2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सॉफ्टवेयरविकासस्य जादुईजगति प्रत्येकं विकासकः स्वप्नं पश्यति यत् एकः जादुदण्डः भवतु यः केवलं दण्डस्य तरङ्गेन कोडं शक्तिशालिनः अनुप्रयोगेषु परिणतुं शक्नोति अद्य वयं EXE सञ्चिकानां जननं सहजं कर्तुं C# इत्यस्य स्वचालितपैकेजिंगजादूं अन्वेषयामः ।
सॉफ्टवेयर विकासस्य दीर्घयात्रायां एक्जीक्यूटिव EXE सञ्चिकायां कोडं पॅकेजिंग् अत्यावश्यकं कौशलम् अस्ति । एतत् न केवलं स्रोतसङ्केतस्य रक्षणं करोति, अपितु उपयोक्तृभ्यः सुविधाजनकं संस्थापन-अनुभवं अपि प्रदाति । परन्तु हस्तचलितपैकेजिंग् प्रक्रिया बोझिलं त्रुटिप्रवणं च भवति अतः स्वचालितपैकेजिंग् विकासकानां कृते वरदानं जातम् ।
स्वचालितपैकेजिंग् रहस्यपूर्णं, प्राप्यतायां बहिः च ध्वन्यते, परन्तु वस्तुतः C# इत्यनेन केनचित् साधनेन च वयं सहजतया एतत् लक्ष्यं प्राप्तुं शक्नुमः । स्वचालितपैकेजिंग् प्राप्तुं वयं .NET Core SDK इत्यस्य उपयोगं करिष्यामः, यत् CI/CD (निरंतरं एकीकरणम्/निरन्तरं परिनियोजनम्) उपकरणैः सह संयुक्तं भवति, यथा GitHub Actions अथवा Jenkins, ।
प्रथमं भवतः C# परियोजना आवश्यकी अस्ति । अत्र सरलं कन्सोल् अनुप्रयोगस्य उदाहरणम् अस्ति :
- using System;
-
-
- namespace ConsoleApp
- {
- class Program
- {
- static void Main(string[] args)
- {
- Console.WriteLine("Hello, World!");
- }
- }
- }
तदनन्तरं वयं एप्लिकेशनं पैकेज् कर्तुं .NET Core इत्यस्य dotnet publish इति आदेशस्य उपयोगं करिष्यामः । परियोजनायाः मूलनिर्देशिकायां आदेशपङ्क्तिसाधनं उद्घाट्य निम्नलिखितम् आदेशं निष्पादयन्तु ।
dotnet publish -c Release -r win-x64 --self-contained true
एतेन सर्वैः आश्रयैः सह स्वयमेव समाहितः अनुप्रयोगः उत्पद्यते ।
अधुना, वयं एप्लिकेशन्स् मैन्युअल् रूपेण संकुलं कर्तुं समर्थाः अस्मत्, परन्तु तत् कथं स्वचालितं कर्तव्यम्? GitHub Actions इत्येतत् उदाहरणरूपेण गृहीत्वा पैकेजिंग् प्रक्रियां स्वचालितं कर्तुं कार्यप्रवाहं रचयामः ।
परियोजनायाः मूलनिर्देशिकायां .github/workflows निर्देशिकां रचयन्तु ।
अस्मिन् निर्देशिकायां YAML सञ्चिकां रचयन्तु, यथा build.yml ।
कार्यप्रवाहविन्यासं निम्नलिखितरूपेण लिखन्तु ।
- name: Build and Publish
-
-
- on: [push, pull_request]
-
-
- jobs:
- build:
- runs-on: windows-latest
-
-
- steps:
- - uses: actions/checkout@v2
-
-
- - name: Setup .NET Core
- uses: actions/setup-dotnet@v1
- with:
- dotnet-version: '3.1.x'
-
-
- - name: Build and Publish
- run: dotnet publish -c Release -r win-x64 --self-contained true
एषः कार्यप्रवाहः स्वयमेव अनुप्रयोगस्य संकुलीकरणाय प्रत्येकं commit अथवा pull अनुरोधस्य उपरि चालयिष्यति ।
यद्यपि स्वचालितपैकेजिंग् सुलभं भवति तथापि भवद्भिः सुरक्षायाः विषये अपि ध्यानं दातव्यम् । सुनिश्चितं कुर्वन्तु यत् भवतः स्वचालनस्क्रिप्ट् एपिआइ कुञ्जी वा दत्तांशकोशगुप्तशब्द इत्यादीनां संवेदनशीलसूचनाः न प्रकाशयन्ति । तस्मिन् एव काले, उत्पन्नं EXE सञ्चिका सुरक्षिता अस्ति, तस्य च छेदनं न कृतम् इति सुनिश्चित्य पॅकेजिंग् प्रक्रियायाः प्रत्येकं पदं सत्यापितं भवति ।
यदि भवतः अनुप्रयोगस्य बहुविधमञ्चानां समर्थनस्य आवश्यकता वर्तते, यथा Linux अथवा macOS, तर्हि भिन्न-भिन्न-रनटाइम्-वातावरणेषु अनुकूलतायै dotnet publish-आदेशे -r-पैरामीटर्-मूल्यं परिवर्तयितुं शक्नुवन्ति
स्वचालितपैकेजिंग् सॉफ्टवेयरविकासे एकः शक्तिशाली प्रौद्योगिकी अस्ति यत् एतत् न केवलं विकासदक्षतां सुधारयति, अपितु पैकेजिंगप्रक्रियायाः स्थिरतां सटीकताम् अपि सुनिश्चितं करोति । अस्मिन् लेखे अन्वेषणस्य माध्यमेन वयं स्वचालितपैकेजिंग् कार्यान्वितुं C# तथा .NET Core इत्येतयोः उपयोगः कथं करणीयः इति ज्ञातवन्तः, तथा च सम्पूर्णप्रक्रियायाः स्वचालितीकरणाय CI/CD उपकरणैः सह तस्य संयोजनं कर्तुं शक्नुमः इति ज्ञातवन्तः
एकः C# विकासकः इति नाम्ना अस्माभिः स्वचालनं आलिंगितव्यं तथा च विकासकार्यं सरलीकर्तुं आधुनिकसाधनानाम् प्रक्रियाणां च उपयोगः करणीयः। स्वचालनस्य जादुदण्डं तरङ्गयित्वा कोडं शक्तिशालिषु अनुप्रयोगेषु परिणमयामः ये विश्वे जादुई परिवर्तनं आनयन्ति ।
पूर्वकालस्य अनुशंसिताः उत्पादाः : १.
चीनदेशे अज्ञातं .NET विदेशेषु एतावत् लोकप्रियं यत् कल्पनातः परम् अस्ति?
C#’s Path to Expansion: नवीनता वा विनाशः वा
.NET कृते 6 सुन्दराणि winform open source UI पुस्तकालयाः परिचययति
लोकप्रियतमानां .NET मुक्तस्रोत-UI पुस्तकालयानाम् एकस्य परिचयः
WPF तृतीयपक्षस्य मुक्तस्रोतस्य UI-रूपरेखा: अद्वितीय-अनुभवानाम् निर्माणं कुर्वन् जादूगरः
WPF vs Winform, भवतः पसन्दः कः?
WinForm इत्यस्य अतीतं वर्तमानं च जीवनम्
.NET वयसि आगतः, अधुना किम् ? ——प्रोग्रामिंगजगति एकः प्रतिहत्यायाः आख्यायिका