2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Linux प्रणालीषु पूर्वनिर्धारितरूपेण MySQL (अथवा MariaDB, लोकप्रियः MySQL फोर्कः) प्रत्यक्षतया एकस्मिन् यन्त्रे बहुविध MySQL उदाहरणानि चालयितुं समर्थं न करोति, यत्र प्रत्येकं उदाहरणं भिन्नं पोर्ट् स्वतन्त्रं गुप्तशब्दप्रणालीं च उपयुज्यते तथापि, भवान् बहुविधं MySQL-दृष्टान्तं (बहु-दृष्टान्तम् इति अपि ज्ञायते) विन्यस्य एतत् साधयितुं शक्नोति । अस्मिन् प्रायः प्रत्येकस्य उदाहरणस्य कृते भिन्नानि पोर्ट्, दत्तांशनिर्देशिकाः, विन्याससञ्चिकाः, सम्भवतः उपयोक्तृअनुमतिः च विन्यस्तं भवति ।
अत्र बहुविध MySQL उदाहरणानां विन्यासस्य मूलभूतपदार्थाः सन्ति ।
सुनिश्चितं कुर्वन्तु यत् भवतः समीपे कार्यरतं MySQL संस्थापनम् अस्ति । अयं मार्गदर्शकः भवान् MySQL इत्यस्य उपयोगं करोति इति कल्पयति, परन्तु यदि भवान् MariaDB इत्यस्य उपयोगं करोति तर्हि पदानि अतीव समानानि सन्ति ।
प्रत्येकस्य MySQL उदाहरणस्य कृते नूतनं दत्तांशनिर्देशिकां रचयन्तु:
sudo mkdir -p /data/mysql1 /data/mysql2 | |
sudo chown -R mysql:mysql /data/mysql1 /data/mysql2 |
अत्र/data/mysql1
तथा/data/mysql2
द्वयोः भिन्नयोः दृष्टान्तयोः दत्तांशनिर्देशिकाः सन्ति ।
MySQL कृते पूर्वनिर्धारितविन्याससञ्चिका प्रायः भवति/etc/my.cnf
(वा/etc/mysql/my.cnf
, भवतः वितरणस्य आधारेण)। प्रत्येकस्य दृष्टान्तस्य कृते भवद्भिः नूतना विन्याससञ्चिका निर्मातव्या ।
sudo cp /etc/my.cnf /etc/mysql1.cnf | |
sudo cp /etc/my.cnf /etc/mysql2.cnf |
प्रत्येकस्य विन्याससञ्चिकायाः निम्नलिखितखण्डान् परिवर्तयन्तु ।
[mysqld]
खण्डस्य अन्तर्गतं सेटिंग्स्datadir
नवनिर्मितदत्तांशनिर्देशिकानां कृते (उदा./data/mysql1
वा/data/mysql2
)。port
(उदाहरणार्थं प्रथमदृष्टान्तः ३३०६ इत्यस्य उपयोगं करोति, द्वितीयदृष्टान्तः ३३०७ इत्यस्य उपयोगं करोति) ।socket
मार्गाः, ते अद्वितीयाः इति सुनिश्चित्य।user
तथाlog_error
तथा अन्ये विकल्पाः येन दृष्टान्तः स्वतन्त्रतया चाल्यते इति सुनिश्चितं भवति । नूतन MySQL उदाहरणानां कृते, भवद्भिः data directory इत्यस्य आरम्भः करणीयः ।अस्मिन् प्रायः धावनं भवतिmysqld --initialize
वाmysql_install_db
(भवतः MySQL संस्करणस्य आधारेण)। ध्यानं कुर्वन्तु यत् एतेन विद्यमानं किमपि दत्तांशं अधिलिखितुं शक्यते ।
sudo mysqld --initialize --user=mysql --datadir=/data/mysql1 | |
sudo mysqld --initialize --user=mysql --datadir=/data/mysql2 |
प्रत्येकस्य उदाहरणस्य अथवा उपयोगस्य कृते भवद्भिः स्टार्टअप स्क्रिप्ट् लिखितव्यम्systemd
तान् प्रबन्धयितुं unit files इति । इदं प्रायः जटिलं भवति, भवतः विशिष्टानि आवश्यकतानि, प्रणालीवातावरणं च आधारीकृत्य अनुकूलितुं आवश्यकम् अस्ति ।
सरलः उपायः उपयोगः भवतिmysqld_safe
अथवा आदेशपङ्क्तौ प्रत्यक्षतया चालयन्तुmysqld
, परन्तु एतत् उत्पादनवातावरणानां कृते उपयुक्तं नास्ति ।
प्रत्येकं दृष्टान्तस्य आरम्भस्य अनन्तरं पूर्वनिर्धारितं मूलगुप्तशब्दं भवति (MySQL 5.7.6 अपि च ततः परम्) । प्रत्येकस्य दृष्टान्तस्य कृते भवद्भिः स्वतन्त्रगुप्तशब्दाः उपयोक्तृअनुमतिः च सेट् कर्तव्याः ।
--socket
तथा--port
विकल्प)।ALTER USER
मूलगुप्तशब्दं सेट् कर्तुं कथनम् ।सुनिश्चितं कुर्वन्तु यत् भवतां बहुविधं MySQL-दृष्टान्तं निर्वाहयितुम् निगरानीय-बैकअप-रणनीतयः स्थापिताः सन्ति ।