प्रौद्योगिकी साझेदारी

JavaEE प्राथमिक-जाल सिद्धान्त 2

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


प्रस्तावना

TCP प्रोटोकॉलस्य विशेषताः सन्ति संयोजनं, विश्वसनीयं संचरणं, बाइट् धारा-उन्मुखं, पूर्ण-द्वैधम् इत्यादीनि विश्वसनीयं संचरणं तस्य मूलभागः अस्ति


1. TCP शीर्षक संरचना

चित्रम् १
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
उपरिष्टात् चित्रं TCP शीर्षकस्य संरचना अस्ति ।
(1) स्रोत-बन्दरस्य गन्तव्य-बन्दरस्य च अत्यधिकं परिचयस्य आवश्यकता नास्ति ते प्रेषण-अन्तं ग्राहक-अन्तं च सूचयितुं प्रयुक्ताः कार्यक्रमाः सन्ति ।
(2) पश्चात् प्रवर्तितस्य TCP इत्यस्मिन् पुष्टिकरणप्रतिक्रियातन्त्रस्य कृते अनुक्रमसङ्ख्यायाः पुष्टिकरणक्रमसङ्ख्यायाः च उपयोगः भवति ।
(3) डाटा ऑफसेट् भागे 4 बिट् वस्तुतः अत्र TCP हेडरस्य दीर्घतां सूचयितुं उपयुज्यन्ते 4 बिट् इत्यस्य कारणात् अधिकतमं संख्या 15 भवति, परन्तु यतः यूनिट् 4 बाइट्स् अस्ति, तस्मात् अधिकतमं दीर्घता TCP शीर्षकं ६० बाइट् अस्ति ।
(4) वयं सर्वे जानीमः यत् UDP data packets इत्यस्य अधिकतमदीर्घता 64kb भवति, यत् अतीव सीमितं भवति, अतः एतस्याः स्थितिः परिहरितुं TCP header इत्यस्मिन् 6 reserved bits प्रदत्ताः सन्ति, येषां उपयोगः यदि TCP function विस्तारितः भवति तर्हि कर्तुं शक्यते पश्चात् आरक्षितबिट् इत्यस्य उपयोगेन प्रतिनिधित्वं कृतम् ।
(5) 6-बाइट् आङ्ग्लपरिचयः पश्चात् प्रवर्तितेन TCP तन्त्रेण सह सम्बद्धः अस्ति, अत्र न प्रवर्तयिष्यते ।
(6) चेकसमस्य कार्यं UDP मध्ये चेकसमस्य समानं भवति तथा च संचरणप्रक्रियायाः समये दत्तांशः परिवर्तितः वा इति परीक्षितुं अपि उपयुज्यते ।
(७) पश्चात् तन्त्रस्य प्रवर्तने खिडकीविषये चर्चा भविष्यति।
(8) आपत्कालीनसूचकः पश्चात् प्रवर्तयिष्यते।
(९) विकल्पेषु केचन वैकल्पिकाः/वैकल्पिकविकल्पाः सन्ति।

2. TCP इत्यस्य दश मूलतन्त्राणि

२.१ पुष्टिकरणप्रतिक्रिया

TCP प्रोटोकॉल इत्यनेन अतीव महत्त्वपूर्णायाः समस्यायाः समाधानं कर्तव्यम् अस्ति - विश्वसनीयं संचरणम् । तथाकथितविश्वसनीयस्य संचरणस्य अर्थः न भवति यत् प्रेषकः ग्राहकाय दत्तांशं शतप्रतिशतम् प्रेषयितुं शक्नोति, परन्तु सः प्रेषकं ज्ञापयितुं यथाशक्ति प्रयतते यत् ग्राहकः जानाति वा इति
चित्रम् २
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा चित्रे २ दर्शितं, प्रत्येकं वारं भवान् देवी प्रति सन्देशं प्रेषयिष्यति, एतत् प्रतिक्रिया TCP मध्ये अपि भवति return a response data packet अस्मिन् समये, response data चित्रे 1 मध्ये packet इत्यस्य ACK ध्वजः 1 इति सेट् भविष्यति ।
चित्रम् 3
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा चित्रे ३ दर्शितं यदा वयं देवीं प्रति बहुविधं सन्देशं प्रेषयामः, यतः देवी भिन्नवेगेन सन्देशेभ्यः प्रतिक्रियां ददाति, अस्माकं कृते भ्रमः सुलभः भवति यत् देवी मम सखी भवितुं सहमतः अस्ति देवी नष्टा भवितुं वदति। स्पष्टतया क्लायन्ट् प्रति बहुविधदत्तांशपैकेट् प्रेषयन्, तथा च क्लायन्ट् बहुप्रतिक्रियादत्तांशपैकेट् प्रति प्रतिक्रियां ददाति, अस्माभिः अपि भेदः करणीयः यत् कोऽपि प्रतिक्रिया कस्य दत्तांशपैकेट् प्रेषितः इति सङ्गतिं करोति एषा समस्या चित्रे १ मध्ये अनुक्रमसङ्ख्यायाः पुष्टिकरणक्रमसङ्ख्यायाः च उपयोगेन समाधानं कर्तुं शक्यते .
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
प्रेषितस्य प्रत्येकस्य दत्तांशपैकेटस्य अनुक्रमसङ्ख्या भवति, परन्तु पुष्टिकरणक्रमसङ्ख्या नास्ति, अथवा तस्य प्रतिक्रियां दत्तस्य दत्तांशपैकेटस्य ACK 1. अस्मिन् समये पुष्टिकरणक्रमसङ्ख्याक्षेत्रं वैधं भवति, । तथा प्रेषितः दत्तांशपैकेट् अनुक्रमसङ्ख्या प्रतिक्रिया च दत्तांशपैकेट्-पुष्टि-अनुक्रमसङ्ख्याः तदनुरूपाः सन्ति, येन कः कस्मै प्रतिक्रियां दत्तवान् इति भेदः कर्तुं शक्यते, तथा च जालपुटे उपरि उल्लिखितायाः अन्तिम-प्रथम-सेवा-समस्यायाः समाधानं कर्तुं शक्यते .
वास्तविक TCP दत्तांशपैकेट् इत्यस्य अनुक्रमसङ्ख्या बाइट्-अनुसारं संख्याकृता भवति पेलोड् भागे प्रथमस्य बाइटस्य एकः बाइट् संख्या 1 भवति, तथा च पेलोड् दीर्घता 1000 बाइट्स् भवति, ततः दत्तांशपैकेटस्य प्रतिक्रियादत्तांशपैकेटशीर्षके स्वीकृतिक्रमसङ्ख्या 1001 भवति response data packet corresponding to the data packet is set to पेलोड् इत्यस्य अन्तिमस्य बाइट् इत्यस्य संख्या 1. वस्तुतः, एतत् अवगन्तुं सुकरं भवति 1001 प्रत्यागन्तुं प्रेषितः 1000-बाइट् पेलोड् प्राप्तः इति अर्थः 1001 इत्यस्य अनन्तरं दत्तांशः अनुरोधितः भवति, यथा चित्रे 4 दर्शितम् अस्ति ।
चित्रम् ४
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
अनन्तरं प्रेषितानां दत्तांशसमूहानां कृते क्रमसङ्ख्या वर्धिता भवति, परन्तु एकं वस्तु ज्ञातव्यं यत् यद्यपि वर्धिता अस्ति तथापि क्रमसङ्ख्या 0 अथवा 1 इत्यस्मात् न आरभ्यते
मुख्यतया "पुष्टिप्रतिक्रिया" तन्त्रस्य उपरि अवलम्ब्य विश्वसनीयं संचरणं प्राप्तुं शक्यते । इदं प्रतिक्रियासन्देशद्वारा प्रेषकं वक्तुं शक्नोति यत् सर्वं सम्यक् गच्छति वा, पैकेटहानिः भवति वा यदि पैकेटहानिः भवति (संचरणप्रक्रियायाः समये दत्तांशः पातितः भवति तथा च विपरीतान्तं प्राप्तुं न शक्नोति, वस्तुनिष्ठं यादृच्छिकघटना)?

२.२ समयसमाप्तिपुनर्प्रसारणम्

संजाले पैकेट् हानिसमस्यानां निवारणाय समयसमाप्तिपुनःप्रसारणस्य उपयोगः भवति ।
अत्र मुख्यतया द्वौ परिस्थितौ स्तः- १.
(१) प्रसारिताः आँकडा-पैकेट् नष्टाः भवन्ति
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
अस्मिन् समये B प्रतिक्रियापैकेट् न प्रेषयिष्यति यदि सः A इत्यस्य दत्तांशपैकेटं न प्राप्नोति यदा A प्रतीक्षमाणा घटना निश्चितं सीमां अतिक्रमति तदा सः निर्धारयिष्यति यत् पैकेटहानिसमस्या अभवत् तथा च दत्तांशपैकेटं पुनः प्रसारयिष्यति
(2) प्रतिक्रियादत्तांशपैकेटं नष्टं भवति
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यदा A प्रतिक्रियादत्तांशपैकेटं न प्राप्नोति तदापि सः दत्तांशपैकेटं पुनः प्रसारयति, परन्तु अस्मिन् समये B दत्तांशपैकेटं प्राप्तवान् अस्ति, तदा सः समानदत्तांशपैकेटद्वयं प्राप्स्यति , विशेषतः स्थानान्तरणादिविषयेषु, यत्र पुनः पुनः स्थानान्तरणं भविष्यति।
उपर्युक्तसमस्यानां कृते TCP ग्राहकः अनुक्रमसङ्ख्यानुसारं प्राप्तदत्तांशस्य डुप्लिकेट् करिष्यति । TCP स्तरः द्वितीयकसमस्यायाः चिन्तां न करोति यत् अनुप्रयोगस्तरः द्वितीयकदत्तांशं पठितुं न शक्नोति यद्यपि तत् कियत्वारं पुनः प्रसारितं भवति, एतत् सुनिश्चितं कर्तव्यं यत् अनुप्रयोगस्तरेन केवलं दत्तांशस्य एकः प्रतिलिपिः पठिता अस्ति ।
ग्राहक-प्रचालन-प्रणाल्याः कर्नेल्-मध्ये एकः दत्तांश-संरचना अस्ति - ग्राहक-बफरः एषा दत्तांश-संरचना प्राथमिकता-अवरोधक-पङ्क्ति-सदृशी भवति यदा B दत्तांश-पैकेटं प्राप्य स्तर-द्वारा परिवहन-स्तरं प्रति गच्छति दत्तांशं स्थापयितुं कतारं अवरुद्ध्य स्थापयन्तु, तथा च पङ्क्तिः दत्तांशपैकेटस्य क्रमसङ्ख्यायाः आधारेण दत्तांशः अस्ति वा इति निर्धारयिष्यति यदि अस्ति (अस्तित्वस्य अर्थः अस्ति यत् स एव दत्तांशपैकेटः प्राप्तः अस्ति तथा च एकवारं पठितः अस्ति application layer), प्रत्यक्षतया परित्यक्तं भविष्यति । रिसीव बफरस्य अन्यः बिन्दुः अस्ति यत् सः जालपुटे अन्तिम-आगमन-प्रथम-सेवा-समस्यायाः समाधानं कर्तुं शक्नोति प्रेषितः दत्तांशः अनुक्रमसङ्ख्यायाः अनुसारं क्रमेण क्रमेण उपभोक्तः भविष्यति
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा उपरि चित्रे दर्शितं, ग्राहकबफरमध्ये आगच्छन्तं दत्तांशं क्रमसङ्ख्यानुसारं क्रमबद्धं भविष्यति एतेन न केवलं अन्तिम-प्रेषितस्य, प्रथम-आगमनस्य समस्यायाः समाधानं भवति, अपितु द्वितीयकदत्तांश-पैकेट्-प्राप्तेः समस्यायाः समाधानं भवति अस्मिन् समये, यदि पुनः प्रसारितं दत्तांशपैकेटं क्रमसङ्ख्यायाः सह 500 प्राप्तं भवति तर्हि प्रत्यक्षतया परित्यक्तं भविष्यति, यतः प्राप्तबफरस्य न्यूनतमः अनुक्रमसङ्ख्या 1000 अस्ति, यस्य अर्थः अस्ति यत् 500 पूर्वमेव अनुप्रयोगकार्यक्रमेण पठितम् अस्ति
पैकेट् हानिः एव लघुसंभाव्यघटना यदा पैकेटहानिः वर्धते तदा जालम् महती समस्या भविष्यति । यथा यथा पुनः प्रसारणस्य संख्या वर्धते तथा तथा पुनः प्रसारणानां मध्ये समयान्तरं दीर्घं भवति, यतः अधिकानि पुनः प्रसारणानि सूचयन्ति यत् जालपुटे समस्या अस्ति, नित्यं पुनः प्रसारणं संसाधनानाम् उपभोगं करिष्यति यदा पुनः प्रसारणस्य संख्या एकं सीमां प्राप्नोति तदा द्वयोः अन्तयोः मध्यवर्ती स्थितिं स्वच्छं कर्तुं RST ध्वजबिट् इत्यनेन सह रीसेट् सन्देशः प्रेषितः भविष्यति यदि रीसेट् सन्देशस्य प्रतिक्रिया न दीयते तर्हि उभयान्तेषु संयोजनं विलोप्यते
समयसमाप्तिपुनःप्रसारणं स्वीकृतिप्रतिक्रियायाः पूरकम् अस्ति ।

