प्रौद्योगिकी साझेदारी

python संजाल प्रोग्रामिंग-TCP/IP

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

link layer इति

फ्रेम रचना (क्रमेण): १.

लक्ष्य MAC: 6B

स्रोतः MAC: 6B

प्रकारः २B

आँकड़ा : 46B-1500B

सीआरसी:4B

तेषु स्रोतः MAC होस्ट् नेटवर्क् कार्ड् पता, प्रकारः स्रोतजालस्तरस्य डाटा प्रकारः, ipv4 0800, arp 0806, pppoe 8864, 1qtag 8100, ipv6 86dd च अस्ति

पायथन् uuid मॉड्यूल् इत्यस्य माध्यमेन native mac address प्राप्तुं शक्नोति

संजालस्तर

डाटाग्राम संरचना

शीर्षकम् : २०-६०B, येषु प्रथमाः २०B आवश्यकाः सन्ति, अन्तिमाः ४०B वैकल्पिकाः सन्ति ।

दत्तांशः 0-65516B

शीर्षक संरचना

संस्करणम् : ४ अङ्काः, ipv4 अथवा ipv6 इति सूचयति

ihl: 4 बिट्, शीर्षकदीर्घतां सूचयति, एककं 4B भवति, अतः अधिकतमं 4x15=60B भवति, यत् शीर्षकस्य अधिकतमदीर्घता सम्यक् भवति

ds: विभेदितसेवाः, 8 बिट्स्, प्रथमत्रयः बिट् प्राथमिकताम् सूचयन्ति, अग्रिमाः चत्वारः बिट्स् न्यूनतमविलम्बं, अधिकतमं थ्रूपुटं, उच्चतमविश्वसनीयतां न्यूनतमव्ययञ्च सूचयन्ति, अन्तिमः बिट् अप्रयुक्तः अस्ति

कुलदीर्घता : १६ बिट्, शीर्षकस्य दत्तांशस्य च कुलदीर्घतां सूचयति, B मध्ये ।ध्यानं कुर्वन्तु यत् लिङ्क् लेयर दत्तांशदीर्घता 46-1500 भवति यदा नेटवर्क् लेयर डाटाग्रामः 46B तः न्यूनः भवति तदा दत्तांशः पूरितः भविष्यति यदा सः 1500 अधिकं भवति ।

परिचयः : १६ बिट्, विखण्डितदत्तांशस्य अद्वितीयं id सूचयति

ध्वजः : ३ बिट्, उच्चतमः बिट् आरक्षितः बिट् अस्ति, द्वितीयः बिट् सूचयति यत् एतत् विखण्डितुं शक्यते वा, ० इत्यस्य अर्थः अस्ति यत् एतत् विखण्डितुं शक्यते वा, १ इत्यस्य अर्थः अस्ति यत् एतत् विखण्डितुं न शक्यते, अन्तिमः बिट् इत्यनेन सूचयति यत् सः डाटाग्रामः विखण्डितः अस्ति वा इति, ० इत्यस्य अर्थः अस्ति यत् एतत् विखण्डितुं शक्यते वा इति खण्डितः, अन्तिमः च खण्डः, १ खण्डः इत्यर्थः, तदनन्तरं च खण्डाः सन्ति

खण्ड विस्थापन : 13 बिट, 8 बी

आजीवनं, ८ बिट्, अधिकतमं २५५, मार्गे अधिकतमं हॉप्स् संख्यां सूचयति

प्रोटोकॉलः ८ बिट्, ip डाटाग्राम प्रकारं सूचयति, यथा ICMP, IGMP, TCP, UDP इत्यादयः ।

हेडर चेकसम: 16 बिट्

स्रोतः IP-सङ्केतः गन्तव्य-IP-सङ्केतः च, प्रत्येकं ३२ बिट्

पायथन् psutil तथा netifaces इत्येतयोः मॉड्यूलयोः माध्यमेन नेटवर्क् सूचनां प्राप्तुं शक्नोति netifaces संस्करणं अप्रचलितम् अस्ति ।

