प्रौद्योगिकी साझेदारी

पायथन् प्रोग्रामिंग् उदाहरणानि पायथन् इत्यस्य गुप्तविशेषताः

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पायथन् इत्यस्य गुप्तविशेषताः


पायथन् इति एकः शक्तिशाली प्रोग्रामिंग् भाषा अस्ति यस्याः शिक्षणं सुलभं भवति, क्रीडितुं च मजेयम् अस्ति । परन्तु मूलभूतविषयेभ्यः परं, अनेके गुप्तविशेषताः, युक्तयः च सन्ति ये भवन्तं अधिकं कुशलं प्रभावी च पायथन् कोडं लिखितुं साहाय्यं कर्तुं शक्नुवन्ति ।

अस्मिन् लेखे वयं एतानि कानिचन गुप्तविशेषतानि प्रकाशयिष्यामः तथा च भवन्तं दर्शयिष्यामः यत् तेषां उपयोगः कथं भवतः पायथन् प्रोग्रामिंग् कौशलं वर्धयितुं शक्यते ।

1. पायथन् मध्ये (_) अधोरेखां कुर्वन्तु

पायथन् इत्यस्य गुप्तरत्नानाम् एकं अण्डरस्कोर (_) अस्ति । इदं सार्वत्रिकं वर्णं यस्य उपयोगः पायथन् कोड् इत्यस्मिन् विविधरीत्या कर्तुं शक्यते ।

प्रथमं पायथन् मध्ये चररूपेण उपयोक्तुं शक्यते । प्रायः एकवारं चरः इति रूपेण उपयुज्यते, एकः चरः यः घोषितः भवति परन्तु मूल्यं वस्तुतः न प्रयुक्तम् ।

for _ in range(5):
    print("Hello, World!")
  • 1
  • 2

उपरिष्टाद् कोड् मध्ये वयं _ इति चरं कुत्रापि न उपयुञ्ज्महे, केवलं