२.३ संयोजनप्रबन्धनम्

२.३.१ संयोगस्य स्थापना : त्रिपक्षीयहस्तप्रहारः

चित्रम् ५
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
संयोजनस्य स्थापनायाः अर्थः अस्ति यत् संचारकपक्षद्वयं परस्य अन्तस्य सूचनां रक्षति विशिष्टसमाप्त्यर्थं त्रयः जालपरस्परक्रियाः आवश्यकाः भवन्ति, यथा चित्रे ५ दर्शितम् अस्ति ।
त्रिपक्षीयहस्तप्रहारस्य प्रथमवारं ग्राहकस्य आरम्भः करणीयः यः त्रिपक्षीयहस्तप्रहारस्य आरम्भं करोति सः एव ग्राहकः । विशिष्टा प्रक्रिया चित्रे 5 दर्शिता अस्ति प्रथमं क्लायन्ट् SYN पैकेटं प्रेषयति, अर्थात् शीर्षके SYN ध्वजः 1 इति सेट् भवति ततः सर्वरः प्रतिक्रियापैकेटं प्रत्यागच्छति प्रतिक्रियापैकेटस्य ACK तथा SYN ध्वजाः सन्ति उभयम् अपि 1 इति सेट् कृतम्, यतः ACK तथा SYN ध्वजबिट् युक्ताः दत्तांशपैकेट् एकस्मिन् समये ऑपरेटिंग् सिस्टम् कर्नेल् द्वारा प्रेष्यन्ते, अतः कार्यक्षमतां सुधारयितुम् एकत्र प्रेषयितुं शक्यन्ते अन्ते क्लायन्ट् सर्वरं प्रति प्रतिक्रियापैकेट् प्रेषयति, त्रिपक्षीयहस्तप्रहारः च सम्पन्नः भवति । अस्मिन् क्रमे प्रसारितेषु दत्तांशसमूहेषु व्यावसायिकदत्तांशः नास्ति ।
त्रिधा हस्तप्रहारस्यार्थः- १.
(१) दिशां याचयितुम् शिलानिक्षेपणम्
संचारलिङ्कः सुचारुः अस्ति वा इति पुष्टिं कुर्वन्तु
(2) केचन महत्त्वपूर्णाः मापदण्डाः वार्तालापं कुर्वन्तु
यथा, प्रसारितस्य दत्तांशसमूहस्य क्रमसङ्ख्या
(3) उभयोः पक्षयोः प्राप्तिप्रेषणक्षमतायाः पुष्टिः कुर्वन्तु
किमर्थं त्रीणि हस्तप्रहाराः ? चत्वारि हस्तप्रहाराः वा द्वौ हस्तप्रहारौ वा कुशलम् ?
यद्यपि चतुर्दिशा हस्तप्रहारः सामान्यकार्यं न प्रभावितं करिष्यति तथापि द्विपक्षीयहस्तप्रहारः सर्वरस्य प्राप्तिप्रेषणक्षमतां पूर्णतया पुष्टयितुं न शक्नोति ।
तदतिरिक्तं, अत्र द्वौ अपि महत्त्वपूर्णौ अवस्थाः सन्ति, यस्य अर्थः अस्ति यत् सर्वरः अस्मिन् समये पोर्ट् बद्धः अस्ति तथा च क्लायन्ट् SYN पैकेटं प्रेषयितुं प्रतीक्षते अन्यः स्थापितः अस्ति सुगमं च त्रिपक्षीयहस्तप्रहारः समाप्तः इति अर्थः ।

२.३.२ विच्छेदः : चतुर्वारं तरङ्गः ।

त्रिपक्षीयहस्तप्रहारस्य विपरीतम्, यत् केवलं ग्राहकेन प्रथमं आरभ्यतुं शक्यते, सर्वरः क्लायन्ट् च चतुःमार्गीयहस्तप्रहारं आरभुं शक्नुवन्ति ।
चित्रम् 6
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
चतुर्वारं तरङ्गस्य विशिष्टा प्रक्रिया चित्रे 6 दर्शिता अस्ति यदा socket.close() विधिः क्लायन्ट् कोड् मध्ये आह्वयति अथवा यदा प्रक्रिया समाप्तं भवति तदा सर्वरं प्रति FIN अन्त्यसन्देशः प्रेषितः भविष्यति ACK सन्देशः पुनः, परन्तु सर्वरसङ्केतं यावत् प्रतीक्षितव्यं भविष्यति socket.close() इत्यादिसङ्केतं आह्वयित्वा एव FIN अन्त्यसन्देशः क्लायन्ट् प्रति प्रेषयितुं शक्यते, ततः परं क्लायन्ट् सर्वरं प्रति ACK सन्देशं प्रेषयति, तथा च चतुर्वारं तरङ्गयित्वा प्रक्रिया समाप्तं भवति।
अत्र मध्ये ACK तथा FIN इत्येतयोः संयोजनं कर्तुं न शक्यते, यतः ACK इत्येतत् सिस्टम् कर्नेल् द्वारा प्रेष्यते, अतः सर्वरः FIN सन्देशं प्राप्नोति तदा तत्क्षणमेव प्रेषितं भविष्यति, परन्तु FIN सन्देशः सर्वर-पक्षीय-सङ्केतः यावत् प्रतीक्षितव्यः भविष्यति सॉकेटं निष्पादयति close() इत्यस्य अनन्तरं प्रेषयितुं शक्यते, तयोः मध्ये समयान्तरम् अस्ति । परन्तु द्वयोः संयोजनस्य उपायः अस्ति विशेषपरिस्थितौ ACK विलम्बेन प्रेषयितुं शक्यते, येन FIN इत्यनेन सह एकत्र प्रेषयितुं शक्यते ।
तदतिरिक्तं चतुर्णां तरङ्गप्रक्रियाणां मध्ये द्वौ अवस्थाः सन्ति यत् पक्षस्य ग्राहकेन प्रेषितं FIN प्राप्त्वा ततः ग्राहकं प्रति ACK प्रेषयित्वा प्रतीक्षितुम् आवश्यकं भवति संयोजनं तत्क्षणं विच्छिन्नं कर्तुं न शक्यते यतोहि प्रेषकेन ग्राहकं प्रति प्रेषितं अन्तिमं ACK नष्टं न भवेत् इति निवारयितुं आवश्यकम् अस्ति तथा च the receiver retransmitting the FIN.
यदि ग्राहकस्य उपरि close_wait इत्यस्य बहूनां संख्यां लभ्यते तर्हि तस्य अर्थः अस्ति यत् close() विधिः विस्मृता अस्ति यदि सर्वरे बहुसंख्याकाः time_wait इति लभ्यते तर्हि सर्वरेण सक्रिय TCP विच्छेदनस्य बहूनां संख्यां प्रेरितम् इति अर्थः संचालनम् ।

२.४ स्लाइडिंग् विण्डो

TCP इत्यस्य विश्वसनीयं संचरणं सुनिश्चितं कर्तुं आवश्यकता वर्तते, परन्तु तत्सहकालं यथासम्भवं कुशलतापूर्वकं दत्तांशसञ्चारं पूर्णं कर्तुम् इच्छति । एषः वस्तुतः तस्य क्षतिपूर्तिः करणीयः अस्ति, यतः विश्वसनीयतां सुनिश्चित्य TCP बहु कार्यक्षमतायाः त्यागं करोति भवान् कथं अपि विण्डो स्लाइड् करोति, दत्तांशसञ्चारवेगः UDP इत्यस्मात् द्रुततरः न भवितुम् अर्हति ।
चित्रम् 7
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा चित्रे ७ दर्शितं, एषा दत्तांशसञ्चारस्य प्रक्रिया अस्ति, परन्तु दत्तांशपैकेटं प्रेषयितुं प्रतिक्रियादत्तांशपैकेट् प्राप्तुं च प्रक्रिया अद्यापि तुल्यकालिकरूपेण मन्दं भवति
चित्रम् 8
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा चित्रे 8 दर्शितं, एतत् स्लाइडिंग् विण्डो तन्त्रस्य प्रवर्तनानन्तरं भवति, परन्तु एकस्मिन् समये बहुविधदत्तांशपैकेट् प्रेषयितुं स्थाने, प्रत्यागतप्रतिसाददत्तांशपैकेट्-प्रतीक्षासमयः अतिव्याप्तः भवति ACK इत्यस्य प्रतीक्षां विना, बैच्-रूपेण प्रेषितस्य दत्तांशस्य परिमाणं विण्डो-आकारः भवति ।
चित्रम् ९
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
स्लाइडिंग् विण्डो इत्यस्य प्रक्रिया चित्रे 9 दर्शिता अस्ति यदा एकः समूहः ACK प्राप्नोति तदा तस्य पूरकत्वेन नूतनदत्तांशः प्रेषितः भविष्यति, यत् स्लाइडिंग् प्रक्रियायाः बराबरम् अस्ति यदि प्रेषकः 3001 इत्यस्य ACK प्राप्नोति तर्हि 1001 तः 3001 पर्यन्तं दत्तांशः प्राप्तः इति अर्थः, अतः विण्डो दक्षिणतः द्वौ रिक्तस्थानौ गन्तुं शक्नोति ।
यदि स्लाइडिंग् विण्डो मध्ये पैकेट् हानिः भवति तर्हि किं कर्तव्यम् ?
(1) प्रेषितं दत्तांशपुटं नष्टं भवति
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यदि प्रेषितदत्तांशग्रामस्य कश्चन समूहः नष्टः भवति, यद्यपि भवान् दत्तांशसमूहान् ग्राहकाय बैचरूपेण प्रेषयति, तथापि प्राप्तस्य ACK इत्यस्य पुष्टिकरणक्रमसङ्ख्या अद्यापि नष्टसमूहस्य एव भवति यावत् प्रेषकः दत्तांशचित्रं पुनः प्रसारयति यथा, उपरि चित्रे 1001~2000 दत्तांशचित्रं नष्टं भवति यद्यपि पश्चात् बहुविधदत्तांशसमूहाः प्रसारिताः भवन्ति तथापि 1001 इत्यस्य ACK यावत् प्रेषकः पुनः प्रसारितः न भवति तथा ग्राहकः तत् न प्राप्नोति तावत् प्रत्यागमिष्यति, ततः 7001 इत्यस्य ACK इत्यनेन प्रतिक्रियां ददाति .
(2) प्रतिक्रिया ACK नष्टा भवति
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यदि प्रतिक्रिया ACK नष्टा अस्ति, तर्हि भवन्तः तस्य विषये चिन्तां कर्तुं न अर्हन्ति, यतः भवन्तः केवलं तावत् प्रतीक्षितुं शक्नुवन्ति यावत् अन्येषां दत्तांशसमूहानां ACK न प्रत्यागच्छति उदाहरणार्थं, यदि उपरि चित्रे 1001 इत्यस्य ACK नष्टः भवति तर्हि तत् न महत्त्वपूर्णम्
उपर्युक्तं पैकेट-हानि-प्रक्रियाकरणम् अद्यापि अतीव कुशलं भवति यदि दत्तांश-पैकेटं नष्टं भवति तर्हि केवलं अन्तरालं पूरयन्तु तथा च दत्तांशं पुनः प्रसारयन्तु यदि ACK नष्टः अस्ति तर्हि केवलं तस्य अवहेलनां कुर्वन्तु । एतादृशं क्रिया द्रुतपुनर्प्रसारणं कथ्यते ।
समयसमाप्तिपुनःप्रसारणं द्रुतपुनर्प्रसारणं च भिन्न-भिन्न-वातावरणेषु स्वीकृताः भिन्नाः रणनीतयः सन्ति यदि भवतः TCP अल्पं विरलं च आँकडानां प्रसारणं करोति तर्हि समय-समाप्ति-पुनर्प्रसारणं अल्पकाले एव प्रवर्तयिष्यति be triggered.शीघ्रपुनःप्रसारणं, द्रुतपुनःप्रसारणं स्लाइडिंग् विण्डो इत्यस्य अधः समयसमाप्तिपुनर्प्रसारणस्य रूपान्तरस्य समकक्षं भवति ।