परिवहनस्तर

udp

दत्तांशसाध्यतायाः गारण्टी नास्ति

शीर्षकम् 8B: स्रोत-पोर्ट् 2B, गन्तव्य-पोर्ट् 2B, लम्बता 2B, चेकसम 2B

डेटा 0-65527B

TCP

संयोजनं निर्मातुं ३-मार्गीयहस्तप्रहारः, संयोजनं बन्दं कर्तुं ४-मार्गीयहस्तप्रहारः

डाटाग्राम संरचना

प्रथमः भागः २०-६०ख

डेटा 0-65535B

शीर्षक संरचना

स्रोत पोर्ट् १६ बिट्

गन्तव्य-पोर्ट् १६ बिट्

क्रमाङ्कः ३२ बिट् : दत्तांशस्य प्रत्येकस्य बाइट् इत्यस्य अनुक्रमसङ्ख्या भवति,pow(2,32) प्राप्त्वा 0 तः आरभ्यते

पुष्टिकरणसङ्ख्या : ३२ बिट्स् ग्राहकः अग्रिमदत्तांशसन्देशस्य प्रथमबाइट् इत्यस्य अनुक्रमसङ्ख्यां प्रेषयति यथा, यदि प्रेषकः ०-९९९ बाइट् प्रेषयति तर्हि ग्राहकेन प्रेषितः पुष्टिकरणसङ्ख्या १००० भवति ।

डेटा ऑफसेट् : ४ बिट्, यूनिट् बिट् ४B, ipv4 हेडरस्य ihl इत्यस्य सदृशम्

आरक्षितम् : ६ बिट्, प्रायः ०

URG: 1 बिट्, 1 त्वरितदत्तांशं सूचयति, तात्कालिकसूचकः वैधः अस्ति

ACK: 1 बिट्, 1 इत्यस्य अर्थः अस्ति यत् पुष्टिकरणसङ्ख्याक्षेत्रं वैधम् अस्ति

PSH: 1 bit, 1 इत्यस्य अर्थः अस्ति यत् सन्देशः निर्मितः भवति, तत्क्षणमेव प्रेषितः च भवति, तत् प्राप्तस्य अनन्तरं तत्क्षणमेव प्रक्रियायाः हस्ते समर्पयिष्यति, न तु तत् संग्रहे स्थापयित्वा प्रस्तूयात् पूर्वं यावत् संग्रहणं पूर्णं न भवति तावत् प्रतीक्षते।

RST: 1 bit यदि 1 अस्ति तर्हि तस्य अर्थः अस्ति यत् वर्तमानसंयोजनेन सह गम्भीरसमस्या अस्ति Xu Ao संयोजनं पुनः निर्मास्यति तथा च 1 इत्यस्य RST अवैधसन्देशान् स्वीकुर्वितुं नकारयितुं अपि शक्यते अवैधसंयोजनानि उद्घाटयितुं नकारयन्ति।

SYN: 1 बिट्, 1 सन्देशः संयोजनानुरोधः अथवा संयोजनस्वीकारसन्देशः इति सूचयति

FIN: 1 बिट्, 1 सूचयति यत् दत्तांशः प्रेषितः अस्ति तथा च संयोजनं मुक्तं कर्तुं आवश्यकम् अस्ति।

विण्डो : १६ बिट्, ग्राहकेन प्रेषकं प्रति प्रेषितम्, यत् स्वीकृत्य अपेक्षितस्य अग्रिमसन्देशस्य दीर्घतां सूचयति

चेकसमः १६ बिट्

तात्कालिकसूचकः : १६ बिट् यदा URG 1 भवति तदा तत्कालीनदत्तांशस्य अन्त्यस्थानं सूचयति ।

पायथन् नेटवर्क् सूचनां प्राप्नोति

psutil केचन संजालदत्तांशः प्राप्तुं शक्नोति net_io_counters विधिः पूर्वनिर्धारितरूपेण सम्पूर्णस्य यन्त्रस्य संजालसांख्यिकीम् एकत्रयति pernic=True इति पैरामीटर् प्रविष्ट्वा प्रत्येकस्य संजालकार्डस्य आँकडानि पृथक् संगृहीताः भविष्यन्ति ।

