वा तस्य उपयोगं कुर्वन्तु (क्रमाङ्कजननकर्ता कार्यान्वितुं)
public enum SequenceGenerator {
INSTANCE;
private int sequenceNumber;
// 构造函数,初始化序列号为0
private SequenceGenerator() {
this.sequenceNumber = 0;
}
/**
* 获取下一个序列号。
* @return 下一个序列号
*/
public synchronized int getNextSequenceNumber() {
return sequenceNumber++;
}
}
// 测试类
public class SequenceGeneratorTest {
public static void main(String[] args) {
// 创建一个线程安全的列表来存储生成的序列号
List<Integer> sequenceNumbers = new CopyOnWriteArrayList<>();
// 创建多个线程来测试并发生成序列号
ExecutorService executorService = Executors.newFixedThreadPool(10);
for (int i = 0; i < 1000; i++) {
executorService.submit(() -> {
int seq = SequenceGenerator.INSTANCE.getNextSequenceNumber();
sequenceNumbers.add(seq);
});
}
executorService.shutdown();
try {
executorService.awaitTermination(1, TimeUnit.MINUTES);
} catch (InterruptedException e) {
e.printStackTrace();
}
// 输出所有生成的序列号,检查是否有重复
System.out.println(sequenceNumbers);
System.out.println("Total generated sequences: " + sequenceNumbers.size());
}
}
परिणामी उत्पादनं भवति
अस्मिन् उदाहरणे SequenceGenerator एकः गणनावर्गः अस्ति यस्य निज sequenceNumber क्षेत्रं वर्तमानक्रमसङ्ख्यां संग्रहीतुं प्रयुक्तम् अस्ति । getNextSequenceNumber विधिः थ्रेड्-सुरक्षितः अस्ति यतः सा समन्वयितः इति घोषितः अस्ति, यत् बहु-थ्रेडेड् वातावरणे अनुक्रमसङ्ख्याविग्रहाः न भविष्यन्ति इति सुनिश्चितं करोति ।
SequenceGeneratorTest वर्गे वयं समवर्ती वातावरणस्य अनुकरणार्थं ExecutorService इत्यस्य उपयोगं कुर्मः, तथा च अनुक्रमसङ्ख्यानां समीचीनतां सत्यापयितुं जनितक्रमसङ्ख्यानां संग्रहणार्थं थ्रेड्-सुरक्षितस्य CopyOnWriteArrayList इत्यस्य उपयोगं कुर्मः
कृपया ज्ञातव्यं यत् यद्यपि समन्वयितः कीवर्डः थ्रेड्-सुरक्षां सुनिश्चितं करोति तथापि उच्च-समवर्ती-परिदृश्येषु कार्यक्षमतां प्रभावितं कर्तुं शक्नोति । यदि अनुक्रमसङ्ख्याजननकर्ता अत्यन्तं उच्चसमवर्ततायाः अन्तर्गतं कार्यं कर्तुं आवश्यकं भवति तर्हि भवद्भिः अधिककुशलं एल्गोरिदम् विचारणीयं भवेत्, यथा परमाणुचरानाम् (यथा AtomicInteger) अथवा वितरितक्रमसङ्ख्याजननयोजनायाः उपयोगः