2024-07-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Callback function (Callback Function) C भाषायां अतीव महत्त्वपूर्णा सामान्यतया च प्रयुक्ता प्रोग्रामिंगप्रौद्योगिकी अस्ति, विशेषतः यदा इवेण्ट्-ड्राइव् अथवा एसिन्क्रोनस् प्रोग्रामिंग् इत्यनेन सह व्यवहारः भवति C भाषायां callback function इत्यस्य विस्तृतं विश्लेषणं निम्नलिखितम् अस्ति ।
कॉलबैक् फंक्शन् फंक्शन् पॉइंटर् इत्यस्य माध्यमेन आह्वितं फंक्शन् निर्दिशति । एतत् एकं फंक्शन् अन्यस्मिन् फंक्शन् प्रति पैरामीटर् रूपेण पारयितुं, विशिष्टघटना घटते तदा निष्पादयितुं च शक्नोति । एषा प्रौद्योगिकी प्रोग्रामिंग् अधिकं लचीलं करोति तथा च गतिशीलरूपेण निर्णयं कर्तुं शक्नोति यत् कदा कस्य फंक्शन् आह्वानं कर्तव्यम् इति ।
सामान्यतया निम्नलिखितस्थितौ कॉलबैक् कार्याणि उपयुज्यन्ते ।
C भाषायां callback functions इत्यस्य कार्यान्वयनार्थं प्रायः निम्नलिखितपदार्थाः सन्ति ।
प्रथमं, callback function इत्यस्य प्रकारं परिभाषयन्तु, यत् प्रायः function pointer इत्यस्य माध्यमेन कार्यान्वितं भवति:
// 定义回调函数类型
typedef void (*CallbackType)(int);
अत्रCallbackType
एकः फंक्शन् सूचकप्रकारः अस्ति यः एकं फंक्शन् दर्शयति यस्य रिटर्न् वैल्यू नास्ति तथा च a स्वीकुर्वतिint
प्रकारमापदण्डैः सह कार्याणि ।
मुख्यप्रोग्रामे विशिष्टं कार्यं कॉलबैक् फंक्शन् रूपेण तस्य फंक्शन् प्रति पञ्जीकरणं कुर्वन्तु यस्य आह्वानं करणीयम् अस्ति:
// 函数接受回调函数作为参数
void performOperation(int data, CallbackType callback) {
// 执行操作
printf("Performing operation with data: %dn", data);
// 调用回调函数
callback(data);
}
अस्मिन् उदाहरणे .performOperation
फंक्शन् पूर्णाङ्कं स्वीकुर्वतिdata
तथा एकं कॉलबैक् फंक्शन्callback
पैरामीटर् इति रूपेण। एकं निश्चितं कार्यं कृत्वा, परिणामान् नियन्त्रयितुं पञ्जीकृतं कॉलबैक् कार्यं आह्वयति ।
आह्वयन्performOperation
, callback function इत्यस्य रूपेण उपयुक्तं फंक्शन् पारयन्तु:
// 实现一个回调函数
void callbackFunction(int result) {
printf("Callback function called with result: %dn", result);
}
int main() {
// 注册回调函数
performOperation(42, callbackFunction);
return 0;
}
अस्मिन् उदाहरणे .main
कार्येcallbackFunction
कॉलबैक् फंक्शन् इत्यस्य रूपेण पञ्जीकृतम् ।कदाperformOperation
यदा सः स्वस्य कार्यं सम्पन्नं करोति तदा सः आह्वयतिcallbackFunction
तथा परिणामं पारयन्ति।
अधः सम्पूर्णः नमूनासङ्केतः आउटपुट् च अस्ति ।
#include <stdio.h>
// 定义回调函数类型
typedef void (*CallbackType)(int);
// 函数接受回调函数作为参数
void performOperation(int data, CallbackType callback) {
// 执行操作
printf("Performing operation with data: %dn", data);
// 调用回调函数
callback(data);
}
// 实现一个回调函数
void callbackFunction(int result) {
printf("Callback function called with result: %dn", result);
}
int main() {
// 注册回调函数
performOperation(42, callbackFunction);
return 0;
}
आउटपुट् परिणामः : १.
Performing operation with data: 42
Callback function called with result: 42
उपर्युक्तविश्लेषणस्य माध्यमेन आशासे यत् भवान् C भाषायां callback function प्रौद्योगिकीम् अधिकतया अवगन्तुं प्रयोक्तुं च शक्नोति!
- अस्य खण्डस्य विषयवस्तु पूर्णतया परिचयः कृतः अस्ति यत् अस्य लेखस्य माध्यमेन सर्वेषां कृते C भाषायां callback function इत्यस्य गहनतया अवगमनं अवगमनं च भविष्यति।
- भवतः पठनस्य समर्थनस्य च धन्यवादः यदि भवान् मन्यते यत् एषः लेखः भवतः कृते सहायकः अस्ति तर्हि कृपया भवतः समर्थने कंजूसः मा कुरुत ।लाइक एवं कमेंट , यत् अस्माकं कृते अतीव महत्त्वपूर्णम् अस्ति।पुनः धन्यवादः सर्वेभ्यःअनुसरणं समर्थनं च कुर्वन्तु!