प्रौद्योगिकी साझेदारी

【conda】समस्यायाः समाधानं कुर्वन्तु एतत् URL पुनः प्राप्तुं प्रयतमाने HTTP त्रुटिः अभवत् ।

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. SSL सत्यापनम् परिवर्तयतु

यदि अन्ये पद्धतयः कार्यं न कुर्वन्ति तर्हि समस्यायाः समाधानार्थं SSL सत्यापनम् अपि निष्क्रियं कर्तुं प्रयतितुं शक्नुवन्ति । विशिष्टानि क्रियाणि निम्नलिखितरूपेण सन्ति ।

  1. SSL सत्यापनम् अवरम्भयितुं टर्मिनल् मध्ये निम्नलिखितम् आदेशं प्रविशन्तु:

    conda config --set ssl_verify false
    
    • 1
  2. वैकल्पिकरूपेण, SSL सत्यापनम् अवरम्भयितुं conda इत्यस्य विन्याससञ्चिकायां (.condarc) एकां रेखां योजयन्तु:

    ssl_verify: false
    
    • 1

ततः पुनः संकुलं संस्थापयितुं प्रयतध्वम् । कृपया ज्ञातव्यं यत् SSL सत्यापनम् अवरम्भयितुं केचन सुरक्षाजोखिमाः सन्ति, अतः आवश्यकतायां एव एतस्य पद्धतेः उपयोगः अनुशंसितः ।

उपर्युक्तं समाधानम्conda संकुलस्थापनसमये "एतत् URL पुनः प्राप्तुं प्रयतमाने HTTP त्रुटिः अभवत्" इति समस्यायाः अनेकाः सम्भाव्यसमाधानाः । विशिष्टस्थित्यानुसारं प्रयत्नार्थं समुचितं विधिं चिन्वितुं शक्नुवन्ति । तस्मिन् एव काले एतस्याः समस्यायाः उत्तमसमाधानार्थं जालसंयोजनं सामान्यम् अस्ति वा इति पश्यितुं, अन्यं जालपर्यावरणं उपयोक्तुं प्रयत्नः कर्तुं, संस्थापनात् पूर्वं किञ्चित्कालं प्रतीक्षितुं वा अनुशंसितम्

2. स्रोतविन्यासः पुनः सेट् कुर्वन्तु
  1. विद्यमानं स्रोतविन्यासं निष्कासयन्तु : १.

    conda config --remove-key channels
    
    • 1
  2. पुनः योजयतु Tsinghua Source:

    conda config --add channels https://mirrors.tuna.tsinghua.edu.cn/anaconda/pkgs/free/
    conda config --add channels https://mirrors.tuna.tsinghua.edu.cn/anaconda/pkgs/main/
    conda config --add channels https://mirrors.tuna.tsinghua.edu.cn/anaconda/cloud/pytorch/
    conda config --set show_channel_urls yes
    
    • 1
    • 2
    • 3
    • 4
  3. प्रभावं पश्यन्तु : १.

    cat ~/.condarc
    
    • 1

उपर्युक्तपदार्थानाम् माध्यमेन भवान् Tsinghua विश्वविद्यालयस्य मुक्तस्रोतसॉफ्टवेयरदर्पणस्थानकं यथा रीसेट् कर्तुं विन्यस्तुं च शक्नोतिconda स्रोतः। एतेन संकुलस्य डाउनलोड् वेगः त्वरितः भवितुम् अर्हति तथा च संजालसमस्यायाः कारणेन संस्थापनविफलतायाः समाधानं कर्तुं शक्यते ।