२.५ प्रवाहनियन्त्रणम्

यथा पूर्वं स्लाइडिंग् विण्डो इत्यस्य विषये उक्तं, विण्डो आकारः परिवर्तनशीलः भवति, विण्डो इत्यस्य आकारं परिवर्त्य प्रेषकस्य प्रेषणवेगं नियन्त्रयितुं शक्नोति यत् विण्डो यथा बृहत् भवति तथा प्रति यूनिट् समयः अधिकः दत्तांशः प्रेषितः भवति तथा च कार्यक्षमता अधिका भवति विण्डो यथा लघु भवति तथा प्रति यूनिट् समयं यावत् अधिकं दत्तांशं प्रेष्यते तथा तथा न्यूनतया कार्यक्षमता भवति । सामान्यतया, अवश्यं, वयम् आशास्महे यत् कार्यक्षमता यथासम्भवं अधिका भवति, परन्तु उच्चदक्षतायाः पूर्वापेक्षा विश्वसनीयता सुनिश्चिता भवति यदि प्रेषकः अतिशीघ्रं प्रेषयति तथा च ग्राहकः तत् सम्भालितुं न शक्नोति, तर्हि पैकेटहानिः भवितुम् अर्हति is ग्राहकः प्रेषकं वदति यत् प्रेषणवेगः अतिवेगः अस्ति एतत् "प्रवाहनियन्त्रणम्" अस्ति ।
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा उपरि चित्रे दर्शितं, यथा पूर्वं उक्तं, कर्नेल् मध्ये एकः data structure reception buffer अस्ति, तथा च ग्राहकः reception buffer मध्ये free space इत्यस्य आकारं window size इति रूपेण प्रत्यागमिष्यति पूर्ववर्ती TCP शीर्षके 16-बिट् विण्डो आकारक्षेत्रं भवति यत् एतां सूचनां रक्षितुं प्रत्यागन्तुं च ACK इत्यस्य उपयोगं करोति विण्डो आकारक्षेत्रं केवलं ACK मध्ये प्रभावी भविष्यति ।
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा उपरि चित्रे दर्शितं, ACK प्रवाहनियन्त्रणस्य उद्देश्यं प्राप्तुं विण्डो आकारं प्रत्यागमिष्यति यदा विण्डो आकारः 0 प्रति आगच्छति तदा प्रेषकः समये समये अन्वेषणसन्देशान् प्रेषयिष्यति येषु व्यावसायिकदत्तांशः नास्ति यत् ACK ज्ञातुं शक्नोति बफरस्य स्थितिः अस्ति वा।

