2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सॉफ्टवेयर विकासस्य उत्पादस्य डिजाइनस्य च क्षेत्रे प्रोटोटाइप्, प्रूफ आफ् कन्सेप्ट (POC) तथा न्यूनतमं व्यवहार्य उत्पाद (MVP) इति त्रीणि महत्त्वपूर्णानि अवधारणाः सन्ति । ते प्रत्येकं परियोजनायाः विभिन्नेषु चरणेषु प्रमुखभूमिकां निर्वहन्ति तथा च स्पष्टाः भेदाः पूरकताश्च सन्ति । अस्मिन् लेखे उत्पादविकासे एतेषां त्रयाणां अवधारणानां परिभाषाणां, लक्षणानाम्, अनुप्रयोगानाम्, भेदानाञ्च विस्तरेण अन्वेषणं भविष्यति ।
प्रोटोटाइप् इत्यनेन पूर्वमेव निर्मितस्य दृष्टान्तस्य टेम्पलेट् रूपेण उपयोगस्य, दृष्टान्तस्य प्रतिलिपिं कृत्वा नूतनं समानं वा समानं वा वस्तु निर्मातुं प्रक्रिया निर्दिश्यते । सॉफ्टवेयरविकासस्य कार्यक्षमतां लचीलतां च वर्धयितुं विनिर्मितः एकः डिजाइन-प्रतिमानः अस्ति ।
प्रायः सॉफ्टवेयरविकासे प्रोटोटाइप् मोड् इत्यस्य उपयोगः भवति यत् समानवस्तूनाम् बहूनां संख्यायां निर्माणं भवति, यथा क्रीडासु पात्राणि, ग्राफिकल इन्टरफेस् इत्यत्र नियन्त्रणानि इत्यादयः विद्यमानवस्तूनाम् प्रतिलिपिं कृत्वा भवान् समयं संसाधनं च रक्षितुं शक्नोति, विकासदक्षतां च सुधारयितुं शक्नोति ।
POC, अथवा अवधारणायाः प्रमाणं, एकः पद्धतिः अथवा प्रक्रिया अस्ति यस्य उपयोगः विचारः, सिद्धान्तः वा तकनीकीसमाधानं वा सम्भवं वा इति सत्यापयितुं भवति । प्रायः परियोजनायाः प्रारम्भिकपदेषु भवति तथा च समाधानं सिद्धान्ततः सम्भवं व्यवहारे व्यावहारिकप्रयोगस्य क्षमता च अस्ति इति प्रदर्शयितुं उद्दिश्यते
विशेषतः अभिनवपरियोजनानां अथवा नवीनप्रौद्योगिकीनां अन्वेषणचरणस्य समये सॉफ्टवेयरविकासे व्यावसायिकविकासे च पीओसी अतीव उपयोगी भवति । एतत् नूतनविचारानाम् व्यवहार्यतां सत्यापयितुं दलानाम् सहायतां कर्तुं शक्नोति तथा च संसाधनानाम् अन्धनिवेशस्य कारणेन विफलतायाः जोखिमं न्यूनीकर्तुं शक्नोति।
MVP, अथवा न्यूनतमं व्यवहार्यं उत्पादं, उत्पादविकासप्रक्रियायाः समये मूलकार्येषु संसाधनानाम् केन्द्रीकरणं, न्यूनतमव्ययेन अल्पतमसमये च मूलभूतकार्यैः सह उत्पादसंस्करणं प्रारम्भं कर्तुं निर्दिशति उद्देश्यं यथाशीघ्रं उपयोक्तृप्रतिक्रियाः प्राप्तुं यथा उत्पादस्य अधिकं सुधारः कर्तुं शक्यते।
स्टार्टअप-संस्थासु नूतन-उत्पाद-विकासेषु च एम.वी.पी. एतत् उद्यमिनः उत्पादस्य अवधारणानां, विपण्यमागधानां च शीघ्रं सत्यापनार्थं साहाय्यं कर्तुं शक्नोति, तथा च विपण्यद्वारा सत्यापितं न कृतेषु उत्पादेषु अत्यधिकसंसाधनानाम् निवेशं परिहरितुं शक्नोति द्रुतपुनरावृत्तिः निरन्तरं अनुकूलनं च माध्यमेन विकासदलः उपयोक्तृआवश्यकतानां पूर्तये उत्तमरीत्या उत्पादस्य विपण्यप्रतिस्पर्धायां सुधारं कर्तुं शक्नोति ।
प्रोटोटाइप्, पीओसी, एमवीपी च प्रत्येकं सॉफ्टवेयरविकासे उत्पादनिर्माणे च भिन्नाः भूमिकाः निर्वहन्ति । प्रोटोटाइप विकासदक्षतां लचीलतां च सुधारयितुम्, POC इत्यस्य उपयोगः अवधारणानां सत्यापनार्थं जोखिमानां न्यूनीकरणाय च भवति, तथा च MVP यथाशीघ्रं उपयोक्तृप्रतिक्रियां प्राप्तुं उत्पादसंकल्पनानां प्रमाणीकरणे च केन्द्रीक्रियते व्यावहारिकप्रयोगेषु एताः त्रीणि अवधारणाः परस्परं संयोजयित्वा परियोजनासफलतां संयुक्तरूपेण प्रवर्धयितुं शक्यन्ते । तेषां भेदानाम्, संयोजनानां च अवगमनेन परियोजना-प्रारम्भ-चरणस्य समये विकास-दलस्य सूचितनिर्णयस्य कृते सहायकं भवितुम् अर्हति तथा च उत्पादस्य विपण्य-प्रतिस्पर्धायां सुधारः कर्तुं शक्यते