अनुप्रयोग स्तर

http

HTTP पूर्वनिर्धारितरूपेण राज्यरहितसञ्चारः अस्ति, तथा च कुकीजद्वारा राज्यरहितसेवाः कर्तुं शक्यन्ते ।

http पोर्ट् सामान्यतया ८० भवति

सन्देशसंरचना

सन्देशस्य अनुरोधः : विधिः, url, संस्करणम्, अन्ये शीर्षकक्षेत्राणि, सन्देशसत्ता (वैकल्पिकम्)

प्रतिक्रियासन्देशः : संस्करणं, स्थितिसङ्केतः, वाक्यं, अन्ये शीर्षकक्षेत्राणि, सन्देशसत्ता (वैकल्पिकम्)

विधियाः ८ प्रकाराः सन्ति, get, post, head, put, delete, option, connect, trace इति

संस्करणम् : http संस्करणसङ्ख्या

अन्ये शीर्षकक्षेत्राणि : यथा Cache-Control, Accept-Encoding इत्यादयः ।

सन्देशसत्ता: दीर्घतायाः सीमा नास्ति, 0 भवितुम् अर्हति

स्थितिसङ्केतः ४०४, त्रयः अङ्काः ।1xx सूचयति यत् सर्वरेण अनुरोधः प्राप्तः, 2xx सूचयति यत् सर्वरः क्लायन्ट्-अनुरोधं स्वीकुर्वति, 3xx सूचयति यत् सर्वरः क्लायन्ट्-अनुरोधं पुनः निर्दिशति, 4xx सूचयति यत् क्लायन्ट्-अनुरोधः अशुद्धः अस्ति, 5xx च सूचयति यत् सर्वरेण सह समस्या अस्ति .

वाक्यांशः : स्थितिसङ्केतस्य विषये टिप्पणीं कुर्वन्तु उदाहरणार्थं 202 रिटर्न् कोड् इत्यस्य अनुरूपं वाक्यं Accept इति, 404 रिटर्न् कोड् इत्यस्य तत्सम्बद्धं वाक्यं च Not Fount इति ।

https

http इत्यस्य सुरक्षायाः गारण्टी नास्ति तथा च गृहीतुं शक्यते https इत्यनेन SSL अथवा TLS इत्यस्य उपयोगं कृत्वा data packets इत्यस्य माध्यमेन प्रसारितं भवति443

सामान्यतया सममितगोपनस्य उपयोगः भवति, असममितगोपनस्य उपयोगः सामान्यतया सन्देशगोपनार्थं भवति, असममितगोपनस्य उपयोगः सामान्यतया गुप्तशब्दगोपनार्थं भवति ।

अनुरोधप्रक्रिया

यदा क्लायन्ट् अनुरोधं करोति तदा सः समर्थितानां एन्क्रिप्शन-नियमानाम् एकं समुच्चयं सर्वरं प्रति प्रेषयिष्यति ।

सर्वरः क्लायन्ट्-एन्क्रिप्शन-नियमानाम् आधारेण एन्क्रिप्शन-हैश-एल्गोरिदम्-समूहं संयोजयति, अपि च स्वस्य परिचय-सूचनया सह डिजिटल-प्रमाणपत्ररूपेण क्लायन्ट्-इत्यस्मै प्रत्यागच्छति

क्लायन्ट् सर्वरप्रमाणपत्रस्य वैधतां सत्यापयति, तस्य पारितस्य अनन्तरं यादृच्छिकसङ्ख्यागुप्तशब्दं जनयति, सर्वरस्य सार्वजनिककुंजीद्वारा यादृच्छिकसङ्ख्यागुप्तशब्दं च गोपयतिक्लायन्ट् प्रेषितस्य सन्देशस्य हैशस्य गणनां करोति, प्रेषितस्य सन्देशस्य तथा च सन्देशस्य हैशमूल्यं यादृच्छिकसङ्ख्यागुप्तशब्देन गुप्तीकरणं करोति, अन्ते च सर्वरस्य सार्वजनिककुंजीं यादृच्छिकसङ्ख्यागुप्तशब्देन, तथा च सन्देशं सन्देशं च गोपनीयं करोति यादृच्छिकसङ्ख्यायाः गुप्तशब्देन सह एकत्र हैश भवन्ति

