प्रौद्योगिकी साझेदारी

२०२४ तमे वर्षे आधुनिक-अनुप्रयोगानाम् कृते १६ उत्तमाः एपिआइ-द्वाराः

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एपिआइ इति किम् ?

एपिआइ इति सॉफ्टवेयरसमाधानं यत् मध्यस्थरूपेण कार्यं करोति यत् द्वयोः अनुप्रयोगयोः परस्परं संवादं कर्तुं समर्थः भवति । निम्नलिखितविशेषताः एपिआइ-इत्येतत् अधिकं उपयोगिनो मूल्यवान् च कुर्वन्ति ।

  • REST तथा HTTP इत्यादीनां सुलभानां, व्यापकतया अवगतानां, विकासक-अनुकूलानां च मानकानां पालनम् कुर्वन्तु ।
  • एपिआइ केवलं कतिपयानां कोडपङ्क्तयः अपेक्षया अधिकाः सन्ति;
  • एतेषु उपयोक्तृप्रत्याशानां पूर्तये स्पष्टदस्तावेजाः संस्करणाः च सन्ति ।
  • उत्तमं शासनं सुरक्षा च, तथा च कार्यप्रदर्शनस्य, मापनीयतायाः च प्रबन्धनार्थं निरीक्षणम् ।

अद्यत्वे प्रायः प्रत्येकं उद्यमः अनेके एपिआइ प्रकारस्य उपयोगं करोति ।मुखतुलना एपिआइविडियो वास्तविक-नाम प्रमाणीकरण एपिआइवास्तविकनाम प्रमाणीकरण एपिआइ मुखं कुर्वन्तुसजीवता परीक्षण एपिआइमुखपरिचय एपिआइइत्यादिषु उद्यमानाम् सेवाक्षमतां समृद्धीकर्तुं ।

अत्र अपि बहवः कम्पनयः सन्ति ये मुख्यतया एपिआइ-उत्पादानाम् विक्रयं कुर्वन्ति, यथा Baidu Smart Cloud, Yibao Pay, Xiangyun Identification, Authing.cn..., इत्यादयः, येन ग्राहकानाम् कतिपयानां समस्यानां समाधानं कर्तुं सहायता भवति

एपिआइ-द्वारः किम् ?

एपिआइ गेटवेआम्‌सूक्ष्मसेवाः वास्तुकलायां महत्त्वपूर्णा अवधारणा। एतत् बाह्यग्राहकानाम् (किमपि यत् सूक्ष्मसेवाप्रणाल्याः भागः नास्ति) प्रवेशबिन्दुं निर्माति । एषः घटकः एव अनुप्रयोगस्य प्रवेशबिन्दुरूपेण कार्यं करोति ।

अन्येषु शब्देषु, एपिआइ-द्वारः एपिआइ-प्रबन्धनसर्वरः अस्ति यः अन्त्यबिन्दुविषये सूचनां धारयति । प्रमाणीकरणं, दरसीमीकरणं, भारसन्तुलनं, इत्यादीनि अपि करोति ।

एपिआइ द्वारं अधिकतया अवगन्तुं अस्माभिः ज्ञातव्यं यत् एपिआइ द्वारं किमर्थं आवश्यकम् इति ।

अस्माकं कृते एपिआइ-द्वारस्य आवश्यकता किमर्थम् ?

एपिआइ-द्वारस्य आवश्यकतां ज्ञातुं इलेक्ट्रॉनिक-सञ्चार-अनुप्रयोगस्य उपयोग-प्रकरणस्य चर्चां कुर्मः

प्रकरणविश्लेषणम्

ई-वाणिज्य-अनुप्रयोगे जटिलपृष्ठस्य (यथा उत्पादपृष्ठस्य) केस-अध्ययनं पश्यन्तु । यदि वयं अधः Amazon उत्पादसूचीपृष्ठं पश्यामः तर्हि वयं पश्यामः यत् अस्मिन् विशेषे पृष्ठे बहु सूचनां प्रस्तुतुं आवश्यकम् अस्ति।

व्याख्यानार्थं उपरि विशिष्टपृष्ठं प्रतिपादयितुं आवश्यकानि सर्वाणि सूक्ष्मसेवानि सूचीबद्धं कुर्मः ।

विचार्यतां यत् अन्वेषण-उत्पादाः, इन्वेण्ट्री, शिपिंग, रेटिंग्-समीक्षा, अनुशंस-इञ्जिनं, मालवस्तु, वित्त-बीमा च उपर्युक्तपृष्ठं प्रतिपादयितुं प्रयुक्ताः सप्त (7) भिन्नाः सूक्ष्मसेवाः सन्ति

नोटः- उपर्युक्ताः सप्त सूक्ष्मसेवाः एपिआइ-द्वारस्य अवधारणां व्याख्यातुं केवलं परिकल्पना एव सन्ति । यथार्थतः अमेजन-संस्थायाः सूक्ष्मसेवानां संख्या भिन्ना भवितुम् अर्हति ।

समस्या : यतः एताः सूक्ष्मसेवाः भिन्न-भिन्न-सर्वर्-मध्ये नियोजिताः सन्ति, यदि क्लायन्ट् एताः सेवाः अभिगन्तुं इच्छति तर्हि पृष्ठे न्यूनातिन्यूनं सप्त-आह्वानस्य आवश्यकता भवति

परन्तु किं वास्तवमेव एषः उपायः उत्तमः ? अहं न मन्ये यत् एषः अनुशंसितः उपायः अस्ति यतः अस्माभिः सप्त भिन्नाः आह्वानाः कर्तव्याः सन्ति, येन निश्चितरूपेण कार्यक्षमता, संसाधनस्य उपभोगः, भारसमयः इत्यादिषु प्रभावः भविष्यति । ग्राहकः अपि सर्वैः सेवाभिः सह दृढतया युग्मितः अस्ति, अस्माभिः "समीक्षाः" "रेटिंग्" च सूक्ष्मसेवाः द्वयोः भिन्नयोः सेवायोः पृथक् कर्तव्याः इति कल्पयित्वा, अस्माभिः क्लायन्ट् कोड् अद्यतनं कर्तव्यं भविष्यति ग्राहकस्य समीक्षां प्राप्तुं एकवारं एकवारं च रेटिंग् प्राप्तुं आह्वानं कर्तव्यं भवति, यत् वास्तवतः तस्य नियन्त्रणस्य सर्वोत्तमः उपायः नास्ति ।

समाधानं

अतः, अनुशंसितः उपायः कः ? API Gateway, अस्माकं client इत्यस्य microservices इत्यस्य च मध्ये API Gateway इति लेयरः अस्ति । सर्वेषां सूक्ष्मसेवानां कृते अग्रे-अन्त-सेवा अस्ति । इदानीं कोऽपि क्लायन्ट् सूक्ष्मसेवाम् अभिगन्तुं इच्छति, क्लायन्ट् एपिआइ द्वारं आह्वयितुं अर्हति । अधुना, एपिआइ-द्वारः क्रमेण सर्वाणि सूक्ष्मसेवानि आह्वयति, अस्माकं यत्किमपि प्रतिक्रियाः आवश्यकं भवेत् तत् प्राप्नोति । एषा प्रक्रिया एपिआइ रचना इति कथ्यते ।

संक्षेपेण, एपिआइ-द्वारः ग्राहकानाम् सूक्ष्मसेवानां च मध्ये उपविशति, सर्वेषां सूक्ष्मसेवानां द्वाररूपेण कार्यं करोति च ।

न केवलं एपिआइ-द्वारस्य उपयोगेन अस्माकं बहुधा लाभः अपि भवितुम् अर्हति ।

एपिआइ गेटवे इत्यस्य लाभाः

एपिआइ गेटवे अस्मान् A/B परीक्षणं, कैशिंग्, अभिगमकोटान् प्रबन्धयितुं, एपिआइ स्वास्थ्यनिरीक्षणं, एपिआइ संस्करणं, अराजकता वानरपरीक्षणं, मुद्रीकरणं, इत्यादीनि कार्यान्वितुं सहायं करोति । अधः केचन लाभाः वदामः ।

1.1.सुरक्षा

प्रत्येकं भवन्तः एपिआइ-आह्वानं कुर्वन्ति तदा सेवां प्राप्तुं सार्वजनिक-IP-सङ्केतस्य उपयोगः अवश्यं करणीयः । एतेन जोखिमः उजागरः भवति ।

API Gateway इत्यत्र गत्वा एतानि केवलं निजी IP-सङ्केतानां उपयोगेन एव अभिगन्तुं शक्यन्तेसूक्ष्मसेवाः . एतेन दत्तांशव्यवहारस्य अधिकसुरक्षितः मार्गः भवति । अपि,एपिआइ गेटवेइत्यस्य उपयोगः दुर्भावनापूर्णेभ्यः DDoS-आक्रमणेभ्यः अपि आँकडानां रक्षणं करोति ।

सुरक्षां सुनिश्चित्य TLS प्रमाणपत्राणि आवश्यकानि सन्ति, तथा च API Gateway अस्माकं सर्वाणि APIs एकस्य स्थिरस्य IP अथवा डोमेनस्य पृष्ठतः स्थापयित्वा कुञ्जीभिः, टोकनैः, IP-छननेन च तान् रक्षितुं साहाय्यं कृत्वा एतत् सर्वं सम्पादयति

1.2.प्रमाणीकरणं, प्राधिकरणं, दोषसहिष्णुता च

भवतः अनुप्रयोगे प्रवेशं कुर्वन्तः उपयोक्तारः प्रमाणीकृताः अधिकृताः च इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति । एपिआइ गेटवे एकः प्रवेशबिन्दुः अस्ति यः सर्वान् आवश्यकतान् सहजतया पूरयति । अतः केवलं अधिकृतप्रयोक्तृभ्यः प्रवेशं कर्तुं शक्नोति तथा च प्रमाणितप्रयोक्तृभ्यः परिवर्तनं कर्तुं शक्नोति, दोषसहिष्णुतां प्राप्नोति ।

1.3.भारसंतुलनं मार्गनिर्धारणं च

यत्र बहुविधाः अनुरोधाः सन्ति तथा च यातायातस्य वर्धनं भवति तत्र एपिआइ गेटवे तस्य नियन्त्रणे सहायतां कर्तुं शक्नोति । बहुविधसेवाः निर्माय तान् Round-Robin इव आह्वयित्वा क्रियते । एतत् उपयोक्तृखण्डाधारितं क्लायन्ट्-अनुरोधं प्रबन्धयति, मार्गयति च । अतः भिन्न-भिन्न-उपयोक्तृभ्यः भिन्न-गुणवत्तायाः वा वेगस्य वा सामग्रीः प्रदातुं शक्यते ।

एकं उपयोगप्रकरणं विचारयन्तु यत्र क्रमशः डेस्कटॉप् तथा मोबाईल उपकरणानां कृते न्यूनगुणवत्तायुक्तानि चित्राणि/वीडियो उच्चगुणवत्तायुक्तानि चित्राणि/वीडियो च प्रत्यागन्तुं द्वौ सूक्ष्मसेवाः परिभाषितौ स्तः

अस्मिन् सन्दर्भे वयं एपिआइ-द्वारं विन्यस्तुं शक्नुमः येन सः रूटररूपेण कार्यं करोति, यदि अनुरोधः चलयन्त्रात् आगच्छति तर्हि सः अनुरोधं न्यूनगुणवत्तायुक्तं चित्रं/वीडियोसेवां प्रति मार्गयिष्यति, यदि अनुरोधः डेस्कटॉपतः अस्ति, इदं उच्चगुणवत्तायुक्तं चित्र/वीडियो सेवां प्रति अनुरोधं मार्गयितुं शक्नोति। इदं मार्गनिर्धारणं शीर्षकं, मार्गं, पैरामीटर् इत्यादीनां आधारेण कर्तुं शक्यते ।

१.४ इन्सुलेशनम्

यदि अनुप्रयोगात् एकं वा अधिकं वा सूक्ष्मसेवा योजितं वा निष्कासितं वा भवति तर्हि वयं क्लायन्ट्-सङ्केतं अद्यतनं न करिष्यामः । अस्मिन् सन्दर्भे अद्यतनसूक्ष्मसेवायाः आधारेण आह्वानं कर्तुं अस्माभिः एपिआइ-द्वारे एव किञ्चित् परिवर्तनं कर्तव्यम् ।

1.5.विपरीत प्रॉक्सी तथा कैश

microservices मार्गेण static files (HTML, JS, CSS, fonts) सेवितुं सर्वोत्तमः उपयोगः नास्ति, अस्मिन् सन्दर्भे वयं एताः सञ्चिकाः API Gateway मध्ये स्थानान्तरयितुं शक्नुमः ।

एपिआइ गेटवे सर्वाणि स्थिरसामग्रीणि रक्षितुं शक्नोति तथा च प्रत्यक्षतया ग्राहकानाम् सेवां कर्तुं शक्नोति। तथैव प्रवृत्ति-उत्पादानाम् मूल्याङ्कनं कुर्वन्ति सेवाः विचारयन्तु, यत्र प्रवृत्तिः प्रतिघण्टां वा दैनिकं वा गण्यते । अतः एकदा शेषकालं यावत् प्रवृत्तिः गणिता भवति तदा सेवा पुनः पुनः समानं प्रतिक्रियां दास्यति ।अस्मिन् सन्दर्भे एपिआइ-द्वारस्य एकं विशेषता अस्ति यस्य नाम अस्तिप्रतिक्रिया संग्रहणfunction यत्र वयं URL तथा threshold time इत्यस्य उल्लेखं कर्तुं शक्नुमः यस्य कृते प्रतिक्रियां cached करणीयम् अस्ति ।

