2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Spring Boot परियोजनायां वितरित-अनुसन्धान-प्रणालीं एकीकृत्य स्थापयन्तु
नमस्कारः सर्वेभ्यः, अहं Weizhuan Taoke System 3.0 इत्यस्य सम्पादकः अस्मि, अपि च अहम् एकः प्रोग्रामरः अपि अस्मि यः शिशिरे दीर्घं johns न धारयति, परन्तु तदपि शीते शीतलं भवितुम् अर्हति!
जटिलवितरितप्रणालीषु समस्यानां स्थानं ज्ञातुं समाधानं च एकं आव्हानं भवति । वितरितनिरीक्षणप्रणाली विकासकान् अनुरोधानाम् आह्वानशृङ्खलायाः अनुसरणं कृत्वा प्रणालीप्रदर्शनस्य विश्लेषणं अनुकूलनं च कर्तुं साहाय्यं करोति, विभिन्नसेवानां मध्ये समन्वयं सहकार्यं च सुनिश्चितं करोति अस्मिन् लेखे Spring Boot परियोजनायां वितरित-अनुसन्धान-प्रणालीं कथं एकीकृत्य प्रणाल्याः अवलोकनक्षमतायां समस्यानिवारणक्षमतायां च सुधारः करणीयः इति चर्चा भविष्यति
Spring Cloud Sleuth इति Spring Cloud द्वारा प्रदत्तं वितरितं ट्रेसिंग् समाधानम् अस्ति यत् इदं सेवा-कॉल-लिङ्कानां निरीक्षणं निरीक्षणं च कर्तुं Zipkin इत्यादिभिः मुक्त-स्रोत-वितरित-अनुसन्धान-प्रणालीभिः सह एकीकृत्य भवति ।
Spring Boot परियोजनायां Spring Cloud Sleuth तथा Zipkin इत्येतयोः निर्भरतां परिचययित्वा वितरितं अनुसन्धानकार्यं शीघ्रं एकीकृतं कर्तुं शक्यते ।
<dependency>
<groupId>org.springframework.cloud</groupId>
<artifactId>spring-cloud-starter-sleuth</artifactId>
</dependency>
<dependency>
<groupId>org.springframework.cloud</groupId>
<artifactId>spring-cloud-starter-zipkin</artifactId>
</dependency>
application.properties अथवा application.yml इत्यत्र Zipkin सर्वरस्य पता विन्यस्यताम्:
spring:
zipkin:
base-url: http://localhost:9411 # Zipkin服务器地址
package cn.juwatech.tracingsystem;
import org.springframework.boot.SpringApplication;
import org.springframework.boot.autoconfigure.SpringBootApplication;
import org.springframework.web.bind.annotation.GetMapping;
import org.springframework.web.bind.annotation.RestController;
@SpringBootApplication
@RestController
public class TraceDemoApplication {
public static void main(String[] args) {
SpringApplication.run(TraceDemoApplication.class, args);
}
@GetMapping("/hello")
public String hello() {
return "Hello, World!";
}
}
अनुप्रयोगं आरभ्य, http://localhost:9411 (Zipkin इत्यस्य पूर्वनिर्धारित-पोर्ट्) गच्छन्तु, ततः सेवानां मध्ये आह्वयितां कॉल-लिङ्क्-सूचनाः द्रष्टुं शक्नुवन्ति ।
वितरित-अनुसन्धान-प्रणाल्याः एकीकरणेन न केवलं विकासकानां सम्भाव्य-प्रदर्शन-समस्यानां विसंगतानां च आविष्कारं समाधानं च कर्तुं साहाय्यं कर्तुं शक्यते, अपितु प्रणाल्याः अवलोकनक्षमतायां सुधारः अपि कर्तुं शक्यते, येन प्रणाल्याः चालन-स्थितिः एकदृष्ट्या स्पष्टा भवति अस्मिन् लेखे प्रवर्तितायाः पद्धत्याः माध्यमेन विकासकाः Spring Boot परियोजनायां वितरितं अनुसन्धानप्रणालीं सहजतया एकीकृत्य जटिलवितरितवास्तुकलासु अधिकपारदर्शितां नियन्त्रणक्षमतां च योजयितुं शक्नुवन्ति
Micro-earning Taoke System 3.0 इत्यस्य सम्पादकेन निर्मितम्, पुनर्मुद्रणकाले कृपया स्रोतः सूचयन्तु!