2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
CSS3 इत्यस्य उपयोगेन त्रिकोणं आकर्षयितुं, एतत् प्राप्तुं भवान् तत्त्वस्य सीमां पारदर्शकं सीमागुणं च उपयोक्तुं शक्नोति । अत्र सरलः उदाहरणसङ्केतः अस्ति :
- .triangle {
- width: 0;
- height: 0;
- border-left: 50px solid transparent; /* 左边框为透明,控制三角形的左斜边 */
- border-right: 50px solid transparent; /* 右边框为透明,控制三角形的右斜边 */
- border-bottom: 100px solid #f00; /* 底边框为实色,控制三角形的底边 */
- }
अस्मिन् उदाहरणे वयं 0 विस्तारयुक्तं 0 ऊर्ध्वतां च युक्तं तत्त्वं निर्मामः, त्रिकोणस्य वाम-कर्णिका, दक्षिण-कर्ण-आधारं च नियन्त्रयितुं त्रीणि सीमानि सेट् कुर्मः सीमायाः विस्तारं वर्णं च समायोजयित्वा भवन्तः त्रिकोणस्य भिन्नाः शैल्याः आकर्षितुं शक्नुवन्ति ।
उपर्युक्तं कोडं HTML-तत्त्वे प्रयोक्तुं शक्नुवन्ति, यथा-
<div class="triangle"></div>
एतेन पृष्ठे त्रिकोणं प्रदर्शितं भविष्यति ।