1.6.प्रोटोकॉल एडाप्टर

यदि वयं Web Sockets इत्यादीनां प्रोटोकॉलस्य अथवा HTTP इत्यस्य नूतनतरस्य संस्करणस्य (अर्थात् HTTP/2) लाभं ग्रहीतुं इच्छामः, यद्यपि अस्माकं पृष्ठभागसेवा HTTP/2 अथवा Web Sockets इत्यनेन सह सज्जा नास्ति वा न सङ्गता अस्ति, तर्हि नूतनसमझौते परिवर्तनार्थं API Gateway उत्तरदायित्वम् पुरातनसम्झौते स्वीकृत्य भवितुं शक्नोति। एतत् प्रोटोकॉल एडाप्टर् इत्यस्य कार्यं कर्तुं शक्नोति ।

२०२४ तमस्य वर्षस्य सर्वोत्तम-एपिआइ-द्वारस्य सूची

1. कोङ्गद्वारः

कोङ्ग् गेटवे लघुप्रॉक्सी इत्यनेन निर्मितः सर्वाधिकं लोकप्रियः मुक्तस्रोतः अस्तिमेघदेशीयः एपिआइ गेटवे। न्गिन्क्स इत्यस्य साहाय्येन लुआभाषायां लिखितम् अस्ति । इदं एकं टेम्पलेट् इञ्जिन् अस्ति यत् इवेण्ट् समयं त्वरितुं साहाय्यं करोति । Kong अस्माकं सर्वेषां सूक्ष्मसेवा-अनुप्रयोगानाम् अप्रतिम-विलम्ब-प्रदर्शनस्य, मापनीयतायाः च गारण्टीं ददाति, भवेत् ते कुत्रापि चालयन्ति । कोङ्ग एपिआइ गेटवे इत्यस्य व्यापकं उपयोगः नास्डैक्, हनीवेल्, सिस्को, एफएबी, एक्स्पीडिया, सैमसंग, सीमेन्स, याहू जापान इत्यादिभिः कम्पनीभिः भवति ।

कोङ्ग् इत्यनेन प्रदत्ताः केचन विशेषताः अत्र सन्ति : १.

  • प्रमाणीकरणम्
  • यातायात नियन्त्रण
  • विश्लेषणं कुरुत
  • रैकृ
  • लॉगिंग
  • सर्वररहितः
  • प्लग-इन् आर्किटेक्चरस्य उपयोगेन विस्तारणीयम्

कोङ्ग् इत्यत्र उत्तमं दस्तावेजीकरणं एकीकरणं च अस्ति

2. अपाचे एपिआइसिक्स

अपाचे एपिआइसिक्स् इत्यस्य जन्म मूलतः चीनदेशस्य ज़िलिउ प्रौद्योगिक्यां अभवत्, अनन्तरं अपाचे इन्क्यूबेटर् इत्यत्र प्रविश्य मुक्तस्रोतः अभवत् । परियोजनायाः उपाध्यक्षः मिङ्ग् वेन् इत्यनेन उक्तं यत् एषः एपिआइ-द्वारः क्लाउड्-देशीयैः सूक्ष्मसेवाभिः च आनयितानां विविधानां आव्हानानां समाधानं करोति । अपाचे एपिसिक्स् इत्यस्य उपयोगः ३६०, हेलोटॉक्, नेटईज, ट्रेवलस्काई इत्यादिभिः कम्पनीभिः क्रियते ।

अपाचे एपिआइसिक्स Nginx इत्यादिषु आधारितम् अस्ति अस्मिन् गतिशीलमार्गनिर्धारणं प्लग-इन् हॉट् लोडिंग् च कार्याणि सन्ति, तथा च सूक्ष्मसेवाप्रणाल्याः अन्तर्गतं एपिआइ प्रबन्धनार्थं विशेषतया उपयुक्तम् अस्ति ।

3. त्यक्

Tyk इति उद्यम-श्रेणीयाः मुक्तस्रोत-एपिआइ-द्वारः अस्ति । स्वयमेव होस्टेड् अथवा होस्टेड् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।

अत्र TYK इत्यनेन बहिः प्रदत्तानि कानिचन विशेषतानि सन्ति ।

  • प्रमाणीकरणम्
  • कोटा तथा दरसीमा
  • संस्करणनियन्त्रणम्
  • सूचनाः घटनाः च
  • उपहासः अपि
  • विस्तृत निगरानी एवं विश्लेषण
  • पश्चात्तापसङ्गततायै प्रतिबद्धः
  • GraphQLपेटीतः बहिः सज्जः

TYK AWS Marketplace इत्यत्र अपि उपलभ्यते । यदि भवतः अनुप्रयोगस्य ढेरः AWS इत्यत्र अस्ति तर्हि एषः उत्तमः विकल्पः अस्ति ।

4. ओसेलोट्

Ocelot इति .net API द्वारं परियोजना .net इत्यस्य उपयोगाय सूक्ष्मसेवाः अथवा सेवा-उन्मुख-आर्किटेक्चरं चालयितुं डिजाइनं कृतम् अस्ति यस्य एकीकृत-प्रणाली-प्रवेश-बिन्दुस्य आवश्यकता भवति । तथापि HTTP इत्यस्य उपयोगेन किमपि कार्यं करिष्यति तथा च .NET Core समर्थनेन सह ASP द्वारा समर्थितस्य कस्मिन् अपि मञ्चे चालयिष्यति ।

ओसेलोट् विशिष्टक्रमेण मध्यवेयररूपेण कार्यं करोति । एतत् HttpRequest वस्तुं स्वविन्यासेन निर्दिष्टे अवस्थायां परिवर्तयति यावत् सः अनुरोधनिर्मातृमध्यवेयरं न प्राप्नोति । एतत् अधःप्रवाहसेवानां अनुरोधाय HttpRequestMessage वस्तु निर्माति । अनुरोधं करोति यत् मध्यवर्ती तत् ओसेलोट् पाइपलाइन् मध्ये अन्तिमं वस्तु अस्ति । अग्रिममध्यमयन्त्रं न आह्वयति । मध्यवेयर भागः HttpRespon भविष्यतिसेMसन्देशः HttpResponse ऑब्जेक्ट् मध्ये मैप् कृत्वा क्लायन्ट् प्रति प्रत्यागच्छति ।

ओसेलोट् मार्गनिर्धारणं, प्रमाणीकरणं, दरसीमीकरणं, संग्रहणं, भारसन्तुलनं, इत्यादीनि मानकविशेषतानि प्रदाति । एतत् चङ्क्ड् एन्कोडिंग्, फोरवर्डिंग् होस्ट् हेडर्स्, स्वैग्गर् इत्यादीनां समर्थनं न करोति ।

5. गोकुः

Wukong API Gateway इति EOLINK Company इत्यस्य छत्रपरियोजना अस्ति । इदं गोलाङ्ग-आधारितं सूक्ष्मसेवाद्वारम् अस्ति यत् उच्च-प्रदर्शन-गतिशील-मार्गनिर्धारणं, सेवा-आर्केस्ट्रेशनं, बहु-किरायेदार-प्रबन्धनं, एपिआइ-प्रवेशनियन्त्रणम् इत्यादीनां कार्याणां समर्थनं करोति Wukong विन्यासं सुलभं विस्तारं च अधिकं सुलभं कर्तुं चित्रात्मकं अन्तरफलकं प्लग-इन् प्रणाली च प्रदाति । मानकविशेषतानां अतिरिक्तं गोकुः क्लस्टरिंग्, हॉट् अपडेट्, अलर्ट्स्, लॉगिंग् इत्यादीनि कार्याणि अपि प्रदाति ।

6. एक्स्प्रेस् गेटवे

Express Gateway इत्येतत् Express.js इत्यत्र निर्मितम् अस्ति । Express Gateway एपिआइ गेटवे उपयोगप्रकरणानाम् पूर्तये Express इत्यस्य परितः घोषणात्मकरूपेण निर्मितानाम् घटकानां समुच्चयः अस्ति । एक्स्प्रेस् गेटवे इत्यस्य शक्तिः एक्स्प्रेस् मिडिलवेयर इत्यस्य परितः समृद्धस्य पारिस्थितिकीतन्त्रस्य लाभं लभते । Joyent, The Linux Foundation, VIRICITI, Switch Media, Coozy, Musement इत्यादीनि कम्पनयः सर्वाणि Express gateways इत्यस्य व्यापकरूपेण उपयोगं कुर्वन्ति । इदं सरलं, द्रुतं, सर्वाणि मूलभूतविशेषतानि च प्रदाति ।

7. ग्लू

Gloo इति मेघ-देशीय-वातावरणानां कृते अग्रिम-पीढीयाः पूर्ण-विशेषता-युक्तः एपिआइ-द्वारः, प्रवेशनियन्त्रकः च अस्ति । इदं Envoy Proxy इत्यत्र निर्मितम् अस्ति तथा च अनुप्रयोगसेवासु यातायातस्य संयोजनाय, सुरक्षिताय, नियन्त्रणाय च उपयुज्यते । Gloo कार्यभारस्य विस्तृतपरिधिना सह सम्बद्धतां समर्थयति, तेषां रक्षणाय, प्रबन्धनाय च, तथा च कार्यस्तरीयमार्गनिर्धारणे उत्कृष्टतां प्राप्नोति । इदं मुक्तस्रोतरूपेण उद्यमरूपेण च उपलभ्यते । Enterprise Edition इत्यत्र निम्नलिखितविशेषताः प्राप्यन्ते ।

  • विकासक पोर्टल
  • WAF
  • दत्तांशहानिः निवारयन्तु
  • अधिकानि प्रमाणीकरणविधयः
  • उन्नत दरसीमीकरणं बहुसमूहप्रबन्धनं च

8. क्राकेन्D

KrakenD इति अति-उच्च-प्रदर्शन-मुक्त-स्रोत-एपिआइ-द्वारम् अस्ति । अस्य मूलकार्यक्षमता एकं एपिआइ निर्मातुम् अस्ति यत् अनेकानि सूक्ष्मसेवानि एकस्मिन् अन्त्यबिन्दौ समुच्चयति, भवतः कृते भारी उत्थापनं स्वचालितं करोति: समुच्चयः, परिवर्तनं, छाननं, डिकोडिंग्, गलाघोषं, प्रमाणीकरणं, इत्यादीनि। अन्त्यबिन्दून् निर्मातुं घोषणात्मकं मार्गं प्रददाति । इदं सुसंरचितं स्तरितं च अस्ति, समुदायस्य अथवा आन्तरिकविकसितस्य प्लग-एण्ड्-प्ले-मध्यम-वेयरस्य उपयोगेन तस्य कार्यक्षमतायाः विस्तारः कर्तुं शक्यते । KrakenD इति दावान् करोति यत् सः Kong तथा Tyk इत्येतयोः अपेक्षया द्रुततरः अस्ति ।

9. फ्यूसिओ

संलयनं एपिआइ-प्रबन्धनप्रणाली अस्ति यतोहि एषा वास्तविक-एपिआइ-अन्तबिन्दून् (अर्थात्, दत्तांशकोशात् आँकडानां अनुरोधं परिवर्तनं च) विकासे सहायकं भवति । अन्यस्मिन् एपिआइ प्रति अनुरोधानाम् प्रॉक्सीकरणं यावत् सीमितं नास्ति । एपिआइ-नियन्त्रणाय प्रबन्धनाय च सरलं सहजं च पृष्ठभागं प्रदाति । Fusion इत्यनेन प्रदत्तानि कानिचन विशेषतानि अत्र सन्ति :

  • मुद्रीकरण
  • सदस्यता समर्थन
  • ओएआइ उत्पन्नं कुर्वन्तु, .रामलयोजना विनिर्देश
  • दस्तावेजीकरणम्
  • अन्ये मानकाः एपिआइ गेटवे कार्याणि

10. WSO2

WSO2 एकं सम्पूर्णं जीवनचक्रं API प्रबन्धनसमाधानं यत् कुत्रापि चालयितुं शक्नोति । इदं परिसरे, मेघे, संकररूपेण वा नियोजितुं शक्यते यत्र तस्य घटकाः बहुषु मेघेषु, परिसरे च आधारभूतसंरचनेषु वितरितुं परिनियोजितुं च शक्यन्ते मेघ-देशीयं एपिआइ-द्वारं समावेशयति तथा च कच्चानि सूक्ष्मसेवानि प्रबन्धित-एपिआइ-मध्ये सहजतया परिवर्तयितुं Kubernetes-सञ्चालकं प्रदाति । एपिआइ प्रबन्धकः एपिआइ-उत्पादानाम् एपिआइ-उत्पादानाम् प्रबन्धनाय, निरीक्षणाय, मुद्राकरणाय च सम्पूर्णं प्रबन्धनविमानं नियन्त्रणविमानं च प्रदातुं सेवाजालेन सह एकीकृत्य भवति । एतत् एकस्मिन् स्पष्टतया एकीकृतप्रणाल्यां एपिआइ प्रकाशनं, जीवनचक्रप्रबन्धनं, अनुप्रयोगविकासं, अभिगमनियन्त्रणं, दरसीमीकरणं, विश्लेषणं च समर्थयति ।

11. अपिगी

एपिगी गूगल क्लाउड् इत्यस्मात् क्रॉस्-क्लाउड् एपिआइ प्रबन्धन मञ्चः अस्ति ।

अस्य लक्षणं निम्नलिखितम् अस्ति ।

  • Apigee: एकं होस्ट् कृतं SaaS समाधानं यत्र भवान् यत् उपयुङ्क्ते तस्य मूल्यं ददाति। भवान् स्वव्यापारस्य निर्माणे ध्यानं ददाति तथा च स्वस्य Apigee वातावरणस्य प्रबन्धनस्य कार्यं GCP मध्ये अवरोहयति।
  • Apigee hybrid: APIs इत्यस्य प्रबन्धनं परिसरे, Google Cloud Platform (GCP) इत्यत्र, अथवा द्वयोः संकरस्य अनुमतिं ददाति ।
  • Apigee मुद्रीकरणेन सह अन्तः अन्तः एपिआइ प्रबन्धनं प्रदाति तथा च अन्तःनिर्मितनिरीक्षणक्षमतां प्रदाति ।

