प्रौद्योगिकी साझेदारी

[Linux] Linux मध्ये आदेशानां सारः

2024-07-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवारं वयं Linux आदेशानां विषये चर्चां कृतवन्तः, अयं लेखः लघुलेखः अस्ति, मुख्यतया आदेशानां सारं व्याख्यायते ।

सामान्यतया आदेशाः प्रत्यक्षतया उपयुज्यन्ते इति वयं जानीमः

कार्यान्वयनीयप्रोग्रामे वर्तमानमार्गं योजयितुं आवश्यकम् अस्ति

(इदं mytest गतवारं लिखितम्, तस्य वास्तविकं कार्यं च Hello world मुद्रणं भवति!)

वयं सहजतया ज्ञातुं शक्नुमः यत् Linux आदेशानां वर्तमानमार्गस्य लेखनस्य आवश्यकता नास्ति ।

परन्तु वस्तुतः आदेशस्य सारः एकः कार्यान्वयनीयः सञ्चिका अस्ति वस्तुतः एते आदेशाः bin निर्देशिकायां संगृहीताः सन्ति

ls bin

एताः कार्यान्वयनीयसञ्चिकाः प्राप्ताः, एते आदेशाः इति वयं सुलभतया द्रष्टुं शक्नुमः

यदि भवान् न विश्वसिति तर्हि वयम् एतत् प्रयतितुं शक्नुमः,

यदा वयं root directory मध्ये bin directory प्रविश्य ls executable file चालयामः तदा प्रभावः ls आदेशस्य प्रत्यक्षतया उपयोगः इव भवति ।

अस्माकं स्वकीयं executable file bin folder मध्ये योजयामः यत् एतत् आदेशरूपेण उपयोक्तुं शक्यते वा इति ।

वयं तानि एव परिणामानि प्राप्नुमः।तथाकथितः आदेशः bin निर्देशिकायां संगृहीतं कार्यान्वयनीयं सञ्चिका अस्ति ।

इदानीं यदा वयं एतत् उक्तवन्तः, वस्तुतः अस्माभिः इदानीं यत् कृतं तत् अस्ति यत् संस्थापनस्य सारः प्रतिलिपिकरणम् अस्ति यत् संस्थापनस्य प्रगतिपट्टिका वास्तवतः तत्सम्बद्धं प्रतिलिपिं सम्पूर्णं करोति विन्यस्तम्?सञ्चिकानां तथा इत्यादीनां प्रतिलिपानि भवन्तं तत्सम्बद्धं ड्राइव् अक्षरं चिन्वितुं प्रार्थयिष्यन्ति ।

अतः अधुना वयं अस्माकं सॉफ्टवेयरं विस्थापयितुं गच्छामः

तत् लोपयित्वा अस्माकं mytest इत्येतत् पुनः उपयोगी न भविष्यति ।

अतः यदा वयं स्वस्य executable program execute कुर्मः तदा ./ योजयितुं किमर्थं आवश्यकम्?

./ वर्तमाननिर्देशिकायां अस्ति ./ इत्यस्य अर्थः अस्ति यत् अस्माकं आवश्यकतानुसारं कार्यान्वयनीयसञ्चिका वर्तमाननिर्देशिकायां निम्नलिखितरूपेण निष्पादिता भवति