प्रौद्योगिकी साझेदारी

Kubernetes (k8s) वास्तुकला कथं कार्यं करोति

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुबेर्नेट्स अवलोकन

  • कुबेर्नेट्स(k8s) .: गूगलेन मुक्तस्रोतः एकः पात्र-आर्केस्ट्रेशन-प्रणाली ।
  • नामस्य उत्पत्तिः : कुबेर्नेट्सस्य दीर्घः शब्दः अस्ति, तथा च मध्यमाः ८ अक्षराः प्रायः लोपिताः भवन्ति, ये k8s इति उच्यन्ते ।
  • एतत् अनुप्रयोगसेवानां सर्वराणां च मध्ये स्थितम् अस्ति, नीतीनां माध्यमेन बहुविधाः अनुप्रयोगसेवानां समन्वयनं प्रबन्धनं च करोति ।
  • YAML सञ्चिकाविन्यासस्य माध्यमेन स्वचालितनियोजनं, स्वचालितपुनर्प्रारम्भः, अनुप्रयोगानाम् स्वचालितविस्तारः संकोचनं च साकारं भवति ।

कुबेर्नेट्स वास्तुकला

  • नियन्त्रण विमान: समूहस्य मस्तिष्कस्य समकक्षं, कार्यरत-नोड्-प्रबन्धनस्य नियन्त्रणस्य च उत्तरदायी ।

    • घटकेषु अन्तर्भवन्ति : १.
      • एपिआइ सर्वर: सेवासंसाधनानाम् संचालनार्थं एपिआइ-अन्तरफलकं प्रदाति ।
      • समयनिर्धारक: संसाधननिर्धारणनिर्णयानां उत्तरदायी।
      • नियन्त्रक प्रबन्धक: अनुप्रयोगसेवानां निर्माणस्य बन्दीकरणस्य च उत्तरदायी।
      • इत्यादि: भण्डारणस्तररूपेण, एतत् क्लस्टरस्य स्थितिं, दत्तांशं च रक्षति ।
  • कार्य नोड (Node) .: क्लस्टरस्य हस्तपादयोः समकक्षं, कार्यनिष्पादनस्य, अनुप्रयोगसेवानां च संचालनस्य उत्तरदायी।

    • घटकेषु अन्तर्भवन्ति : १.
      • फली: पात्रस्य चालितदृष्टान्तः, k8s मध्ये लघुतमः समयनिर्धारण-एककः ।
      • कुबेलेट्: पोडस्य जीवनचक्रप्रबन्धनस्य उत्तरदायी।
      • कंटेनर रनटाइम: Docker इत्यादीनां पात्राणां जीवनचक्रप्रबन्धनस्य उत्तरदायी।
      • कुबे प्रॉक्सी: Node इत्यस्य संजालप्रॉक्सी इत्यस्य उत्तरदायी तथा अनुरोधस्य अग्रेषणस्य।

कुबेर्नेट्स मूल अवधारणा

  • चिति: एकं नियन्त्रणविमानं बहुविधं श्रमिकनोड् च भवति ।
  • पात्रप्रतिमा: अनुप्रयोगसङ्केतः आश्रितवातावरणानि च समाविष्टानि संकुलितसञ्चिकाः ।
  • पात्रम्: अनुप्रयोगसेवायाः चालन-एककम् ।
  • फली: एकस्य वा अधिकस्य पात्रस्य संग्रहः यः जालस्य भण्डारणसंसाधनस्य च साझेदारी करोति ।

कुबेर्नेट्स परिचालनसाधनम्

  • कुबेक्तल्: k8s द्वारा प्रदत्तं आदेशपङ्क्तिसाधनं k8s API इत्यनेन सह अन्तरक्रियां कर्तुं सेवानियोजनं प्रबन्धनं च सरलीकर्तुं उपयुज्यते ।

सेवानियोजनं तथा आह्वानप्रक्रिया

  • परिनियोजन सेवा: YAML सञ्चिकाः लिखित्वा kubectl आदेशान् निष्पादयित्वा सेवाः परिनियोजयन्तु ।
  • सेवा आह्वान: बाह्य अनुरोधाः Ingress नियन्त्रकस्य माध्यमेन क्लस्टरं प्रविशन्ति तथा च Kube Proxy द्वारा तत्सम्बद्धं Pod प्रति अग्रे प्रेष्यन्ते ।

कुबेर्नेट्स लाभ

  • परिनियोजनं, पुनः आरम्भं, स्केलिंगं च स्वचालितं कुर्वन्तु ।
  • सेवानियोजनं तथा संचालनं अनुरक्षणं च प्रक्रियां सरलीकरोतु।
  • बृहत्-परिमाणस्य पात्रसेवानां प्रबन्धनस्य समर्थनं कुर्वन्तु।

सारांशं कुरुत

  • k8s एकं शक्तिशालीं कंटेनर-आर्केस्ट्रेशन-उपकरणं भवति यत् नियन्त्रण-विमानस्य तथा श्रमिक-नोडस्य सहकारि-कार्यस्य माध्यमेन अनुप्रयोग-सेवानां स्वचालित-प्रबन्धनं समयनिर्धारणं च साक्षात्करोति
  • नियन्त्रणविमानं निर्णयनिर्माणस्य निर्देशनिर्गमनस्य च उत्तरदायी भवति, तथा च श्रमिकनोड्स् कार्याणां निष्पादनस्य, अनुप्रयोगानाम् संचालनस्य च उत्तरदायी भवति
  • kubectl साधनस्य माध्यमेन उपयोक्तारः सेवानां द्रुतनियोजनं प्रबन्धनं च प्राप्तुं k8s API इत्यनेन सह सहजतया अन्तरक्रियां कर्तुं शक्नुवन्ति ।

प्रश्न

  • Docker तथा k8s इत्येतयोः मध्ये कः सम्बन्धः अस्ति ?