प्रौद्योगिकी साझेदारी

docker इत्यस्य packaging आदेशं परिचययन्तु

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. Docker’s packaging आदेशः अस्तिdocker build
अस्य उपयोगः Docker चित्राणां संकुलीकरणाय, निर्माणाय च भवति ।निम्नलिखितम् उपयुज्यतेdocker buildआदेशस्य मूलभूतपदार्थाः : १.

  1. परियोजनायाः मूलनिर्देशिकायां Dockerfile रचयन्तु यत् Docker इमेज् कथं निर्मातव्यम् इति वर्णयति । Dockerfile इति पाठसञ्चिका अस्ति यस्मिन् निर्देशानां श्रृङ्खला विन्यासवस्तूनाञ्च भवितुं शक्नोति ।

  2. चित्रस्य निर्माणार्थं निम्नलिखितम् आदेशं निष्पादयन्तु ।

    docker build -t <镜像名称> <Dockerfile所在目录路径>
    
    • 1

    इत्यस्मिन्‌,-tचित्रस्य नाम निर्दिष्टुं पैरामीटर् उपयुज्यते ।<镜像名称>इति नाम त्वं बिम्बं दातुम् इच्छसि,<Dockerfile所在目录路径>Dockerfile युक्तस्य निर्देशिकायाः ​​मार्गः अस्ति ।

  3. Docker Dockerfile इत्यस्मिन् निर्देशानुसारं विन्यासवस्तूनाम् अनुसारं चित्रं निर्मास्यति । एषा प्रक्रिया किञ्चित् समयं गृह्णाति यतः एषा आवश्यकानि आश्रयाणि अवतरणं कृत्वा निर्दिष्टान् आदेशान् निष्पादयति ।

  4. बिल्ड् समाप्तस्य अनन्तरं भवन्तः उपयोक्तुं शक्नुवन्तिdocker images सर्वेषां चित्राणां सूचीं द्रष्टुं आदेशः । भवता अधुना एव निर्मितं चित्रं सूचीयां अन्वेष्टुं शक्यते ।

उपयुञ्जताम्‌docker buildआदेशाः शीघ्रं स्वयमेव Docker चित्राणि संकुलयितुं निर्मातुं च शक्नुवन्ति, येन अनुप्रयोगनियोजनप्रक्रिया सरलं भवति ।

2. app.jar इत्येतत् Docker इमेज् मध्ये संकुलयितुं भवद्भिः निम्नलिखितपदार्थाः कर्तव्याः

  1. Dockerfile रचयन्तु : १.
FROM openjdk:8-jdk-alpine
COPY app.jar /app.jar
CMD ["java", "-jar", "/app.jar"]
  • 1
  • 2
  • 3

इदं Dockerfile OpenJDK 8 इत्यस्य उपयोगं आधारप्रतिबिम्बरूपेण करोति तथा च app.jar इत्यस्य प्रतिलिपिं चित्रस्य मूलनिर्देशिकायां करोति । ततः, यदा पात्रं आरभ्यते तदा app.jar चालयितुं CMD आदेशं निष्पादयन्तु ।

  1. यत्र app.jar स्थितम् अस्ति तस्मिन् निर्देशिकायां Docker इमेज् निर्मातुं निम्नलिखितम् आदेशं निष्पादयन्तु ।
docker build -t app-image:latest .
  • 1

एषः आदेशः वर्तमाननिर्देशिकायां Dockerfile इत्यस्य उपयोगं कृत्वा app-image इति नामकं चित्रं नवीनतमं चित्रलेबलं निर्मास्यति ।

  1. बिल्ड् समाप्तस्य अनन्तरं चित्रं द्रष्टुं निम्नलिखित-आदेशस्य उपयोगं कर्तुं शक्नुवन्ति ।
docker images
  • 1

सर्वाणि चित्राणि सूचीकृतानि भविष्यन्ति, तथा च भवान् इदानीं निर्मितं एप्-प्रतिबिम्बं ज्ञातुं शक्नोति ।

  1. यदि भवान् एतत् चित्रं चालयितुम् इच्छति तर्हि निम्नलिखितम् आदेशं उपयोक्तुं शक्नोति ।
docker run -d -p 8080:8080 app-image
  • 1

एषः आदेशः पृष्ठभूमितः app-image इमेज् चालयिष्यति तथा च कन्टेनर् मध्ये पोर्ट् 8080 इत्येतत् होस्ट् इत्यत्र पोर्ट् 8080 यावत् मैप् करिष्यति । वास्तविकस्थित्यानुसारं पोर्टसङ्ख्या परिवर्तयितुं शक्यते ।

अधुना, app.jar सफलतया Docker इमेज् मध्ये संकुलं कृतम् अस्ति, तथा च इमेज् चालयित्वा एप्लिकेशनं आरभ्यतुं शक्यते ।