12. मेघ अन्त्यबिन्दवः

Endpoint इति गूगलक्लाउड् इत्यस्य लघुभारयुक्तं Apigee संस्करणम् अस्ति । विकासकानां कृते कस्मिन् अपि Google Cloud पृष्ठभागे एपिआइ-विकासाय, परिनियोजनाय, प्रबन्धनाय च सर्वोत्तमम् अस्ति । एतत् App Engine अनुप्रयोगेभ्यः स्वग्राहकानाम् कृते साधनानि पुस्तकालयाः च प्रदाति । Google Cloud Endpoints अन्यैः उत्पादैः सह कठिनतया एकीकृताः सन्ति यथा निरीक्षणार्थं Trace and Logging, प्रमाणीकरणार्थं Auth0 तथा Firebase, स्वचालितनियोजनाय GKE तथा App Engine इत्यादयः

13. अमेजन एपिआइ गेटवे

AWS भवतः अनुप्रयोगं चालयितुं यत्किमपि आवश्यकं तत् प्रदातुं शक्नोति । एपिआइ-विषये अपि तथैव भवति Amazon API Gateway इति पूर्णतया प्रबन्धिता सेवा अस्ति या विकासकाः एपिआइ-इत्यस्य निर्माणं -> प्रकाशयितुं -> कस्मिन् अपि स्केल-मध्ये सहजतया निर्वाहयितुं सुरक्षितं च कर्तुं शक्नुवन्ति ।एतत् RESTful तथा...WebSocket इति इति api तथा अस्मान् वास्तविकसमये द्विपक्षीयसञ्चारं सक्षमं कर्तुं शक्नोति। द्वारं कथं कार्यं करोति इति द्रष्टुं भवान् AWS मेघसञ्चयद्वारस्य विषये ज्ञातुं शक्नोति ।

यदि भवतः सूक्ष्मसेवाः अथवा एपिआइ पूर्वमेव AWS इत्यत्र होस्ट् कृताः सन्ति तर्हि Amazon API Gateway इत्यनेन सह एकीकरणं सार्थकं भवति । ते निःशुल्कस्तरस्य अन्तर्गतं १० लक्षं एपिआइ-कॉल-प्रदानं कुर्वन्ति, यत् भवद्भ्यः इदं कथं कार्यं करोति इति अवगन्तुं उत्तमम् अस्ति ।

14. Azure

Microsoft Azure मेघे, परिसरे, संकरमध्ये वा अन्तः अन्तः एपिआइ प्रबन्धनं प्रदाति । भवान् REST API तथा SDK इत्येतयोः माध्यमेन एपिआइ प्रोग्रामेटिकरूपेण प्रबन्धयितुं शक्नोति । यदि भवान् SOAP इत्यस्य उपयोगं करोति तर्हि भवान् तस्य SOAP सेवायाः जालसेवाविवरणभाषां आयातयितुं शक्नोति (WSDL ), Azure SOAP अग्रभागं निर्मास्यति । ते लाभप्रदता सहितं सर्वाणि मानकविशेषतानि प्रददति ।

15. खच्चरसॉफ्ट

एपिआइ-प्रबन्धनार्थं व्यावसायिकदक्षतां वर्धयितुं च MuleSoft इत्यस्य उपयोगं कुर्वन्तु । एतत् भवन्तं कुत्रापि सामान्य-एपिआइ-निर्माणं, सुरक्षितं, प्रबन्धनं, शासनं च कर्तुं शक्नोति । अनुप्रयोगवितरणं त्वरितुं एपिआइ-आविष्काराय भवान् CI/CD पाइपलाइन् तथा नूतन CLI उपयोक्तुं शक्नोति । MuleSoft भवन्तं शासनमानकानां पालनं कुर्वन् उच्चगुणवत्तां निर्वाहयन् भिन्नप्रोटोकॉलस्य उपयोगेन एपिआइ-निर्माणं कर्तुं शक्नोति । सर्वान् आँकडान् अन्वेष्टुं, सेवां कर्तुं, GraphQL प्रश्नेषु एकीकृत्य च एपिआइ-तः आँकडानां संग्रहणं कुर्वन्तु । एतत् DataGraph इत्यस्य साहाय्येन कर्तुं शक्यते ।