२.६ जामनियन्त्रणम्

जामनियन्त्रणं प्रवाहनियन्त्रणस्य सदृशं भवति, उभयत्र तन्त्रं स्लाइडिंग् खिडकैः सह युग्मितम् अस्ति ।
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
यथा उपरि चित्रे दर्शितं, जालपुटे लिङ्काः अतीव जटिलाः सन्ति, लिङ्क् मध्ये कोऽपि नोड् प्रेषकस्य वेगं प्रतिबन्धयितुं शक्नोति । जामनियन्त्रणस्य विचारः अस्ति यत् भवतः मध्यवर्ती संरचना कियत् अपि जटिला भवेत् तथापि समग्ररूपेण तस्य व्यवहारः करणीयः, ततः प्रयोगैः सर्वाधिकं उपयुक्तं खिडकी आकारं अन्वेष्टव्यम्
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु
उपरिष्टाद् आकृतिः एकः जामनियन्त्रणप्रक्रिया अस्ति प्रथमं तुल्यकालिकरूपेण लघुविण्डो आकारेण (मन्दप्रारम्भेन) प्रयतस्व, यतः भवन्तः जालस्य जामस्य स्थितिं न जानन्ति, ततः परं विण्डो आकारः घातीयरूपेण वर्धते a certain threshold, it will start to grow linearly, and then यदा विण्डो किञ्चित्पर्यन्तं वर्धते तदा अस्मिन् समये विण्डो इत्यस्य आकारस्य न्यूनीकरणस्य द्वौ उपायौ स्तः ।
(१) प्रत्यक्षतया अधः संकुच्य, मन्दप्रारम्भस्य आरम्भं प्रति प्रत्यागत्य, ततः पूर्वप्रक्रियाम् (पूर्वं परित्यक्तं) पुनः पुनः कुर्वन्तु ।
(२) अर्धं संकुच्य ततः रेखीयरूपेण वर्धते (प्रयुक्ता वास्तविकविधिः) १.
उपयुक्तं विण्डो आकारं अन्वेष्टुं प्रयोगानां उपयोगः भवति यदि बहु पैकेट् हानिः भवति तर्हि विण्डो आकारं न्यूनीकरोतु यदि पैकेट् हानिः नास्ति ।

२.७ विलम्बितप्रतिक्रिया

विलम्बितप्रतिक्रिया, यथा नाम सूचयति, इत्यस्य अर्थः अस्ति यत् ACK प्रत्यागन्तुं पूर्वं किञ्चित्कालं प्रतीक्षितुम् अस्मिन् वस्तुतः विण्डो आकारस्य विषयः अपि अन्तर्भवति, यतः ACK इत्यस्य विलम्बितप्रतिसादः ग्राहकं रिसीव बफरमध्ये दत्तांशस्य उपभोगं कर्तुं अधिकं समयं दास्यति, अतः वर्धते मुक्तबफरस्य आकारः , ACK द्वारा प्रत्यागतः विण्डो आकारः वर्धते, प्रेषकः च अधिकदत्तांशं बैच-रूपेण प्रेषयितुं शक्नोति ।
विलम्बितप्रतिक्रियाविधौ द्वौ स्तः- १.
(1) निश्चितसमयानुसारं विलम्बं निर्दिशन्तु
(2) प्राप्तदत्तांशस्य परिमाणानुसारम्
उपर्युक्तौ रणनीतिद्वयं संयोजनेन उपयुज्यते ।

२.८ पिग्गीबैक् प्रतिक्रियाः

पिग्गीबैक् प्रतिक्रियाः वस्तुतः पूर्वं प्रादुर्भूताः, यथा संचरणदक्षतायाः उन्नयनार्थं प्रयुक्तं तन्त्रम् । एतत् प्रकरणं यत्र त्रिपक्षीयहस्तप्रयोगे समानं दत्तांशपैकेट् उपयुज्य ACK तथा SYN प्रत्यागच्छति । चतुर्तरङ्गयोः सदृशी स्थितिः अपि अस्ति यतः ACK तथा FIN भिन्नसमये प्रेषिताः भवन्ति तथापि विलम्बितप्रतिक्रियायाः सह ACK प्रेषकस्य कृते एतावत् शीघ्रं प्रेषयितुं आवश्यकता नास्ति, तथा च द्वयोः FINयोः सह संयोजितुं शक्यते गौणसंचरणं उत्तरेषु पिग्गीबैकिंग् कृत्वा एकस्मिन् संचरणे संयोजितं भवति।

२.९ ​​बाइट् धारासु उन्मुखम्

बाइट् स्ट्रीम-उन्मुखी TCP इत्यस्य एकः तन्त्रः अस्ति यस्य विषये ध्यानं दातव्यम् अस्ति यत् एषा समस्या भिन्न-भिन्न-अनुप्रयोग-स्तर-दत्तांश-पैकेट्-मध्ये सीमां भेदयितुम् असमर्थतायाः कारणात् अस्ति byte stream, the server can बहु बाइट् पठित्वा एकं बाइट् अपि पठितुं शक्नोति, यत् सहजतया एतां समस्यां जनयितुं शक्नोति ।
उपर्युक्तस्य चिपचिपापुटसमस्यायाः द्वौ समाधानौ स्तः-
(1) विभाजकानाम् उपयोगं कुर्वन्तु
यत्किमपि चिह्नं यावत् अनुरोधपैकेट् मध्ये नास्ति तावत् उपयोक्तुं शक्यते
(2) दत्तांशपुटस्य दीर्घतायाः विषये सहमताः भवन्तु
परन्तु अधिकांशतया जावा प्रोग्रामरः प्रत्यक्षतया TCP इत्यस्य उपयोगं न कुर्वन्ति तस्य स्थाने ते http इत्यादीनां सज्जानां प्रोटोकॉलानाम् उपयोगं कुर्वन्ति, अथवा protobuffer अथवा dubbo इत्यादिषु साधनेषु आधारितं संजालसञ्चारं कार्यान्विताः सन्ति । लुप्तः।

२.१० असामान्यपरिस्थितयः

(१) संचारस्य उभयान्तेषु एकस्मिन् अन्ते प्रक्रिया दुर्घटना अभवत् ।
प्रचालनतन्त्रं चत्वारि तरङ्गाः सम्पन्नं करोति, पीसीबी तरङ्गयति च ।
(२) कश्चन मेजबानः निरुद्धः भवति (सामान्यप्रक्रिया) ।
प्रथमा सम्भावना अस्ति यत् प्रचालनतन्त्रेण चत्वारि तरङ्गाः सम्पन्नाः सन्ति द्वितीया सम्भावना अस्ति यत् ग्राहकस्य FIN प्रेषणस्य अनन्तरं ACK प्रतिक्रिया नास्ति सः बहुवारं पुनः प्रसारयति ततः एकपक्षीयरूपेण संयोजनं विलोपयति तत् निरुद्धं भवति, यतः ते सर्वे निरुद्धाः सन्ति।
(३) कस्यचित् मेजबानस्य विद्युत् आपूर्तिः निष्क्रियः भवति ।
यदा पावर-ऑफ होस्ट् सर्वरः भवति तदा क्लायन्ट् द्वारा प्रेषितं डाटा पैकेट् ACK विना पुनः प्रसारितं भविष्यति यदि बहुविधपुनर्प्रसारणस्य अनन्तरं कोऽपि परिणामः न प्राप्यते तर्हि संयोजनं विलोप्यते ।
यदा पावर-ऑफ होस्ट् क्लायन्ट् भवति, तथा च सर्वरः दीर्घकालं यावत् दत्तांश-पैकेट् न प्राप्तवान्, तदा सः समये समये पेलोड् विना हृदयस्पन्दन-पैकेटं प्रेषयिष्यति, केवलं ACK-प्रवर्तनार्थम् यदि क्लायन्ट् सामान्यः अस्ति तर्हि सः पुनः आगमिष्यति an ACK, अन्यथा तत् न प्राप्स्यति यदि पङ्क्तिबद्धरूपेण बहुवारं प्रेषितस्य अनन्तरं ग्राहकात् प्रतिक्रिया न प्राप्यते परन्तु प्रतिक्रिया नास्ति तर्हि क्लायन्ट् अधः अस्ति तथा च संयोजनसूचना विलोपिता इति गणयितुं शक्यते
तदतिरिक्तं यद्यपि TCP हृदयस्पन्दनपैकेट् कार्यान्वितं करोति तथापि चक्रं दीर्घं भवति यत् क्लायन्ट् अस्य हृदयस्पन्दनपैकेटस्य माध्यमेन अधः अस्ति इति ज्ञातुं प्रायः निमेषाः भवन्ति । वास्तविकविकासे, अनुप्रयोगस्तरस्य हृदयस्पन्दनपैकेट् कार्यान्विताः भविष्यन्ति, अधिकाधिकावृत्तिः अल्पकालश्च (द्वितीयस्तर/मिलिसेकेण्ड्स्तरः A->B ping प्रेषयति, B->A च pong इत्यनेन उत्तरं ददाति .एकदा निश्चितं यदि यन्त्रं लम्बते तर्हि भवन्तः शीघ्रमेव समस्यां ज्ञातुं शक्नुवन्ति।
(4) जालकेबलं विच्छिन्नं भवति
मूलतः, यदि प्रेषकः ACK न प्राप्नोति तर्हि सः समयसमाप्तः भूत्वा पुनः प्रसारयति, ततः RST प्रेषयति, ततः एकपक्षीयरूपेण संयोजनं विलोपयति यदि ग्राहकः दत्तांशपैकेटं न प्राप्नोति तर्हि सः हृदयस्पन्दनपैकेटं प्रेषयिष्यति .यदि एतत् ACK न प्राप्नोति तर्हि केवलं हृदयस्पन्दन-पैकेटं प्रेषयिष्यति ।

२.११ पूरकम्

TCP शीर्षकसंरचने द्वौ ध्वजबिटौ स्तः येषां उल्लेखः न कृतः, यथा PSH तथा URG अन्यपक्षं यथाशीघ्रं प्रतिक्रियां प्रत्यागन्तुं आग्रहं करोति । URG TCP पैकेट् हेडरस्य आपत्कालीनसूचकक्षेत्रेण सह सम्बद्धं भवति तथा च TCP आउट्-ऑफ-बैण्ड्-दत्तांशसञ्चारं नियन्त्रयितुं एकत्र उपयुज्यते ।
बहिः-बैण्ड-दत्तांशसञ्चारस्य अर्थः अस्ति यत् व्यावसायिकदत्तांशस्य अतिरिक्तं TCP इत्यस्य एव कार्यतन्त्रस्य नियन्त्रणार्थं प्रयुक्ताः केचन विशेषदत्तांशपैकेट् सन्ति ।