2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. Docker’s packaging आदेशः अस्तिdocker build
。
अस्य उपयोगः Docker चित्राणां संकुलीकरणाय, निर्माणाय च भवति ।निम्नलिखितम् उपयुज्यतेdocker build
आदेशस्य मूलभूतपदार्थाः : १.
परियोजनायाः मूलनिर्देशिकायां Dockerfile रचयन्तु यत् Docker इमेज् कथं निर्मातव्यम् इति वर्णयति । Dockerfile इति पाठसञ्चिका अस्ति यस्मिन् निर्देशानां श्रृङ्खला विन्यासवस्तूनाञ्च भवितुं शक्नोति ।
चित्रस्य निर्माणार्थं निम्नलिखितम् आदेशं निष्पादयन्तु ।
docker build -t <镜像名称> <Dockerfile所在目录路径>
इत्यस्मिन्,-t
चित्रस्य नाम निर्दिष्टुं पैरामीटर् उपयुज्यते ।<镜像名称>
इति नाम त्वं बिम्बं दातुम् इच्छसि,<Dockerfile所在目录路径>
Dockerfile युक्तस्य निर्देशिकायाः मार्गः अस्ति ।
Docker Dockerfile इत्यस्मिन् निर्देशानुसारं विन्यासवस्तूनाम् अनुसारं चित्रं निर्मास्यति । एषा प्रक्रिया किञ्चित् समयं गृह्णाति यतः एषा आवश्यकानि आश्रयाणि अवतरणं कृत्वा निर्दिष्टान् आदेशान् निष्पादयति ।
बिल्ड् समाप्तस्य अनन्तरं भवन्तः उपयोक्तुं शक्नुवन्तिdocker images
सर्वेषां चित्राणां सूचीं द्रष्टुं आदेशः । भवता अधुना एव निर्मितं चित्रं सूचीयां अन्वेष्टुं शक्यते ।
उपयुञ्जताम्docker build
आदेशाः शीघ्रं स्वयमेव Docker चित्राणि संकुलयितुं निर्मातुं च शक्नुवन्ति, येन अनुप्रयोगनियोजनप्रक्रिया सरलं भवति ।
2. app.jar इत्येतत् Docker इमेज् मध्ये संकुलयितुं भवद्भिः निम्नलिखितपदार्थाः कर्तव्याः:
FROM openjdk:8-jdk-alpine
COPY app.jar /app.jar
CMD ["java", "-jar", "/app.jar"]
इदं Dockerfile OpenJDK 8 इत्यस्य उपयोगं आधारप्रतिबिम्बरूपेण करोति तथा च app.jar इत्यस्य प्रतिलिपिं चित्रस्य मूलनिर्देशिकायां करोति । ततः, यदा पात्रं आरभ्यते तदा app.jar चालयितुं CMD आदेशं निष्पादयन्तु ।
docker build -t app-image:latest .
एषः आदेशः वर्तमाननिर्देशिकायां Dockerfile इत्यस्य उपयोगं कृत्वा app-image इति नामकं चित्रं नवीनतमं चित्रलेबलं निर्मास्यति ।
docker images
सर्वाणि चित्राणि सूचीकृतानि भविष्यन्ति, तथा च भवान् इदानीं निर्मितं एप्-प्रतिबिम्बं ज्ञातुं शक्नोति ।
docker run -d -p 8080:8080 app-image
एषः आदेशः पृष्ठभूमितः app-image इमेज् चालयिष्यति तथा च कन्टेनर् मध्ये पोर्ट् 8080 इत्येतत् होस्ट् इत्यत्र पोर्ट् 8080 यावत् मैप् करिष्यति । वास्तविकस्थित्यानुसारं पोर्टसङ्ख्या परिवर्तयितुं शक्यते ।
अधुना, app.jar सफलतया Docker इमेज् मध्ये संकुलं कृतम् अस्ति, तथा च इमेज् चालयित्वा एप्लिकेशनं आरभ्यतुं शक्यते ।