प्रौद्योगिकी साझेदारी

Linux मध्ये बहुविध mysql दत्तांशकोशान् उद्घाट्य गुप्तशब्दान् पोर्ट् च व्यक्तिगतरूपेण कथं सेट् कर्तुं शक्यते

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Linux प्रणालीषु पूर्वनिर्धारितरूपेण MySQL (अथवा MariaDB, लोकप्रियः MySQL फोर्कः) प्रत्यक्षतया एकस्मिन् यन्त्रे बहुविध MySQL उदाहरणानि चालयितुं समर्थं न करोति, यत्र प्रत्येकं उदाहरणं भिन्नं पोर्ट् स्वतन्त्रं गुप्तशब्दप्रणालीं च उपयुज्यते तथापि, भवान् बहुविधं MySQL-दृष्टान्तं (बहु-दृष्टान्तम् इति अपि ज्ञायते) विन्यस्य एतत् साधयितुं शक्नोति । अस्मिन् प्रायः प्रत्येकस्य उदाहरणस्य कृते भिन्नानि पोर्ट्, दत्तांशनिर्देशिकाः, विन्याससञ्चिकाः, सम्भवतः उपयोक्तृअनुमतिः च विन्यस्तं भवति ।

अत्र बहुविध MySQL उदाहरणानां विन्यासस्य मूलभूतपदार्थाः सन्ति ।

1. सज्जता

सुनिश्चितं कुर्वन्तु यत् भवतः समीपे कार्यरतं MySQL संस्थापनम् अस्ति । अयं मार्गदर्शकः भवान् MySQL इत्यस्य उपयोगं करोति इति कल्पयति, परन्तु यदि भवान् MariaDB इत्यस्य उपयोगं करोति तर्हि पदानि अतीव समानानि सन्ति ।

2. नूतनं दत्तांशनिर्देशिकां रचयन्तु

प्रत्येकस्य MySQL उदाहरणस्य कृते नूतनं दत्तांशनिर्देशिकां रचयन्तु:

sudo mkdir -p /data/mysql1 /data/mysql2
sudo chown -R mysql:mysql /data/mysql1 /data/mysql2

अत्र/data/mysql1तथा/data/mysql2द्वयोः भिन्नयोः दृष्टान्तयोः दत्तांशनिर्देशिकाः सन्ति ।

3. विन्याससञ्चिकां प्रतिलिख्य परिवर्तयन्तु

MySQL कृते पूर्वनिर्धारितविन्याससञ्चिका प्रायः भवति/etc/my.cnf(वा/etc/mysql/my.cnf , भवतः वितरणस्य आधारेण)। प्रत्येकस्य दृष्टान्तस्य कृते भवद्भिः नूतना विन्याससञ्चिका निर्मातव्या ।

  • प्रोफाइल टेम्पलेट् प्रतिलिख्य (यदि तत् नास्ति तर्हि पूर्वनिर्धारितविन्यासात् निर्मातुम् अर्हति):
sudo cp /etc/my.cnf /etc/mysql1.cnf
sudo cp /etc/my.cnf /etc/mysql2.cnf
  • प्रत्येकस्य विन्याससञ्चिकायाः ​​निम्नलिखितखण्डान् परिवर्तयन्तु ।

    • [mysqld]खण्डस्य अन्तर्गतं सेटिंग्स्datadirनवनिर्मितदत्तांशनिर्देशिकानां कृते (उदा./data/mysql1वा/data/mysql2)。
    • भिन्नं सेट् कुर्वन्तुport(उदाहरणार्थं प्रथमदृष्टान्तः ३३०६ इत्यस्य उपयोगं करोति, द्वितीयदृष्टान्तः ३३०७ इत्यस्य उपयोगं करोति) ।
    • भवद्भिः सेट् अपि करणीयम्socketमार्गाः, ते अद्वितीयाः इति सुनिश्चित्य।
    • (वैकल्पिक) सेटिंग्स्userतथाlog_errorतथा अन्ये विकल्पाः येन दृष्टान्तः स्वतन्त्रतया चाल्यते इति सुनिश्चितं भवति ।

4. दत्तांशनिर्देशिकायाः ​​आरम्भं कुर्वन्तु (यदि पूर्वमेव आरम्भः न कृतः)

नूतन MySQL उदाहरणानां कृते, भवद्भिः data directory इत्यस्य आरम्भः करणीयः ।अस्मिन् प्रायः धावनं भवतिmysqld --initializeवाmysql_install_db (भवतः MySQL संस्करणस्य आधारेण)। ध्यानं कुर्वन्तु यत् एतेन विद्यमानं किमपि दत्तांशं अधिलिखितुं शक्यते ।

sudo mysqld --initialize --user=mysql --datadir=/data/mysql1
sudo mysqld --initialize --user=mysql --datadir=/data/mysql2

5. MySQL उदाहरणं आरभत

प्रत्येकस्य उदाहरणस्य अथवा उपयोगस्य कृते भवद्भिः स्टार्टअप स्क्रिप्ट् लिखितव्यम्systemd तान् प्रबन्धयितुं unit files इति । इदं प्रायः जटिलं भवति, भवतः विशिष्टानि आवश्यकतानि, प्रणालीवातावरणं च आधारीकृत्य अनुकूलितुं आवश्यकम् अस्ति ।

सरलः उपायः उपयोगः भवतिmysqld_safeअथवा आदेशपङ्क्तौ प्रत्यक्षतया चालयन्तुmysqld, परन्तु एतत् उत्पादनवातावरणानां कृते उपयुक्तं नास्ति ।

6. गुप्तशब्दाः अनुमतिः च सेट् कुर्वन्तु

प्रत्येकं दृष्टान्तस्य आरम्भस्य अनन्तरं पूर्वनिर्धारितं मूलगुप्तशब्दं भवति (MySQL 5.7.6 अपि च ततः परम्) । प्रत्येकस्य दृष्टान्तस्य कृते भवद्भिः स्वतन्त्रगुप्तशब्दाः उपयोक्तृअनुमतिः च सेट् कर्तव्याः ।

  • प्रत्येकं दृष्टान्तं (उपयोगेन) प्रवेशं कुर्वन्तु--socketतथा--portविकल्प)।
  • उपयुञ्जताम्‌ALTER USERमूलगुप्तशब्दं सेट् कर्तुं कथनम् ।
  • नूतनं उपयोक्तारं रचयन्तु, अधिकृत्य च।

7. अनुरक्षणं निरीक्षणं च

सुनिश्चितं कुर्वन्तु यत् भवतां बहुविधं MySQL-दृष्टान्तं निर्वाहयितुम् निगरानीय-बैकअप-रणनीतयः स्थापिताः सन्ति ।

सूचना

  • उपर्युक्तानि पदानि उच्चस्तरीयं अवलोकनं भवन्ति, तेषां कृते भवतः विशिष्टवातावरणस्य अनुकूलतायाः आवश्यकता भवितुम् अर्हति ।
  • एकाधिकं MySQL उदाहरणं चालयित्वा प्रणालीजटिलतां संसाधनस्य उपभोगं च वर्धयितुं शक्नोति ।
  • सुनिश्चितं कुर्वन्तु यत् भवतः प्रणाली अग्निप्रावरणं संजालविन्यासश्च समुचितपोर्टतः प्रत्येकं दृष्टान्तं प्रति प्रवेशं अनुमन्यते ।