क्लायन्ट्-दत्तांशं प्राप्त्वा सर्वरः यादृच्छिकसङ्ख्यागुप्तशब्दस्य विगुप्तीकरणाय स्वस्य निजकुञ्जीम् उपयुज्यते, ततः सन्देशस्य सन्देशस्य हैशमूल्यं च विगुप्तीकरणाय यादृच्छिकसङ्ख्यागुप्तशब्दस्य उपयोगं करोति, विगुप्तहैशमूल्यं च प्राप्तसन्देशस्य हैशमूल्येन सह तुलनां करोति सुसंगतं वा इति द्रष्टुं । यदि ते सुसंगताः सन्ति तर्हि क्लायन्ट्-सर्वरयोः मध्ये सम्पर्कः सफलतया स्थापितः भवति तदनन्तरं पक्षद्वयं दत्तांशस्य गुप्तीकरणाय, विगुप्तीकरणाय च यादृच्छिकसङ्ख्यागुप्तशब्दानां उपयोगं करोति ।तदनन्तरं दत्तांशसञ्चारस्य समये यदि त्रुटिः भवति अथवा हैशः असङ्गतः भवति तर्हि संयोजनं स्वयमेव समाप्तं भविष्यति ।

ftp

dns

snmp

snmp सरलं मेलस्थानांतरणप्रोटोकॉलं, स्रोतपतेः गन्तव्यपतेः मेलस्थापनार्थं उपयुज्यते, पोर्ट् सामान्यतया २५ भवति

इदं सामान्यतया प्रयुक्तं ईमेल प्रेषणप्रोटोकॉलं ईमेल प्रेषणानन्तरं snmp सर्वरं प्रति प्रेषितं भविष्यति ।

pop3

प्राप्तकर्ता स्वस्य सर्वरात् अन्यैः उपयोक्तृभिः स्वयमेव प्रेषितानि ईमेल-पत्राणि स्वीकुर्वितुं उपयुज्यते ।

pop3 एकः अफलाइन प्रोटोकॉलः अस्ति यदा उपयोक्ता प्रवेशं करोति तदा pop3 सर्वरात् मेलः एकस्मिन् समये स्थानीयक्षेत्रे अवतरणं भविष्यति ।

imap एकः ऑनलाइन मेलग्राहकप्रोटोकॉलः अस्ति, यः pop3 इत्यस्य अफलाइनसमस्यायाः पूर्तिं करोति यत् सम्प्रति सर्वाधिकं प्रयुक्तः मेलग्राहकप्रोटोकॉलः अस्ति ।

धक्प्

यदा dhcp इत्यनेन सह क्लायन्ट् नेटवर्क् इत्यनेन सह सम्बद्धः भवति तदा सः dhcp disocover सन्देशं प्रसारयिष्यति ।

सन्देशं प्राप्त्वा सर्वरः उपलब्धसङ्केतपूलतः IP चिनोति, प्रसारणरूपेण dhcp प्रस्तावसन्देशं प्रेषयिष्यति, IP ग्राहकाय च प्रत्यागमिष्यति ।

क्लायन्ट् dhcp सर्वरेण नियुक्तं IP प्राप्तवान् ततः परं IP कब्जाकृतः अस्ति वा इति द्रष्टुं arp अनुरोधं प्रेषयिष्यति यदि सः कब्जितः अस्ति वा, तर्हि क्लायन्ट् dhcp अवनतिप्रतिवेदनं dhcp सर्वरं प्रति प्रेषयिष्यति । इदं सर्वरं प्रति dhcp अनुरोधं प्रेषयिष्यति तत् प्राप्त्वा सर्वरः क्लायन्ट् प्रति dhcp ack प्रतिक्रियां प्रेषयिष्यति ।

dhcp सर्वर पोर्ट् सामान्यतया 67 भवति, तथा च dhcp क्लायन्ट् पोर्ट् सामान्यतया 68. dhcp udp संचारस्य उपयोगं करोति ।