MuleSoft इत्यस्य लचीलद्वारस्य उपयोगेन भवान् आकारस्य, मेघस्य, भाषायाः वा चिन्तां विना स्वसेवानां प्रबन्धनं कर्तुं शक्नोति । MuleSoft एकं नियन्त्रणपटलं प्रदाति यत्र भवान् स्वस्य एपिआइ, सूक्ष्मसेवाः, उपयोक्तृणां च विश्लेषणं, प्रबन्धनं, सुरक्षितं च कर्तुं शक्नोति । स्वीकरणे, एपिआइ समुदाये, उपभोगप्रक्रियायां च केन्द्रीकृत्य स्वस्य एपिआइ-मूल्यं अधिकतमं कर्तुं नवीनतमव्यापारप्रतिमानं राजस्वप्रवाहं च विकसयन्तु।

तदतिरिक्तं, MuleSoft भवतः व्यवसायं शक्तिं दातुं भवतः APIs एकेन सत्यस्य स्रोतेन सह एकीकृत्य Anypoint Exchange प्रदाति । भवान् Anypoint इत्यस्य उपयोगं कर्तुं शक्नोतिएपिआइ शासनएपिआइ-शासनं विकासस्य उपरितनं विना चालनं कुर्वन्तु ।

16. बूमिः

यदा भवतः समीपे Boomi API प्रबन्धनसेवाः सन्ति तदा जटिलतायाः विषये न चिन्तयन्तु ये भवतः व्यवसायस्य एपिआइ-इत्यस्य कुशलतापूर्वकं परिनियोजनं, प्रबन्धनं, सुरक्षितं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।

Boomi API Management कस्मिन् अपि मञ्चे APIs इत्यस्य सम्पूर्णं जीवनचक्रं सम्भालितुं शक्नोति । एतेन भवन्तः एपिआइ-इत्येतत् सहजतया विन्यस्तुं, एकीकरणानि कार्यान्वितुं च शक्नुवन्ति । अस्य स्मार्टः सुलभः च UI अस्ति, तस्य एपिआइ प्रॉक्सी च भवतः व्यवसायाय प्रत्येकं भवन्तः तस्य उपयोगं कुर्वन्ति तदा आँकडान् प्रदास्यन्ति । एपिआइ (मेघे, धारे वा परिसरे वा) प्रकाशयन्तु, नियन्त्रयन्तु, प्रबन्धयन्तु च तथा च प्रभावीरूपेण आँकडा-प्रवेशस्य प्रबन्धनं नियन्त्रणं च कुर्वन्तु । Boomi इत्यनेन सामाजिक, IoT तथा च मोबाईल जालपुटे सर्वचैनल-अनुभवं निर्मातुं शक्यते ।

तस्य API Developer Portal इत्यस्य उपयोगेन भवान् विद्यमानानाम् अनुप्रयोगानाम् आँकडान् सहजतया प्राप्तुं शक्नोति ।

Boomi मध्यस्थता, संस्करणीकरणं, सहभागिता, प्रमाणीकरणं, नीतिप्रबन्धनम्, निगरानीयता, अनुप्रयोगप्रबन्धनम् इत्यादीनि अनन्तविशेषतानि प्रदाति । आवश्यकतानुसारं एपिआइ इत्यस्य भिन्नानि संस्करणाः परिपालयितुं शक्नुवन्ति तथा च तेषु सम्यक् कार्याणि क्रियन्ते इति सुनिश्चितं कर्तुं शक्नुवन्ति ।

तृतीयपक्षप्रमाणीकरणप्रणालीभिः सह एपिआइ-नियोजनं कर्तुं अपि शक्नोति ।

Boomi AtmoSphere, सरलविजार्ड् इत्यनेन सह एकीकृत्य, भवान् एपिआइ-इत्यस्य डिजाइनं प्रबन्धनं च सुलभतया कर्तुं शक्नोति ।

उपसंहारे

एकदा भवतः एपिआइ सज्जं जातं चेत्, तस्य निरीक्षणं सुरक्षितं च कर्तुं मा विस्मरन्तु ।

उपर्युक्तपरिचयेन सह भवद्भिः उपलब्धस्य एपिआइ-द्वारस्य प्रबन्धनसमाधानस्य च विचारः भवितुमर्हति । यदि भवान् कठिनबजटे अस्ति तर्हि मुक्तस्रोतसमाधानं प्रयतितुं शक्नोति । प्रथमं कतिपयानि संस्थाप्य पश्यन्तु यत् भवतः कृते कोऽपि कार्यं करोति इति।

एपिआइ विषये अधिकविवरणार्थं कृपया पश्यन्तुशक्ति सरलीकृत एकीकरण-API HUB