2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
DDoS आक्रमणं लक्ष्यजालस्थलं सर्वरं च अनुप्रयोगस्य संसाधनानाम् निष्कासनस्य प्रयासे संजालसेवाः बाधित्वा करोति । एतानि आक्रमणानि ये अपराधिनः कुर्वन्ति ते जालपुटान् दुर्निर्देशितयातायातेन अभिभूतं कुर्वन्ति, येन तेषां प्रदर्शनं दुर्बलं भवति अथवा पूर्णतया अफलाइनं भवति ।
DDoS आक्रमणस्य समये बॉट् अथवा बोट्नेट्स् इत्यस्य श्रृङ्खला HTTP अनुरोधैः यातायातैः च वेबसाइट् अथवा सेवां प्लावयति । मूलतः आक्रमणकाले अनेके सङ्गणकाः एकस्मिन् सङ्गणके आक्रमणं कुर्वन्ति, येन वैधप्रयोक्तारः बहिः धक्कायन्ति । फलतः सेवायाः विलम्बः वा व्यत्ययः वा किञ्चित्कालं यावत् भवितुम् अर्हति ।
आक्रमणस्य समये संवेदनशीलसूचनाः प्राप्तुं हैकर्-जनाः दत्तांशकोशेषु घुसपैठं कर्तुं अपि सम्भवन्ति । DDoS आक्रमणानि सुरक्षादुर्बलतायाः शोषणं कर्तुं शक्नुवन्ति तथा च अन्तर्जालमाध्यमेन सार्वजनिकरूपेण सुलभं किमपि अन्त्यबिन्दुं आक्रमणं कर्तुं शक्नुवन्ति ।
सेवा-अस्वीकार-आक्रमणानि घण्टाभिः वा दिवसान् वा यावत् स्थातुं शक्नुवन्ति । एते साइबर-आक्रमणाः एकस्मिन् आक्रमणे बहुविधं व्यत्ययं अपि जनयितुं शक्नुवन्ति । व्यक्तिगतं व्यावसायिकं च उपकरणं एतादृशस्य आक्रमणस्य दुर्बलं भवति ।
एतत् एकैकसमये जालपुटे, उपकरणे, पोर्ट्, वर्चुअल् सर्किट् वा अन्यसुविधायां दत्तांशस्य सफलसञ्चारं निर्दिशति ।दत्तांशपरिमाणम् (इन्बिट्स、बाइट्, समूहीकरणादिमापनम्)।