प्रौद्योगिकी साझेदारी

[Computer Network] TCP प्रोटोकॉलस्य त्रिपक्षीयहस्तप्रहारस्य चतुर्मार्गीयतरङ्गस्य च गहनबोधः 1. भूमिका

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


प्रस्तावना

सङ्गणकजालेषु TCP प्रोटोकॉलः संयोजन-उन्मुखः, विश्वसनीयः, बाइट्-धारा-आधारितः परिवहन-स्तर-सञ्चार-प्रोटोकॉलः अस्ति । अस्य मूलविशेषता दत्तांशस्य विश्वसनीयं संचरणं प्रदातुं वर्तते । अस्मिन् ब्लोग् मध्ये वयं द्वयोः प्रक्रियायोः विस्तरेण अन्वेषणं करिष्यामः ।


1. वर्णनम्

२.१ आरेखम्

अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

२.२ त्रिपक्षीयहस्तप्रहारः

त्रिपक्षीयहस्तप्रहारः TCP प्रोटोकॉलद्वारा संयोजनस्य स्थापनायाः प्रक्रिया अस्ति विशिष्टानि पदानि निम्नलिखितरूपेण सन्ति ।

  • प्रथमः हस्तप्रहारः : क्लायन्ट् संयोजनस्थापनस्य अनुरोधाय सर्वरं प्रति SYN खण्डं प्रेषयति । सन्देशे क्लायन्ट् प्रारम्भिकक्रमसङ्ख्या X भविष्यति ।

  • द्वितीयः हस्तप्रहारः : SYN खण्डं प्राप्त्वा सर्वरः क्लायन्ट् प्रति SYN+ACK खण्डं प्रेषयिष्यति यत् सः संयोजनं स्थापयितुं सहमतः इति सूचयिष्यति । अस्मिन् सन्देशखण्डे सर्वरस्य आरम्भिकक्रमसङ्ख्या Y, तथा च ग्राहकस्य आरम्भिकक्रमसङ्ख्यायाः पुष्टिकरणसङ्ख्या X+1 भवति ।

  • तृतीयः हस्तप्रहारः : क्लायन्ट् SYN+ACK खण्डं प्राप्तवान् ततः परं सर्वरस्य आरम्भिकक्रमसङ्ख्यायाः पुष्ट्यर्थं सर्वरं प्रति ACK खण्डं प्रेषयिष्यति । अस्मिन् खण्डे पुष्टिकरणसङ्ख्या Y+1 अस्ति ।

२.३ चतुर्वारं तरङ्गः

चतुर्वारं तरङ्गनं TCP प्रोटोकॉलद्वारा विच्छेदनस्य प्रक्रिया अस्ति विशिष्टानि पदानि निम्नलिखितरूपेण सन्ति ।

  • प्रथमतरङ्गः : यदा क्लायन्ट् संयोजनं बन्दं कर्तुं निश्चयति तदा सः सर्वरं प्रति FIN सन्देशखण्डं प्रेषयिष्यति, सन्देशे च वर्तमानक्रमसङ्ख्या भविष्यति । अस्य अर्थः अस्ति यत् ग्राहकस्य प्रेषणार्थं अधिकदत्तांशः नास्ति ।

  • द्वितीया तरङ्गः : FIN खण्डस्य प्राप्तेः अनन्तरं सर्वरः FIN खण्डस्य प्राप्तेः पुष्ट्यर्थं क्लायन्ट् प्रति ACK खण्डं प्रेषयिष्यति । अस्मिन् खण्डे पुष्टिकरणसङ्ख्या ग्राहकस्य अनुक्रमसङ्ख्या + 1 अस्ति ।

  • तृतीयतरङ्गः : यदि सर्वरे प्रेषयितुं कोऽपि दत्तांशः नास्ति तर्हि सः क्लायन्ट् प्रति FIN सन्देशखण्डं प्रेषयिष्यति, सन्देशे च वर्तमानक्रमसङ्ख्या भविष्यति ।

  • चतुर्थी तरङ्गः : FIN खण्डस्य प्राप्तेः अनन्तरं क्लायन्ट् FIN खण्डस्य प्राप्तेः पुष्ट्यर्थं सर्वरं प्रति ACK खण्डं प्रेषयिष्यति । अस्मिन् खण्डे पुष्टिकरणसङ्ख्या सर्वरस्य अनुक्रमसङ्ख्या + 1 अस्ति । ततः, क्लायन्ट् वास्तविकरूपेण संयोजनं बन्दं कर्तुं पूर्वं सर्वरेण ACK खण्डः प्राप्तः इति सुनिश्चित्य समयपर्यन्तं (अधिकतमखण्डजीवनद्वयं) प्रतीक्षते


2. सारांशः

TCP प्रोटोकॉलस्य त्रिपक्षीयहस्तप्रहारः चतुर्मार्गीयतरङ्गः च तस्य मूलविशेषताः सन्ति, ते च TCP-संयोजनस्य विश्वसनीयतां सुनिश्चितयन्ति । एतयोः प्रक्रियायोः अवगमनं TCP प्रोटोकॉलस्य गहनबोधाय तथा च संजालसञ्चारस्य सिद्धान्तानां कृते अतीव सहायकं भवति । आशासे यत् एषः ब्लोग् भवन्तं TCP प्रोटोकॉल कथं कार्यं करोति इति अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति।