प्रौद्योगिकी साझेदारी

प्रोटोटाइप, पीओसी, एमवीपी: भेदाः तुलनाः च

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सॉफ्टवेयर विकासस्य उत्पादस्य डिजाइनस्य च क्षेत्रे प्रोटोटाइप्, प्रूफ आफ् कन्सेप्ट (POC) तथा न्यूनतमं व्यवहार्य उत्पाद (MVP) इति त्रीणि महत्त्वपूर्णानि अवधारणाः सन्ति । ते प्रत्येकं परियोजनायाः विभिन्नेषु चरणेषु प्रमुखभूमिकां निर्वहन्ति तथा च स्पष्टाः भेदाः पूरकताश्च सन्ति । अस्मिन् लेखे उत्पादविकासे एतेषां त्रयाणां अवधारणानां परिभाषाणां, लक्षणानाम्, अनुप्रयोगानाम्, भेदानाञ्च विस्तरेण अन्वेषणं भविष्यति ।
अत्र चित्रविवरणं सम्मिलितं कुर्वन्तु

आद्यरूप

परिभाषा

प्रोटोटाइप् इत्यनेन पूर्वमेव निर्मितस्य दृष्टान्तस्य टेम्पलेट् रूपेण उपयोगस्य, दृष्टान्तस्य प्रतिलिपिं कृत्वा नूतनं समानं वा समानं वा वस्तु निर्मातुं प्रक्रिया निर्दिश्यते । सॉफ्टवेयरविकासस्य कार्यक्षमतां लचीलतां च वर्धयितुं विनिर्मितः एकः डिजाइन-प्रतिमानः अस्ति ।

गुणाः

  1. कार्यप्रदर्शनसुधारः: विद्यमान-दृष्टान्तानां प्रतिलिपिं कृत्वा, भवान् पुनरावृत्ति-निर्माण-प्रक्रियाणां उपरिभारं परिहरितुं शक्नोति, कार्यक्षमतां च सुधारयितुं शक्नोति ।
  2. कन्स्ट्रक्टर् बाधाः पलायनं कुर्वन्तु: प्रत्यक्षतया कन्स्ट्रक्टर् इत्यस्य आह्वानं विना वस्तुनां निर्माणं कर्तुं शक्यते, लचीलापनं वर्धयति ।
  3. कुशलता: शीघ्रं बहूनां समानवस्तूनाम् उत्पन्नं कर्तुं prototype mode इत्यस्य उपयोगं कुर्वन्तु, यत् एतादृशानां परिदृश्यानां कृते अतीव उपयुक्तम् अस्ति यत्र समानवस्तूनि पुनः पुनः निर्मातव्यानि सन्ति

अनुप्रयोग परिदृश्य

प्रायः सॉफ्टवेयरविकासे प्रोटोटाइप् मोड् इत्यस्य उपयोगः भवति यत् समानवस्तूनाम् बहूनां संख्यायां निर्माणं भवति, यथा क्रीडासु पात्राणि, ग्राफिकल इन्टरफेस् इत्यत्र नियन्त्रणानि इत्यादयः विद्यमानवस्तूनाम् प्रतिलिपिं कृत्वा भवान् समयं संसाधनं च रक्षितुं शक्नोति, विकासदक्षतां च सुधारयितुं शक्नोति ।

POC (अवधारणायाः प्रमाणम्) .

परिभाषा

POC, अथवा अवधारणायाः प्रमाणं, एकः पद्धतिः अथवा प्रक्रिया अस्ति यस्य उपयोगः विचारः, सिद्धान्तः वा तकनीकीसमाधानं वा सम्भवं वा इति सत्यापयितुं भवति । प्रायः परियोजनायाः प्रारम्भिकपदेषु भवति तथा च समाधानं सिद्धान्ततः सम्भवं व्यवहारे व्यावहारिकप्रयोगस्य क्षमता च अस्ति इति प्रदर्शयितुं उद्दिश्यते

गुणाः

  1. परीक्षण अवधारणा: मुख्यतया परीक्षणार्थं प्रयुक्तः यत् कोऽपि विचारः व्यवहारे कार्यं कर्तुं शक्नोति वा, यत्र तकनीकी व्यवहार्यता, डिजाइनतर्कसंगतता वा विपण्यमागधा वा सन्ति।
  2. जोखिम न्यूनीकरणम्: POC इत्यस्य माध्यमेन संस्थाः बृहत्मात्रायां संसाधनानाम् निवेशात् पूर्वं सम्भाव्यप्रौद्योगिकीनां, बाजारजोखिमानां च पहिचानं कर्तुं शक्नुवन्ति।
  3. शीघ्रं पुनरावृत्तिं कुर्वन्तु: पीओसी सामान्यतया शीघ्रं सम्पन्नं भवति, येन दलं धारणानां प्रमाणीकरणं कर्तुं शक्नोति तथा च शीघ्रमेव परियोजनायाः अग्रिमचरणं प्रति गन्तुं वा परिणामाधारितं दिशां समायोजयितुं वा शक्नोति।

अनुप्रयोग परिदृश्य

विशेषतः अभिनवपरियोजनानां अथवा नवीनप्रौद्योगिकीनां अन्वेषणचरणस्य समये सॉफ्टवेयरविकासे व्यावसायिकविकासे च पीओसी अतीव उपयोगी भवति । एतत् नूतनविचारानाम् व्यवहार्यतां सत्यापयितुं दलानाम् सहायतां कर्तुं शक्नोति तथा च संसाधनानाम् अन्धनिवेशस्य कारणेन विफलतायाः जोखिमं न्यूनीकर्तुं शक्नोति।

MVP (न्यूनतम व्यवहार्य उत्पाद) .

परिभाषा

MVP, अथवा न्यूनतमं व्यवहार्यं उत्पादं, उत्पादविकासप्रक्रियायाः समये मूलकार्येषु संसाधनानाम् केन्द्रीकरणं, न्यूनतमव्ययेन अल्पतमसमये च मूलभूतकार्यैः सह उत्पादसंस्करणं प्रारम्भं कर्तुं निर्दिशति उद्देश्यं यथाशीघ्रं उपयोक्तृप्रतिक्रियाः प्राप्तुं यथा उत्पादस्य अधिकं सुधारः कर्तुं शक्यते।

गुणाः

  1. न्यूनतमं कुर्वन्तु: MVP इत्यस्मिन् प्रारम्भिकविकासव्ययस्य समयस्य च न्यूनीकरणाय उत्पादेन आवश्यकानां न्यूनतमविशेषतानां समुच्चयः भवति ।
  2. व्यवहार्यता: यद्यपि न्यूनतमं तथापि MVP एकं कार्यशीलं उत्पादं भवितुमर्हति यस्य माध्यमेन उपयोक्तारः उत्पादस्य मूलमूल्यं कार्यक्षमतां च अनुभवितुं शक्नुवन्ति।
  3. बाजार प्रमाणीकरण: MVP दलं शीघ्रं उपयोक्तृप्रतिक्रियां प्राप्तुं प्रतिक्रियायाः आधारेण पुनरावर्तनीयं अनुकूलनं कर्तुं च शक्नोति।

अनुप्रयोग परिदृश्य

स्टार्टअप-संस्थासु नूतन-उत्पाद-विकासेषु च एम.वी.पी. एतत् उद्यमिनः उत्पादस्य अवधारणानां, विपण्यमागधानां च शीघ्रं सत्यापनार्थं साहाय्यं कर्तुं शक्नोति, तथा च विपण्यद्वारा सत्यापितं न कृतेषु उत्पादेषु अत्यधिकसंसाधनानाम् निवेशं परिहरितुं शक्नोति द्रुतपुनरावृत्तिः निरन्तरं अनुकूलनं च माध्यमेन विकासदलः उपयोक्तृआवश्यकतानां पूर्तये उत्तमरीत्या उत्पादस्य विपण्यप्रतिस्पर्धायां सुधारं कर्तुं शक्नोति ।

भेदः तुलना च

भिन्नानि लक्ष्याणि

  • आद्यरूप: विकासदक्षतां लचीलतां च सुधारयितुम्, विद्यमानानाम् उदाहरणानां प्रतिलिपिं कृत्वा शीघ्रमेव समानवस्तूनाम् बहूनां संख्यां जनयितुं च केन्द्रितम् अस्ति ।
  • POC: मुख्यं लक्ष्यं कस्यापि अवधारणायाः अथवा तकनीकीसमाधानस्य व्यवहार्यतां सत्यापयितुं सम्भाव्यजोखिमानां न्यूनीकरणं च भवति।
  • म.वी.पी: लक्ष्यं पुनरावर्तनीय-अनुकूलनार्थं उत्पाद-अवधारणायाः, विपण्य-माङ्गस्य च सत्यापनार्थं यथाशीघ्रं उपयोक्तृ-प्रतिक्रियाः प्राप्तुं भवति ।

विभिन्नाः कार्यान्वयनपदार्थाः

  • आद्यरूप: प्रायः सम्पूर्णे विकासप्रक्रियायां उपयुज्यते, विशेषतः तेषु परिदृश्येषु यत्र समानवस्तूनाम् शीघ्रं निर्माणस्य आवश्यकता भवति ।
  • POC: मुख्यतया परियोजनायाः प्रारम्भिकपदेषु अग्रे विकासस्य पूर्वापेक्षारूपेण भवति।
  • म.वी.पी: उत्पादविकासस्य प्रारम्भिकपदेषु यदा दलेन उत्पादस्य मूलकार्यक्षमता मूल्यं च निर्धारितं भवति तदा MVP निर्मातुं आरभत।

परिणामाः भिन्नरूपेण प्रदर्शिताः भवन्ति

  • आद्यरूप: मुख्यतया आन्तरिकपरीक्षणस्य विकासस्य च समये प्रदर्शनार्थं उपयुज्यते यत् दलं उत्पादस्य रूपं कार्यक्षमतां च अवगन्तुं साहाय्यं करोति।
  • POC: हितधारकाणां समक्षं अवधारणायाः क्षमतां प्रदर्शयितुं आवश्यकं समर्थनं संसाधनं च प्राप्तुं प्रयुक्तम्।
  • म.वी.पी: प्रत्यक्षतया उपयोक्तृणां सम्मुखीकरणं तथा च विपण्यप्रतिक्रियाद्वारा उत्पादस्य व्यावसायिकक्षमतायाः सत्यापनम्।

उपसंहारे

प्रोटोटाइप्, पीओसी, एमवीपी च प्रत्येकं सॉफ्टवेयरविकासे उत्पादनिर्माणे च भिन्नाः भूमिकाः निर्वहन्ति । प्रोटोटाइप विकासदक्षतां लचीलतां च सुधारयितुम्, POC इत्यस्य उपयोगः अवधारणानां सत्यापनार्थं जोखिमानां न्यूनीकरणाय च भवति, तथा च MVP यथाशीघ्रं उपयोक्तृप्रतिक्रियां प्राप्तुं उत्पादसंकल्पनानां प्रमाणीकरणे च केन्द्रीक्रियते व्यावहारिकप्रयोगेषु एताः त्रीणि अवधारणाः परस्परं संयोजयित्वा परियोजनासफलतां संयुक्तरूपेण प्रवर्धयितुं शक्यन्ते । तेषां भेदानाम्, संयोजनानां च अवगमनेन परियोजना-प्रारम्भ-चरणस्य समये विकास-दलस्य सूचितनिर्णयस्य कृते सहायकं भवितुम् अर्हति तथा च उत्पादस्य विपण्य-प्रतिस्पर्धायां सुधारः कर्तुं शक्यते